OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 20, 2020

 कोविड्मुक्तानां संख्यायां भारतं प्रथमम्।

      नवदिल्ली> कोविड्रोगमुक्तानां संख्यायां आगोलस्तरे अमेरिक्कामुत्तीर्य भारतं प्रथमस्थानं प्राप्तमिति केन्द्रस्वास्थ्यमन्त्रालयः। मन्त्रालयस्य आवेदनमनुसृत्य राष्ट्रे अद्यावधि ४२,०८,४३१ रोगिणः स्वस्थीभूताः अभवन्। यू एसे एतत् ४१ लक्षमस्ति। ७९.२८ अस्ति भारतस्य रोगमुक्तिप्रतिशतता। विश्वस्य रोगमुक्तेषु १९% भारते वर्तते। 

  गत२४होरासु  ९५,८८० जनाः विरुजः अभवन्। मृत्योः प्रतिशतता तु १.६१ इति न्यूनीभूतं वर्तितम्। एतत्तु विश्वे उत्कृष्टमानतां भजते। उचितकाले एव निरीक्षणानि उत्कृष्टश्रेणीं भजमानं वैद्यकीयपरिचरणं च अस्य लाभस्य हेतव इति स्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्।

Saturday, September 19, 2020

 नव अल् ख्वयिदा आतङ्कवादिनः एन् ऐ ए संस्थया गृहीताः। 

षट् बङ्गालतः त्रयः केरलतः। 

    कोच्ची>  भारतस्य राष्ट्रियान्वीक्षणसंस्थया [एन् ऐ ए] देशस्य विविधस्थानेषु कृते अवस्कन्दे नव अल् ख्वयिदाभीकरप्रवर्तकाः गृहीताः। षट् भीकराः वंगराज्यात् त्रयः केरले एरणाकुलं जनपदाच्च निगृहीताः। 

  राष्ट्रस्य विविधेषु एकादशस्थानेषु आसीत् एन् ऐ ए संस्थायाः अवस्कन्दः संवृत्तः। निगृहीतेभ्यः देशविरुद्धलघुलेखनानि आयुधानि साङ्केतिकोपकरणानि च अभिदृष्टानि। विविधस्थानेषु भीकराक्रणमालक्ष्य परियोजनाः आविष्कृता इति एन् ऐ ए संस्थया निवेदितम्। 

  केरलतः निगृहीतः मुर्षिदाबादप्रदेशीयः अबु सुफियान् नामक एव संघनेता इति अन्वीक्षणसंस्थया सूचितम्। त्रयः भीकरौ केरले एरणाकुलं जनपदस्थे पेरुम्पावूर् नगरसमीपे कर्मकररूपेण वृत्तिं कुर्वन्तः सन्ति। केरलस्य आतङ्कवादविरुद्धसंघस्य साह्येन ते निगृहीताः।

 केन्द्रसर्वकारस्य कार्षिकविधेयकानि विरुद्ध्य उत्तरभारते संग्रामान् संयोजयन्तः वर्तन्ते। 

केन्द्रमन्त्रिणी स्थानं त्यक्तवती। 

  नवदिल्ली>  कार्षिकमण्डलस्य परिष्करणं परिकल्प्य केन्द्रसर्वकारेण आनीतानि त्रीणि विधेयकानि विरुध्य एन् डि ए राजनैतिकदलयूथे तथा उत्तरभारते अपि अतृप्तिः वर्धते। संसदि अवतारितेषु विधायकेषु स्वप्रतिषेधं संसूच्य शिरोमणि अकालि दल् नामकराजनैतिकदलस्य [एस् ए डि] प्रतिनिधिः भक्ष्यसंस्करणमन्त्रिणी हर सिम्रत् कौल् स्थानमत्यजत्। किन्तु एन् डि ए सख्यसहयोगः अनुवर्तिष्यते इति एस् ए डि दलाध्यक्षः अब्रवीत्। 

  तथा च एस् ए डि दलमनुगम्य हरियानस्थेन  जननायक जनता पार्टी [जे जे पि] नामकेन  राजनैतिकदलेनापि प्रतिषेधः उन्नीतः। 

   पञ्चाबहरियानोत्तरप्रदेशराज्येषु विविधानि कार्षिकसंघटनानि प्रक्षोभान् संघटन्तः वर्तन्ते।

