OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 25, 2020

 विश्वप्रसिद्धगायकः एस् पि बालसुब्रह्मण्यम् दिवंगतः। 

कोविड्कालीनः बृहत्तमः नष्टः। 


    चेन्नै>  स्वस्य मान्त्रिकस्वरेण सङ्गीतलोकविजेता एस् पि बि इत्याक्षरत्रयेण लोकप्रसिद्धः गायकः एस् पि बालसुब्रह्मण्यम् सहस्रशः सङ्गीतप्रेमिणां प्रार्थनां विफलीकृत्य अद्य मध्याह्ने एकवादने चेन्नैवैयक्तिकातुरालये दिवं गतः। ७४ वयस्कः सः हृदयस्तम्भनेन परलोकप्राप्त इति वृत्तान्तः तस्य पुत्रेण एस् पि बी  चरणेनैव दृढीकृतः। आगस्त् पञ्चमदिनाङ्कादारभ्य कोविड्बाधया आतुरालयं प्रवेशितः अपि सप्ताहद्वयात्पूर्वं रोगमुक्तः आसीत्। 

  १६ भाषासु चत्वारिशत्सहस्रेभ्यः परं चलच्चित्रगीतानि गायन् 'गिन्नस् अत्युत्कृष्टतां' प्राप्तवान्। दिनेनैकेन कन्नडभाषायां २१ गानानि मुद्रीकुर्वन् अपूर्वलाभं स्वायत्तीकृतवान्। 

  भारतसर्वकारेण पद्मश्री पद्मभूषण पुरस्काराभ्यां समादृतः। षड्वारं श्रेष्ठगायकाय दीयमानः राष्ट्रियपुरस्कारः तेन लब्धः। तदतिरिच्य विविधराज्यानां २५ श्रेष्ठगायकपुरस्कारैश्च सः बहुमानितः आसीत्। २५ चलनचित्रेषु स्वस्य नटनप्रावीण्यमपि एस् पि बी महाशयेन प्रकाशितम्।

 सौदीतः वन्देभारतसेवाः अनुवर्तिष्यन्ते।

      नवदिल्ली> सौदीअरेबिया राष्ट्रात् भारतं प्रति 'वन्दे भारतं' विमानसेवाः अनुवर्तिष्यन्ते  इति एयर् इन्डिया एक्स्प्रस् संस्थया निगदितम्। किन्तु भारतात् सौदीं प्रति यात्रिकाः न नेष्यन्ते। सौद्याः स्वदेशं प्राप्तुमुत्सुकेभ्य एव सेवाः विधास्यन्ते। 

  भारते कोविड्रोगिणां संख्यायां वर्धमानायां गतदिने 'सौदी जनरल् अतोरिटि आफ् सिविक् एवियेषन्' नामिकया संस्थया भारतमभिव्याप्य त्रिभ्यः राष्ट्रेभ्यः विमानसेवाः निरुद्धाः आसन्।

 महाकवये अक्कित्ताय ज्ञानपीठपुरस्कारः समर्पितः। 

    पालक्काट्> ५५ तमज्ञानपीठपुरस्कारः केरलस्य महाकवये अक्कित्तम् अच्युतन् नम्पूतिरि वर्याय समर्पितः।  अत्र कुमरनेल्लूरस्थे स्वभवने आयोजिते कार्यक्रमे प्रियजनपरिवेष्टितः महाकविः सांस्कृतिकमन्त्रिणः ए के बालस्य हस्तात् राष्ट्रस्य परमोन्नतं साहित्यपुरस्कारं स्वीकृतवान्। मुख्यमन्त्री पिणरायि विजयः समर्पणकार्यक्रमम् ओण्लैन् द्वारा उद्घाटनं कृतवान्। 

  भारतीयज्ञानपीठस्य चयनसमित्यध्यक्षा प्रतिभापाटीलः , केरलस्य अन्यतमः ज्ञानपीठजेता एम् टि वासुदेवन् नायर् , इ टि मुहम्मद बषीर् एम् पि , विधानसभासदस्यः  वि टि बलरामः इत्यादयः  महाकवये आशंसां समर्पितवन्तः।

