OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 5, 2020

 आगम्यमाने संवत्सरे जुलाई मासे कोविड् प्रत्यौषधं प्रदास्यामहे - मन्त्री हर्षवर्धनः।

 


 नवदिल्ली> २०२१ जुलाईमासे २५ कोटि जनानां कृते कोविड् प्रत्यौषधं प्रदातुं शक्यते इति भारतस्य स्वास्थ्यमन्त्रिणा डो. हर्षवर्धनेन उक्तम्। ४०तः५० कोटि प्रत्यौषधमात्रां क्रेतुं सर्वकारेण उद्दिश्यते इति तेन उक्तम्। 'सण्डे संवाद' इति सामजिकमाध्यमद्वारा प्रचाल्यमाने रविवासरीय-कार्यक्रमे  भाषमाणः आसीत् एषः।  

     प्रतिरोधप्रत्यौषध-वितरणाय नीति आयोगस्य प्रतिनिधी वी.के पोल् इत्यस्य नेतृत्वे समायोजितायाः समित्याः प्रवर्तनानि समारब्धानि।  केन्द्रसर्वकारेण औषधं समाहृत्य औषधवितरणं साक्षात्करिष्यते इत्यपि तेनोक्तम्।

 भाषां संस्कृतिं च संरक्षितुं सर्वकारं विरुद्ध्य चीनदेशस्थाः मङ्गोलियजनाः।

 


 बीजिङ्> चीनराष्ट्रस्य नूतनान् शैक्षिकनयान्  विरुद्ध्य प्रतिषेधः शक्तः भवति। चीनदेशस्थाः मङ्गोलियवंशजाः एव प्रतिषेधं कुर्वन्ति। चीनभाषामाध्यमेन एव इदानीमारभ्य अध्ययनं भवतु इति चीन-सर्वकारस्य निर्णयं विरुद्ध्य भवति प्रतिषेधः। मङ्गोलिया-भाषायाः तथा संस्कृतेः च नाशमुद्दिश्य भवति अयं निश्चयः इति एते बिभ्रन्ति। ४२ लक्षं मङ्गोलियवंशजाः चीनदेशे निवसन्तः सन्ति। एकीकृत-चैना इति कल्पनायां भवति एतादृश प्रक्रमः इति प्रतिषेधिनः वदन्ति। सेप्तंबर् प्रथम दिनाङ्गे शिक्षिक नयः चैनीस् कम्यूणिस्ट्पार्टि द्वारा प्रख्यापितः आसीत्। नयानुसारं सर्वविषयाः मङ्गोलिय भाषां विना चीन-भाषायाम् अध्येतव्याः।  अनेन स्वस्य संस्कृतेः नाशः भविष्यति इति मङ्गोलियवंशजाः वदन्ति।

Sunday, October 4, 2020

 भारते कोविड्मरणानि लक्षमतीतानि।

     नवदिल्ली> कोव्ड्रोगबाधया राष्ट्रे मृत्युमुपगतानां संख्या लक्षमतीतानि। सर्वकारस्य आवेदनमनुसृत्य १,०१,२११ जनाः पञ्चत्वं प्राप्ताः। लोके कोविड्मृतानां संख्यायां भारतं तृतीयस्थानं भजते। अमेरिक्का, ब्रसीलश्च यथाक्रमं प्रथमद्वितीयस्थानयोः वर्तेते। 

  महाराष्ट्रं, आन्ध्रप्रदेशः, कर्णाटकं, तमिलनाडु, उत्तरप्रदेशः, दिल्ली, पश्चिमवंगः इत्यादिषु राज्येषु मृत्युसंख्याप्रतिशतता उच्चस्तरीया भवति।

  महात्मा गांधी-लालबहादुरशास्त्री" जयन्त्युत्सव: सम्पन्नः


        जयपुरम्> विगते ०२ अक्टूबर २०२० तमे दिनांके सायं ५.०० वादने गूगल मीट ई-मञ्चोपरि "महात्मागांधी- लालबहादुरशास्त्री" इत्यनयोः जयन्त्युत्सवस्य आयोजनं संस्कृतभारती-जयपुरविभागेन कृतम्। भारतीयपरम्परानुसारेण कार्यक्रमस्य शुभारंभं अभिषेकशर्ममहोदयेन मंगलाचरणेन कृतम्। 