 भारतसेनां प्रतिरोद्धुं केनापि न शक्यते- राजनाथसिंहः।

      नवदिल्ली> पूर्वलडाके परम्परागतपरिचंक्रमणमण्डले भारतसेनां प्रतिरोद्धुं विश्वस्मिन् केनापि न प्रभवति इति राष्ट्रस्य रक्षामन्त्री राजनाथसिंहः राज्यसभायां प्रास्तौत्। सीमायां वर्तमानानां साम्प्रतिकघटनानां हेतुः सेनायाः सीमापरिचङ्क्रमणं निरोद्धुमुद्यमः भवति। अत एव सैनिकानां वीरमृत्युः तत्राभवत्। रक्षामन्त्रिणा विशदीकृतम्। 
  चीना-भारतयोर्मध्ये यथातथनियन्त्रणरेखायाम् अनुवर्तमानं संघर्षमधिकृत्य गतदिने राज्यसभायां विशदीकृत्य भूतपूर्वरक्षामन्त्रिणा ए के आन्टणिवर्येण उन्नीतान् सन्देहान् दूरीकृत्य भाषमाणः आसीत् राजनाथसिंहः।

Thursday, September 17, 2020

 आयुर्वेदवरिष्ठः डो. पि आर् कृष्णकुमारः दिवंगतः। 

 


  कोयम्पत्तूर्>  आयुर्वेदाय आविश्वप्रशस्तिं सम्मानितवान् वैद्यश्रेष्ठः , कोयम्पत्तूरस्थायाः  'आर्यवैद्यफार्मसि' [ए वि पि] संस्थायाः  निदेशकमुख्यश्च डो. पि आर् कृष्णकुमारः [६९] गतरात्रौ  दिवंगतः। न्यूमोणियाज्वरबाधितः सः कोयम्पत्तूरस्थे आतुरालये चिकित्सायां वर्तितः आसीत्। 

  परम्परया लब्धमायुर्वेदसरणिं स्वप्रयत्नेन विश्वसमक्षमानीय विजयश्रीलालितः अभवत्। आयुर्वेदाय दत्तं समग्रयोगदानं पुरस्कृत्य २००९ तमे पद्मश्रीपुरस्कारेण बहुमानितः। परम्परागतरीत्या सह आधुनिकतामपि समञ्सेन सम्मेल्य नूतनः अध्ययनस्मप्रदायः तेन आविष्कृतः। विश्वस्वास्थ्यसंघटनस्य तथा भारतीयवैद्यकगवेषणसंस्थायाः [ऐ सि एम् आर्] च सहयोगेन कृष्णकुमारस्य नेतृत्वे  परम्परागतचिकित्सासरणीः अवलम्ब्य कृतमनुसन्धानं लोकश्रद्धामाचकर्ष।

Wednesday, September 16, 2020

 नवल्निः श्वसनसाह्योपकरणात् विमुक्तः ; रूस् प्रतिनिवर्तते। 

    बर्लिन् >  जर्मनिराष्ट्रे चिकित्सायां वर्तमानः रूसीयविपक्षनेता अलक्सि नवल्निः 'वेन्टिलेटर्' उपकरणात् विमुक्तः। 'इन्स्टग्राम'माध्यमेन नवल्निना एवेयं वार्ता बहिरागता। विषबाधितानन्तरं सः प्रथमतया अर्पिते इन्स्टग्रामवृत्तान्ते श्वसनसाह्योपकरणं विनैव श्वसितुं शक्यत इति तेन निवेदितम्। 

  नवल्निः रूस् राष्ट्रं प्रत्यागमिष्यति , तद्विना किमपि न परिगण्यते इति तस्य वक्ता किरा यार्मिष् नामकः उक्तवान्। ओगस्ट्मासस्य २० तमे सैबीरियातः मोस्कों प्रति आगमनवेलायां विमाने सः अस्तप्रज्ञः अभवत्। परीक्षणे नाडीसीदनकारणं नोविचोक् नामकं विषमेव नल्विने अदादिति स्पष्टम्। रूस् राष्ट्रपतेः व्लादिमिर् पुटिनस्य निर्देशानुसारमेव विषप्रयोगः इत्यारोपः नल्वनेः सहप्रवर्तकैः कृत आसीत्।

 आयुर्वेदशास्त्रं विश्वस्मिन् सर्वत्र प्राप्तव्यम् - भारतस्य उपराष्ट्रपतिः। 

    कोच्ची> प्रतिसन्धीन् उत्तीर्य सर्वेषु राष्ट्रेषु आयुर्वेदशास्त्रस्य उत्कृष्टता प्राप्तव्या इति भारतस्य उपराष्ट्रपतिः एम्. वेङकय्यनायिडु उद्बोधितवान्। कोच्चीनगरे आयोजितम् आगोलायुर्वेदसम्मेलनम् ओणलैन् द्वारा उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। आयुर्वेदोद्योगस्य आगोलविपणिं लक्ष्यीकृत्य आधुनिकसाङ्केतिकविद्यायाः साह्यः अपेक्षित इति तेन प्रपूरितम्। 