Wednesday, September 23, 2020

 चीन-भारतचर्चा - नेतृस्ततरीयसन्धीन् विधातुं  निर्णयः। 

        नवदिल्ली>  सीमायां सन्तुलितावस्थां सुस्थिरीकर्तुं उभयोरपि राष्ट्रयोः नेतृभिः विहितान् सन्धीन् विधातुं गतदिने सम्पन्नायां मुख्यकमान्डर् स्तरीयचर्चायां निर्णयः अभवत्। मोल्डो प्रदेशे सोमवासरे प्रातः नववादने समारब्धा चर्चा रात्रौ ११वादने एव समाप्ता। सैन्यस्य अधस्स्तरे आशयविमयं संवर्धयितुं कुवार्ताः अपाकर्तुं च निर्णीतम्।

 भारते कोविड्मुक्तिप्रतिशतता ८० अतीता। 

     नवदिल्ली> भारते कोविड्रोगमुक्तानां संख्या अनुदिनं वर्धते। केन्द्रस्वास्थ्य-मन्त्रालयस्य आवेदनमनुसृत्य गतदिने १.०१लक्षं जनाः विरुजः अभवन्। रोगमुक्तेः प्रतिशतता ८०.८६ जाता। 

  अद्यावधि ४५ लक्षं रोगिणः स्वस्थीभूताः। तेषु ७९% जनाः महाराष्ट्रं कर्णाटकम् आन्ध्रप्रदेशः उत्तरप्रदेशः तमिलनाडु ओडीषा दिल्ली केरलं वङ्गः पञ्चाबः इत्येतेभ्यो राज्येभ्यो भवन्ति।

 कोरोणा वैराणुव्यापन साहायकः संयुक्तः प्रत्यभिज्ञातः।

     सान्डियागो>गवेषकैः कोरोणा वैराणुव्यापन-साहायकः संयुक्तः प्रत्यभिज्ञातः।  कोविड् रोगस्य कारणभूतेन कोरोणा वैराणुना मनुष्यशरीरे  अधिरोहणाय उपयुज्यमानः संयुक्तः प्रत्यभिज्ञातः। हेपारन् सल्फेट् इति  संयुक्तः भवति एष:। कोविड् चिकित्सायां तथा प्रतिरोध-चिकित्सायां च इदं प्रत्यभिज्ञानम् अत्यन्तम् उपकारकं भविष्यति इति वैज्ञानिकैः उच्चते। कालिफोर्णिय विश्वविद्यालयस्य महाचार्यस्य  'जेफ्रि एस्को' इत्यस्य नेतृत्वे कृते अध्ययने आसीत् नूतनमिदं  प्रत्यभिज्ञानम् ।

Tuesday, September 22, 2020

 समाजसेवकैरपि विदेशात् उपदास्वीकारः निषिद्धः।

विधिपरिवर्तनविधायकं लोकसभया अनुमोदितम्। 

      नवदिल्ली > व्यक्तयः , संघटनानि, संस्थाः इत्यादिभिः विदेशराष्ट्रेभ्यः  उपायनस्वीकारे कर्कशं नियन्त्रणं विधास्यमानं विधेयकं - विदेशोपदानियमपरिवर्तनविधेयकं [नियन्त्रणं] - लोकसभया अनुमोदितम्। विदेशोपदास्वीकारे निषिद्धानां पट्टिकायां सर्वकारसेवकैः सह समाजसेवकाश्च समावेशिताः। 

 २०१० तमस्य विदेशोपायननियन्त्रणनियमं [एफ् सि आर् ए]  परिवर्तनं कृत्वा एव नूतनं विधेयकमवतारितम्। नियमोल्लङ्घकानां पञ्जीकरणं ३६० दिनानि यावत् निष्कासितुमधिकारः नियमपरिवर्तनानुसारं केन्द्रसर्वकाराय लप्स्यते। उपदास्वीकारयोग्यतार्थं पञ्जीकरणं कर्तुम् आधारसंख्या अवश्यं विधेया।

Sunday, September 20, 2020

 वङ्गान्तरस्समुद्रे न्यूनमर्दः - दक्षिणभारते अतिवृष्टिः। 

      कोच्ची> दक्षिणचीनसमुद्रे रूपवत्कृता 'न्योल्' नामिका वात्या वङ्गसमुद्रे न्यूनमर्दरूपेण संवृत्ता इत्यतः दक्षिणभारते, विशिष्य केरले अतितीव्रवृष्टिः भवेदिति केन्द्रपर्यावरणविभागस्य जाग्रतासूचना। इटुक्की, मलप्पुरं, कण्णूर्, कासर्कोड् जनपदेषु रक्तातिजाग्रता प्रख्यापिता। 

  कोट्टयं, एरणाकुलं, तृश्शूर्, पालक्काट्, कोष़िक्कोट्, वयनाट् जनपदेषु ओरञ्ज् जाग्रता च प्रख्यापिता। 