Saturday, October 3, 2020

 विश्वस्य दीर्घतमा सुरङ्गवीथिः 'अटल् टनल्' भारतेन उद्घाटिता।

१०.०२ कि.मी दीर्धिता इयं वीथिः। 


       मणालि> समुद्रतलात् उन्नता विश्वस्य दीर्घतमा सुरङ्गवीथिः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। प्रतिरोधमन्त्री राजनाथसिंह: हिमाचलप्रदेशस्य मुख्यमन्त्री जयराम ठाकुरः च कार्यक्रमे भागं स्वीकुर्वन्तः सन्ति। मणालीतः लडाक् पर्यन्तं ९.०२ किलो मीट्टर् दीर्घता इयं सुरङ्गवीथिः। समुद्रोपरितलात् ३००० मीट्टर् उपरि वर्ताते इयं वीथिः। दशवर्षाणि वीथीनिर्माणाय उपयुक्तानि। अनेन मार्गेण यात्रादूरं ४६ कि.मी न्यूनमभवत् इति महान् लाभः। यात्रासमयेषु ५ होरायाः लाभः च अस्ति।

Friday, October 2, 2020

 कोरोणबाधया केरलेषु कठोरनियन्त्रणानि समारब्धानि। 

  कालटी> कोरोण व्यापनानुबन्धतया केरलेषु कठोरनियन्त्रणानि प्रख्यापितानि।  ओक्टोबर् तृतीयदिनाङ्कतः एकत्रिंशत् दिनाङ्कपर्यन्तं भवति नियन्त्रणम्। केरले प्रतिदिनकोविड्बाधा दशसहस्रमुपगच्छति। गतसप्ताहं यावत् कोविड्बाधितानां प्रतिदिनसंख्या सहस्रमिति क्रमेण वर्धमाना ह्यः ९२५८ प्राप्ता। अतः अद्य आरभ्य राज्ये कठोरनियन्त्रणानि विहितानि।


 यु एस् राष्ट्रपतिः डोणाल्ड् ट्रम्पः कोविड्१९ रोगबाधितः। 


     वाषिङ्टण्> अमेरिक राष्ट्रस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः कोविड्१९ रोगबाधितः भवति। अस्य पत्नी मेलानिया अपि रोगबाधिता अस्ति। उभौ एकान्तवासे प्रविष्टौ। अयं रोगबाधितः इति टिट्वर् द्वारा एषः स्वयम् प्रकाशितवान्। ट्रम्पस्य उपदेष्टा होप् हिक्स् विगते दिने रोग बाधितः इति प्रमाणीकृतः। अतः एव कृते रोगावलोकन परीक्षणे  ट्रम्पः पत्नी च रुग्णौ इति निर्णीतौ अभवताम्।

Thursday, October 1, 2020

 बाबरि मस्जिद् भञ्जनप्रकरणं - ३२ दोषारोपिताः विसृष्टाः।

 प्रमाणं नास्तीति नीतिपीठः।

       नवदिल्ली> २८ संवत्सरेभ्यः पूर्वं दुरापन्ने 'बाबरि मस्जिद'प्रकरणे भा ज पा दलस्य वरिष्ठाः नेतारः, एल् के अड्वाणी, मुरलीमनोहर जोषी, कल्याणसिंहः, उमाभारती इत्यादयः अभिव्याप्य ३२दोषारोपिताः निरपराधिनः इति प्रकल्प्य उपधानीतिपीठेन विसृष्टाः। मस्जिदाराधनालयभञ्जने गूढपर्यालोचनस्य प्रमाणं नास्तीति लख्नौस्थेन सि बी ऐ सविशेष नीतिपीठेन अभिवीक्षितम्। 

  पूर्वोक्ताः नेतारः भञ्जननिरोधाय प्रयत्नं कृतवन्तः आसन्निति सूचितम्। प्रोसिक्यूषन् न्यायवादिभिः समर्पितानि प्रमाणानि दोषारोपान् दृढीकर्तुं न प्रभवन्तीति नीतिपीठेन स्पष्टीकृतम्।

 गान्धीजयन्तीदिने संस्कृतेन सह द्वादशभिः भाषाभिः आत्मसाक्षात्कारस्य कृते योगः- सार्वजनिककार्यक्रमः