   २०२६ तमे वर्षे आयुर्वेदोद्योगः १,४००कोटि डोलर् मूल्ययुक्तेन प्रवर्धिष्यते इति Confederation of Indian Industry (CIA) नामकसंस्थायाः केरलविभागेन आयोजिते सम्मेलने निरीक्षितम्।

Tuesday, September 15, 2020

 सैनिकेभ्यः जनसभायाः सहयोगः आवश्यकः - नरेद्रमोदी।

      नवदिल्ली>  दुर्घटेषु सीमाप्रदेशेषु सधीरं सीमासंरक्षणं कुर्वद्भ्यः सैनिकेभ्यः जनसंसदेः सभाद्वयेनापि सहयोगः प्रकाशयितव्य इति प्रधानमन्त्रिणा नरेद्रमोदिना निर्दिष्टम्। जनसभायाः वर्षाकालसम्मेलनस्य पीठिकारूपेण कृते सन्देशे आसीत् प्रधानमन्त्रिणः निर्देशः। 

   एकस्मिन् पार्श्वे कोरोणामहामारिं विरुध्य युद्धः; अपरस्मिन् तु अस्माकं सीमासंरक्षणार्थं सैनिकानां परमधर्मः। स्वधर्मपरिपालनव्यापृतान् सर्वान् अभिनन्दामीति मोदिना प्रस्तुतम्।

Monday, September 14, 2020

 भारतस्य नेतारः चीनेन निरीक्षन्ते।

 प्रधानमन्त्री राष्ट्रपतिः प्रभृतयः सहस्राधिकाः निरीक्षणे सन्ति।


      नवदिल्ली> चीन सर्वकारेण कम्यूणिस्ट् राजनैतिकदलेन च सम्बन्धितेन  काचन संस्थया  भरतस्य प्रमुखान् नेतृन् संस्थाः च निरीक्षन्ते  इत्यस्ति नूतनम् आवेदनम्। सहस्राधिकाः व्यक्तयः संस्थाः च तेषां दृष्टिपथे सन्ति।  'षेन् हाई डाट्टा इन्फोर्मेषन् टेक्नोलजी'  इति भवति सा संस्था।  आवेदनमिदम् इन्ट्यन् एक्स्प्रस् पत्रिकया प्रकाशितम् । प्रधानमन्त्री नरेन्द्रमोदी,  राष्ट्रपति रामनाथ कोविन्दः  विविधकेन्द्रमन्त्रिणः संयुक्तसेनाधिपः मुख्यन्यायाधिपः राज्यस्य मुख्यमन्त्रिणः  विपक्षदलनेत्री सोणियागान्धी तेषां कुटुम्बाङ्गाः च निरीक्षितानां गणे सन्ति।

 आतङ्कवादेषु आकृष्टान् यूनः प्रत्यभिज्ञाय जीवनं प्रत्यानेतुं सैन्यैः यत्नः समारब्धः।

   श्रीनगरम्> आतङ्कवादेषु आकृष्टान् यूनः प्रत्यभिज्ञाय समाजस्य मुख्यधारां प्रत्यानेतुं सैन्यैः यत्नः समारब्धः। सङ्घर्षेण हतानां गृहीतानां च प्रादेशिकानां आतङ्किनां दूरवाणीतः विवरणानि सङ्गृह्य तान् प्रत्यभिजानन्ति। अनन्तरं  मनःपरिवर्तनोपदेशैः प्रत्यानेतुं यत्नः प्रचालयिष्यते। यथाकालं दीयमानेन हृदयोपदेशेन यूनः प्रत्यागन्तुं शक्यते इति लफ्. जनरल् बि एस् राजुः अवदत्।

 जनसभासम्मेलनाय अद्य शुभारम्भः। 

मेलनं स्वास्थ्य-सुरक्षानियमान् परिपाल्य। 

   नवदिल्ली> भारतजनसभायाः वर्षाकालसम्मेलनम् अद्य प्रारभते। कोविड्रोगव्यापनकालं परिगणय्य कर्कशाः स्वास्थ्य सुरक्षानियमाः परिपाल्यन्ते। ओक्टोबरमासपर्यन्तमेव मेलनं निर्णीतम्। 

   १७तमलोकसभायाः चतुर्थं तथा राज्यसभायाः २५२तमं  मेलनं च भवत्येतत्। प्रथमे दिने अस्मिन् लोकसभा प्रातः नववादनतः ११ पर्यन्तं , राज्यसभा मध्याह्नात्परं त्रिवादनतः सायं सप्तवादनपर्यन्तं च मेलिष्यति।