  गतसप्ताहे केरले अरबसमुद्रोद्भूतन्यूनमर्दस्य कारणतः सामान्येन शक्ता वृष्टिरजायत। जलसम्भरण्यः पूरितप्रायाः वर्तन्ते। षोलयार् परम्पिक्कुलं जलाशयौ प्रपूरितौ इत्यतः जलनिर्गमनमार्गाः उद्घाटिताः च।

 कोविड्मुक्तानां संख्यायां भारतं प्रथमम्।

      नवदिल्ली> कोविड्रोगमुक्तानां संख्यायां आगोलस्तरे अमेरिक्कामुत्तीर्य भारतं प्रथमस्थानं प्राप्तमिति केन्द्रस्वास्थ्यमन्त्रालयः। मन्त्रालयस्य आवेदनमनुसृत्य राष्ट्रे अद्यावधि ४२,०८,४३१ रोगिणः स्वस्थीभूताः अभवन्। यू एसे एतत् ४१ लक्षमस्ति। ७९.२८ अस्ति भारतस्य रोगमुक्तिप्रतिशतता। विश्वस्य रोगमुक्तेषु १९% भारते वर्तते। 

  गत२४होरासु  ९५,८८० जनाः विरुजः अभवन्। मृत्योः प्रतिशतता तु १.६१ इति न्यूनीभूतं वर्तितम्। एतत्तु विश्वे उत्कृष्टमानतां भजते। उचितकाले एव निरीक्षणानि उत्कृष्टश्रेणीं भजमानं वैद्यकीयपरिचरणं च अस्य लाभस्य हेतव इति स्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्।

Saturday, September 19, 2020

 नव अल् ख्वयिदा आतङ्कवादिनः एन् ऐ ए संस्थया गृहीताः। 

षट् बङ्गालतः त्रयः केरलतः। 

    कोच्ची>  भारतस्य राष्ट्रियान्वीक्षणसंस्थया [एन् ऐ ए] देशस्य विविधस्थानेषु कृते अवस्कन्दे नव अल् ख्वयिदाभीकरप्रवर्तकाः गृहीताः। षट् भीकराः वंगराज्यात् त्रयः केरले एरणाकुलं जनपदाच्च निगृहीताः। 

  राष्ट्रस्य विविधेषु एकादशस्थानेषु आसीत् एन् ऐ ए संस्थायाः अवस्कन्दः संवृत्तः। निगृहीतेभ्यः देशविरुद्धलघुलेखनानि आयुधानि साङ्केतिकोपकरणानि च अभिदृष्टानि। विविधस्थानेषु भीकराक्रणमालक्ष्य परियोजनाः आविष्कृता इति एन् ऐ ए संस्थया निवेदितम्। 

  केरलतः निगृहीतः मुर्षिदाबादप्रदेशीयः अबु सुफियान् नामक एव संघनेता इति अन्वीक्षणसंस्थया सूचितम्। त्रयः भीकरौ केरले एरणाकुलं जनपदस्थे पेरुम्पावूर् नगरसमीपे कर्मकररूपेण वृत्तिं कुर्वन्तः सन्ति। केरलस्य आतङ्कवादविरुद्धसंघस्य साह्येन ते निगृहीताः।

 केन्द्रसर्वकारस्य कार्षिकविधेयकानि विरुद्ध्य उत्तरभारते संग्रामान् संयोजयन्तः वर्तन्ते। 

केन्द्रमन्त्रिणी स्थानं त्यक्तवती। 

  नवदिल्ली>  कार्षिकमण्डलस्य परिष्करणं परिकल्प्य केन्द्रसर्वकारेण आनीतानि त्रीणि विधेयकानि विरुध्य एन् डि ए राजनैतिकदलयूथे तथा उत्तरभारते अपि अतृप्तिः वर्धते। संसदि अवतारितेषु विधायकेषु स्वप्रतिषेधं संसूच्य शिरोमणि अकालि दल् नामकराजनैतिकदलस्य [एस् ए डि] प्रतिनिधिः भक्ष्यसंस्करणमन्त्रिणी हर सिम्रत् कौल् स्थानमत्यजत्। किन्तु एन् डि ए सख्यसहयोगः अनुवर्तिष्यते इति एस् ए डि दलाध्यक्षः अब्रवीत्। 

  तथा च एस् ए डि दलमनुगम्य हरियानस्थेन  जननायक जनता पार्टी [जे जे पि] नामकेन  राजनैतिकदलेनापि प्रतिषेधः उन्नीतः। 