        गान्धीजी एवं शास्त्रिजी जयन्त्युत्सवदिने 2 अक्टोबर् 2020 तमे दिनाङ्के भारतस्य क्षेत्रीयाभिः राष्ट्रियाभिः च भाषाभिः कुण्डलिनीजागरणम् एवं आत्मसाक्षात्कारस्य कश्चन अन्तर्जालीयः सार्वजनिकः कार्यक्रमः भविष्यति। अस्मिन् कार्यक्रमे मुख्यम् आकर्षणं नाम आरम्भिकायाम् एकस्यां होरायां संस्कृतेन सुदीर्घः कार्यक्रमः भविष्यति, यः अक्टोबर् मासस्य द्वितीयदिनाङ्के प्रातः अष्टवादनतः नव वादनपर्यन्तं https://www.sahajayoga.org.in/live इत्यत्र प्रसारितः भविष्यति।

       


एषः कार्यक्रमः पूज्यश्रीमाता-निर्मलादेव्याः अमूल्य-शिक्षणानाम् अनुसरणेन कुण्डलिनीजागरणस्य आत्मसाक्षात्कारस्य च अनुभवाय अस्ति । सामान्यजनानां कृते निःशुल्करूपेण अयं कार्यक्रमः प्रसार्यते । तेषामपि अन्तः विद्यमानायाः कुण्डलिनीशक्त्याः माध्यमेन प्रतिरोधकशक्तेः वृद्धिः, एवं रोगनिरोधकशक्तेः परिरक्षा च भविष्यति। यतो हि अस्य कार्यक्रमस्य मुख्यम् उद्देश्यश्यं शारीरकमानसिकविकासः एवम् आध्यात्मिक-उन्नतिः एव अस्ति। परमपूज्य श्रीनिर्मलामातुः शिक्षायाः अनुसारं कुण्डलिनी मनुष्यस्य आध्यात्मिक-उत्थानम् एवं आध्यात्मिकशक्तिपरिरक्षणं  च

Wednesday, September 30, 2020

 केरले कोविड्व्यापनं प्रतिदिनं ७००० अधिकम्।

    कोच्ची - केरले कोविड्रोगबाधा आशङ्काजनकतया वर्धते। चत्वारि दिनानि यावत् रोगबाधितानां  प्रतिदिनसंख्या सप्तसहस्राधिका आसीत् । 

 रोगव्यापनस्य स्पष्टतामानं [positivity rate] केरले १३.७६ अस्ति। एतत्तु राष्ट्रियमानात् अधिकमिति स्वास्थ्यवृत्ताभिज्ञैः सूचितम्। अस्मिन् मासे एव आहत्य रोगबाधितानां संख्या एकलक्षाधिका इति उदगच्छत्। प्रतिदिनमरणसंख्या इतरराज्यानि अपेक्ष्य न्यूना अपि सम्प्रति २० - २२ इति रीत्या वर्तते। मृत्युसंख्या आहत्य ७१९ अभवत्। 

 ह्यः सर्वराजनैतिकदलानां मेलनम् मुख्यमन्त्रिणः नेतृत्वे सम्पन्नम्। नियन्त्रणानि इतो$पि कर्कशं विधातुं निर्णयः अभवत्। पुनरपि सम्पूर्णं पिधानं न भविष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्।

Tuesday, September 29, 2020

 कोविड्वाक्सिन् - भारतं प्रशंसमानः  W H O मुख्यः। 

    न्यूयोर्क्> कोविड्रोगस्य प्रत्यौषधविषये विश्वस्वास्थ्यसंघटनस्य नेता टेड्रोस् अथनों गेब्रियेसूस् नामकः भारतं प्राशंसत। कोविड्युद्धे इतरराष्ट्रेभ्यः साह्यं कर्तुं प्रत्यौषधस्य उत्पादनशक्तिम् उपयोक्ष्यते इति भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रस्तावं परामर्शयन्नासीत् अथनोमस्य प्रशंसा। 

   सामान्यहिताय विभवानाम् उपयोगेनैव महामारिं प्रतिरोद्धुं शक्यते इति सः ट्विटर् द्वारा निगदितवान्।

Monday, September 28, 2020

 ‘मनोगतम् [०२.१६] 

‘मन की बात’प्रसारण-तिथि:-२७’सेप्टेम्बरः, २०२०          

  [भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]