   पञ्चाबहरियानोत्तरप्रदेशराज्येषु विविधानि कार्षिकसंघटनानि प्रक्षोभान् संघटन्तः वर्तन्ते।

 भारतसेनां प्रतिरोद्धुं केनापि न शक्यते- राजनाथसिंहः।

      नवदिल्ली> पूर्वलडाके परम्परागतपरिचंक्रमणमण्डले भारतसेनां प्रतिरोद्धुं विश्वस्मिन् केनापि न प्रभवति इति राष्ट्रस्य रक्षामन्त्री राजनाथसिंहः राज्यसभायां प्रास्तौत्। सीमायां वर्तमानानां साम्प्रतिकघटनानां हेतुः सेनायाः सीमापरिचङ्क्रमणं निरोद्धुमुद्यमः भवति। अत एव सैनिकानां वीरमृत्युः तत्राभवत्। रक्षामन्त्रिणा विशदीकृतम्। 
  चीना-भारतयोर्मध्ये यथातथनियन्त्रणरेखायाम् अनुवर्तमानं संघर्षमधिकृत्य गतदिने राज्यसभायां विशदीकृत्य भूतपूर्वरक्षामन्त्रिणा ए के आन्टणिवर्येण उन्नीतान् सन्देहान् दूरीकृत्य भाषमाणः आसीत् राजनाथसिंहः।

Thursday, September 17, 2020

 आयुर्वेदवरिष्ठः डो. पि आर् कृष्णकुमारः दिवंगतः। 

 


  कोयम्पत्तूर्>  आयुर्वेदाय आविश्वप्रशस्तिं सम्मानितवान् वैद्यश्रेष्ठः , कोयम्पत्तूरस्थायाः  'आर्यवैद्यफार्मसि' [ए वि पि] संस्थायाः  निदेशकमुख्यश्च डो. पि आर् कृष्णकुमारः [६९] गतरात्रौ  दिवंगतः। न्यूमोणियाज्वरबाधितः सः कोयम्पत्तूरस्थे आतुरालये चिकित्सायां वर्तितः आसीत्। 

  परम्परया लब्धमायुर्वेदसरणिं स्वप्रयत्नेन विश्वसमक्षमानीय विजयश्रीलालितः अभवत्। आयुर्वेदाय दत्तं समग्रयोगदानं पुरस्कृत्य २००९ तमे पद्मश्रीपुरस्कारेण बहुमानितः। परम्परागतरीत्या सह आधुनिकतामपि समञ्सेन सम्मेल्य नूतनः अध्ययनस्मप्रदायः तेन आविष्कृतः। विश्वस्वास्थ्यसंघटनस्य तथा भारतीयवैद्यकगवेषणसंस्थायाः [ऐ सि एम् आर्] च सहयोगेन कृष्णकुमारस्य नेतृत्वे  परम्परागतचिकित्सासरणीः अवलम्ब्य कृतमनुसन्धानं लोकश्रद्धामाचकर्ष।

Wednesday, September 16, 2020

 नवल्निः श्वसनसाह्योपकरणात् विमुक्तः ; रूस् प्रतिनिवर्तते। 

    बर्लिन् >  जर्मनिराष्ट्रे चिकित्सायां वर्तमानः रूसीयविपक्षनेता अलक्सि नवल्निः 'वेन्टिलेटर्' उपकरणात् विमुक्तः। 'इन्स्टग्राम'माध्यमेन नवल्निना एवेयं वार्ता बहिरागता। विषबाधितानन्तरं सः प्रथमतया अर्पिते इन्स्टग्रामवृत्तान्ते श्वसनसाह्योपकरणं विनैव श्वसितुं शक्यत इति तेन निवेदितम्। 

  नवल्निः रूस् राष्ट्रं प्रत्यागमिष्यति , तद्विना किमपि न परिगण्यते इति तस्य वक्ता किरा यार्मिष् नामकः उक्तवान्। ओगस्ट्मासस्य २० तमे सैबीरियातः मोस्कों प्रति आगमनवेलायां विमाने सः अस्तप्रज्ञः अभवत्। परीक्षणे नाडीसीदनकारणं नोविचोक् नामकं विषमेव नल्विने अदादिति स्पष्टम्। रूस् राष्ट्रपतेः व्लादिमिर् पुटिनस्य निर्देशानुसारमेव विषप्रयोगः इत्यारोपः नल्वनेः सहप्रवर्तकैः कृत आसीत्।