    मम प्रियाः देशवासिनः, नमस्कारः| कोरोना-कालखण्डे अस्मिन् अशेषविश्वम्  अनेकानि परिवर्तनानि सम्मुखीकरोति| अद्य, यदा ‘दो गज़् की दूरी’ति अनिवार्या आवश्यकता सम्वृत्ता, तदा अमुना एव सङ्कटकालेन, कुटुम्ब-सदस्यान् परस्परं संयोजयितुं, मिथः सामीप्यं स्थापयितुं च महत्कार्यमपि कृतम्| परञ्च, एतावद्दीर्घकाल-पर्यन्तं, सम्भूय वासः,  केन प्रकारेण स्थेयम्, कालः कथं यापनीयः, प्रत्येकमपि क्षणः प्रसन्नता-प्रदः केन प्रकारेण स्यात्? एवम्, अनेकानि कुटुम्बानि काठिन्यानि अन्वभवन्, अस्य कारणमासीत् यत् अस्मदीयाः याः परम्पराः आसन्, कुटुम्बे याः संस्कारसरिद्रूपेण प्रवहन्ति स्म,  तासाम् अभावः अनुभूयते, एवं प्रतीयते यत्, अनेकेषु कुटुम्बेषु एतत्-सर्वं समाप्तम्, तथा च,  एतस्मात् कारणात्, सति तदभावे, एतत्-सङ्कटकालस्य यापनम् अपि कुटुम्बानां कृते किञ्चित् कठिनतरं सञ्जातम्, अपि च, तस्मिन् अन्यतरं महत्वपूर्ण-वृत्तं किमासीत्? प्रत्येकमपि कुटुम्बे कश्चन वरिष्ठः, कुटुम्ब-ज्येष्ठाः जनाः च, कथाः श्रावयन्ति स्म तथा च, गृहे नवीनां प्रेरणाम्, अभिनवाञ्च ऊर्जां पूरयन्ति | वयम्, नूनमिदम् अनुभूतवन्तः स्युः, यत् अस्मदीयैः पूर्वजैः याः विधाः प्रवर्तिताः, ताः अद्यापि

Sunday, September 27, 2020

कोविड्युद्धे संयुक्तराष्ट्रसंघटनस्य स्थानं कुत्रेति नरेन्द्रमोदी। 

    नवदिल्ली> यू एन् संस्थायाः परिष्करणकालविलम्बं प्रति निराशतां प्रकटयन् कोविड्प्रतिरोधे संस्थायाः सहयोगं विमृशन् च भारतप्रधानमन्त्री नरेन्द्रमोदी। संयुक्तराष्ट्रसंघटनस्य ७५तमां सामान्यसभां दृश्यश्रव्यमाध्यमद्वारा अभिसम्बोधयन् आसीत् नरेन्द्रमोदी। 

  "यू एन् संस्थायाः स्थिराङ्गसमित्याः परिष्कारप्रक्रमणे सयुक्तिकं पदक्षेपमालक्ष्य भारतीयाः आशङ्काकुलाः वर्तन्ते"- समित्यां भारतस्य स्थिराङ्गत्वं पुरस्कृत्य मोदी अब्रवीत्। कोविड्युद्धमभिलक्ष्य प्रतिकरणेषु प्रक्रमेषु निर्णयेषु च संस्थायाः परिष्करणं कालखण्डस्य आवश्यकता अस्ति - मोदिना सूचितम्। 

  शान्तिसंरक्षणार्थं यू एन् प्रति नीतेषु सैनिकेषु अधिकतमं नष्टं सम्भूतं राष्ट्रं भवति भारतम्। अस्मिन् दुरितकाले अपि भारतस्य औषधनिर्माणशालाभ्यः १५० राष्ट्रेभ्यः अवश्यौषधानि नीतानि। भारतस्य योगदानं पुरस्कृत्य अधिकमुत्तरदायित्वं स्वीकर्तुमर्हतीति च प्रधानमन्त्रिणा उक्तम्।

 बीहारे विधानसभानिर्वाचनम् उद्घुष्टम्। 

    नवदिल्ली> बिहारराज्यस्य विधानसभानिर्वाचनं ओक्टोबर २८, नवम्बर् ३, ७ दिनाङ्केषु विधातुं निर्णीतम्। मतगणना नवम्बर् १० तमे दिनाङ्के भविष्यति। 

  मुख्यनिर्वाचनाधिकारी सुनिल् अरोरा गतदिने निर्वाचनमार्गनिर्देशानां घोषणामकरोत्। कोविड्नियमान् परिपाल्य एव निर्वाचनप्रक्रियाः विधास्यन्ते।

Friday, September 25, 2020

 विश्वप्रसिद्धगायकः एस् पि बालसुब्रह्मण्यम् दिवंगतः। 

कोविड्कालीनः बृहत्तमः नष्टः। 


    चेन्नै>  स्वस्य मान्त्रिकस्वरेण सङ्गीतलोकविजेता एस् पि बि इत्याक्षरत्रयेण लोकप्रसिद्धः गायकः एस् पि बालसुब्रह्मण्यम् सहस्रशः सङ्गीतप्रेमिणां प्रार्थनां विफलीकृत्य अद्य मध्याह्ने एकवादने चेन्नैवैयक्तिकातुरालये दिवं गतः। ७४ वयस्कः सः हृदयस्तम्भनेन परलोकप्राप्त इति वृत्तान्तः तस्य पुत्रेण एस् पि बी  चरणेनैव दृढीकृतः। आगस्त् पञ्चमदिनाङ्कादारभ्य कोविड्बाधया आतुरालयं प्रवेशितः अपि सप्ताहद्वयात्पूर्वं रोगमुक्तः आसीत्। 

  १६ भाषासु चत्वारिशत्सहस्रेभ्यः परं चलच्चित्रगीतानि गायन् 'गिन्नस् अत्युत्कृष्टतां' प्राप्तवान्। दिनेनैकेन कन्नडभाषायां २१ गानानि मुद्रीकुर्वन् अपूर्वलाभं स्वायत्तीकृतवान्। 

  भारतसर्वकारेण पद्मश्री पद्मभूषण पुरस्काराभ्यां समादृतः। षड्वारं श्रेष्ठगायकाय दीयमानः राष्ट्रियपुरस्कारः तेन लब्धः। तदतिरिच्य विविधराज्यानां २५ श्रेष्ठगायकपुरस्कारैश्च सः बहुमानितः आसीत्। २५ चलनचित्रेषु स्वस्य नटनप्रावीण्यमपि एस् पि बी महाशयेन प्रकाशितम्।

 सौदीतः वन्देभारतसेवाः अनुवर्तिष्यन्ते।

      नवदिल्ली> सौदीअरेबिया राष्ट्रात् भारतं प्रति 'वन्दे भारतं' विमानसेवाः अनुवर्तिष्यन्ते  इति एयर् इन्डिया एक्स्प्रस् संस्थया निगदितम्। किन्तु भारतात् सौदीं प्रति यात्रिकाः न नेष्यन्ते। सौद्याः स्वदेशं प्राप्तुमुत्सुकेभ्य एव सेवाः विधास्यन्ते। 

  भारते कोविड्रोगिणां संख्यायां वर्धमानायां गतदिने 'सौदी जनरल् अतोरिटि आफ् सिविक् एवियेषन्' नामिकया संस्थया भारतमभिव्याप्य त्रिभ्यः राष्ट्रेभ्यः विमानसेवाः निरुद्धाः आसन्।

 महाकवये अक्कित्ताय ज्ञानपीठपुरस्कारः समर्पितः। 

    पालक्काट्> ५५ तमज्ञानपीठपुरस्कारः केरलस्य महाकवये अक्कित्तम् अच्युतन् नम्पूतिरि वर्याय समर्पितः।  अत्र कुमरनेल्लूरस्थे स्वभवने आयोजिते कार्यक्रमे प्रियजनपरिवेष्टितः महाकविः सांस्कृतिकमन्त्रिणः ए के बालस्य हस्तात् राष्ट्रस्य परमोन्नतं साहित्यपुरस्कारं स्वीकृतवान्। मुख्यमन्त्री पिणरायि विजयः समर्पणकार्यक्रमम् ओण्लैन् द्वारा उद्घाटनं कृतवान्। 

  भारतीयज्ञानपीठस्य चयनसमित्यध्यक्षा प्रतिभापाटीलः , केरलस्य अन्यतमः ज्ञानपीठजेता एम् टि वासुदेवन् नायर् , इ टि मुहम्मद बषीर् एम् पि , विधानसभासदस्यः  वि टि बलरामः इत्यादयः  महाकवये आशंसां समर्पितवन्तः।

Wednesday, September 23, 2020

 चीन-भारतचर्चा - नेतृस्ततरीयसन्धीन् विधातुं  निर्णयः। 

        नवदिल्ली>  सीमायां सन्तुलितावस्थां सुस्थिरीकर्तुं उभयोरपि राष्ट्रयोः नेतृभिः विहितान् सन्धीन् विधातुं गतदिने सम्पन्नायां मुख्यकमान्डर् स्तरीयचर्चायां निर्णयः अभवत्। मोल्डो प्रदेशे सोमवासरे प्रातः नववादने समारब्धा चर्चा रात्रौ ११वादने एव समाप्ता। सैन्यस्य अधस्स्तरे आशयविमयं संवर्धयितुं कुवार्ताः अपाकर्तुं च निर्णीतम्।