 आयुर्वेदशास्त्रं विश्वस्मिन् सर्वत्र प्राप्तव्यम् - भारतस्य उपराष्ट्रपतिः। 

    कोच्ची> प्रतिसन्धीन् उत्तीर्य सर्वेषु राष्ट्रेषु आयुर्वेदशास्त्रस्य उत्कृष्टता प्राप्तव्या इति भारतस्य उपराष्ट्रपतिः एम्. वेङकय्यनायिडु उद्बोधितवान्। कोच्चीनगरे आयोजितम् आगोलायुर्वेदसम्मेलनम् ओणलैन् द्वारा उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। आयुर्वेदोद्योगस्य आगोलविपणिं लक्ष्यीकृत्य आधुनिकसाङ्केतिकविद्यायाः साह्यः अपेक्षित इति तेन प्रपूरितम्। 

   २०२६ तमे वर्षे आयुर्वेदोद्योगः १,४००कोटि डोलर् मूल्ययुक्तेन प्रवर्धिष्यते इति Confederation of Indian Industry (CIA) नामकसंस्थायाः केरलविभागेन आयोजिते सम्मेलने निरीक्षितम्।

Tuesday, September 15, 2020

 सैनिकेभ्यः जनसभायाः सहयोगः आवश्यकः - नरेद्रमोदी।

      नवदिल्ली>  दुर्घटेषु सीमाप्रदेशेषु सधीरं सीमासंरक्षणं कुर्वद्भ्यः सैनिकेभ्यः जनसंसदेः सभाद्वयेनापि सहयोगः प्रकाशयितव्य इति प्रधानमन्त्रिणा नरेद्रमोदिना निर्दिष्टम्। जनसभायाः वर्षाकालसम्मेलनस्य पीठिकारूपेण कृते सन्देशे आसीत् प्रधानमन्त्रिणः निर्देशः। 

   एकस्मिन् पार्श्वे कोरोणामहामारिं विरुध्य युद्धः; अपरस्मिन् तु अस्माकं सीमासंरक्षणार्थं सैनिकानां परमधर्मः। स्वधर्मपरिपालनव्यापृतान् सर्वान् अभिनन्दामीति मोदिना प्रस्तुतम्।

Monday, September 14, 2020

 भारतस्य नेतारः चीनेन निरीक्षन्ते।

 प्रधानमन्त्री राष्ट्रपतिः प्रभृतयः सहस्राधिकाः निरीक्षणे सन्ति।


      नवदिल्ली> चीन सर्वकारेण कम्यूणिस्ट् राजनैतिकदलेन च सम्बन्धितेन  काचन संस्थया  भरतस्य प्रमुखान् नेतृन् संस्थाः च निरीक्षन्ते  इत्यस्ति नूतनम् आवेदनम्। सहस्राधिकाः व्यक्तयः संस्थाः च तेषां दृष्टिपथे सन्ति।  'षेन् हाई डाट्टा इन्फोर्मेषन् टेक्नोलजी'  इति भवति सा संस्था।  आवेदनमिदम् इन्ट्यन् एक्स्प्रस् पत्रिकया प्रकाशितम् । प्रधानमन्त्री नरेन्द्रमोदी,  राष्ट्रपति रामनाथ कोविन्दः  विविधकेन्द्रमन्त्रिणः संयुक्तसेनाधिपः मुख्यन्यायाधिपः राज्यस्य मुख्यमन्त्रिणः  विपक्षदलनेत्री सोणियागान्धी तेषां कुटुम्बाङ्गाः च निरीक्षितानां गणे सन्ति।

 आतङ्कवादेषु आकृष्टान् यूनः प्रत्यभिज्ञाय जीवनं प्रत्यानेतुं सैन्यैः यत्नः समारब्धः।

   श्रीनगरम्> आतङ्कवादेषु आकृष्टान् यूनः प्रत्यभिज्ञाय समाजस्य मुख्यधारां प्रत्यानेतुं सैन्यैः यत्नः समारब्धः। सङ्घर्षेण हतानां गृहीतानां च प्रादेशिकानां आतङ्किनां दूरवाणीतः विवरणानि सङ्गृह्य तान् प्रत्यभिजानन्ति। अनन्तरं  मनःपरिवर्तनोपदेशैः प्रत्यानेतुं यत्नः प्रचालयिष्यते। यथाकालं दीयमानेन हृदयोपदेशेन यूनः प्रत्यागन्तुं शक्यते इति लफ्. जनरल् बि एस् राजुः अवदत्।