Sunday, September 13, 2020

 अप्रत्यक्षाः भारतीयाः युवकाः चीनेन प्रत्यर्पिताः। 

    इट्टानगरम्> अरुणाचलप्रदेशात् अस्य मासस्य द्वितीये दिनाङ्के अदृश्यं गतान् पञ्च युवकान् चीनसेना गतदिने भारतं प्रतिसमार्पयत्। मृगयाविनोदाभ्यन्तरे सीमामुल्लङ्घितवन्तः अरुणाचल-प्रदेशीयाः युवकाः चीनसैन्येन निगृहीताः आसन्। अरुणाचलप्रदेशस्थे अञ्चावु जनपदे दमा नामके स्थाने आसीत् प्रत्यर्पणकार्यक्रमः।

 तालिबानफ्खानशान्तिचर्चा खत्तरे समारब्धा। 

     दोहा>  अफ्खाने दशकैः संवत्सरैः यावत् अनुवर्तमानस्य संघर्षस्य परिसमाप्तये सर्वकारः तालिबानेन सह चर्चा खत्तरराष्ट्रे समारब्धा। फेब्रुवरिमासे कृतस्य यू एस् तालिबानयोः सुरक्षासन्धेः अनुबन्धतया मार्च्मासे आरम्भणीया शान्तिचर्चा एव कतिपयमासेभ्यः परं गतदिने आरब्धा। 

  तालिबानस्य अफ्खानिस्थानस्य च सर्वकारीयप्रतिनिधिभिः साक्षात्क्रियमाणः प्रथमः संवादः भवत्येषः। अफ्खानसर्वकारः अमेरिक्कायाः क्रीडनीयकमित्यारोप्य तालिबानः चर्चायै सन्नद्धो नासीत्। संवत्सरदशकात् परं दीर्घितस्य संघर्षस्य शान्तियुक्तः शाश्वतपरिहार एव लक्ष्यम्।

Saturday, September 12, 2020

 केरले कोविड्बाधिताः लक्षमतीताः।

 द्वौ मन्त्रिणौ रोगबाधितौ। 

   अनन्तपुरी>  केरले ह्यः २९८८ जनेषु कोविड्बाधितेषु रोगबाधितानामशेषसंख्या १,०२,२५४ जाता। ७२,५७४ जनाः रोगमुक्तिं प्राप्ताः। रोगमुक्तेः प्रतिशतता ७३.११ अस्ति। आहत्य ४१० मरणानि अभवन्। 

  केरलस्य द्वौ मन्त्रिणौ कोविड्बाधितौ अभवताम्।  वित्तमन्त्री डो. तोमस् ऐसकः सप्ताहात्पूर्वं रोगबाधया चिकित्सायां वर्तते। उद्योगमन्त्री ई पि जयराजः अपि गतदिने कोविड्रोगयुक्तः अभवत्। द्वयोरपि स्वास्थ्यावस्था शुभोदर्का वर्तते।

 स्वामि अग्निवेशः दिवंगतः। 


    नवदिल्ली>  भ्रष्टाचारान् राजनैतिकनेतॄणां दुश्शासनानि च विरुध्य सधीरं युद्धं कुर्वन् सामाजिकप्रवर्तकः तथा आर्यसमाजस्य नेतृवर्यः स्वामि अग्निवेशः [८०] दिवंगतः। यकृद्रोगबाधया नवदिल्लीस्थे Institute of Lever and Biliary नामके आतुरालये चिकित्सार्थं प्रवेशितः आसीत्। ह्यः सायं षट्वादने मरणमभवत्। 

  १९३९ सेप्टम्बर् २१ तमे आन्ध्रप्रदेशस्थे ब्राह्मणपरिवारे जन्म लेभे। पूर्वीयाश्रमे तस्य नाम वेप श्यामरावु इत्यासीत्। १९६८ तमे वर्षे आर्यसमाजस्य निश्शेषकालप्रवर्तकः अभवत्। 

  भारते सर्वत्र सञ्चरन् भ्रष्टाचारं तथा शासकानां कुशासनं च विरुध्य लोकानुदबोधयत्। अण्णाहसारे वर्यस्य भ्रष्टाचारविरुद्धान्दोलने, प्लाच्चिमटा , कूटंकुलम् इत्यादिषु जनकीयान्दोलनेषु च तस्य योगदानं निस्तुलमासीत्।

Friday, September 11, 2020

 जयपुरप्रान्ते तन्त्रांशमाध्यमेन बालकेन्द्रम् आयोजितम्

    जयपुरम्> राजस्थानस्य जयपुरप्रान्ते गृहसंरोधकाले तंत्रांशमाध्यमेन दशदिवसात्मकं बालकेन्द्रशिबिरम् आयोजितम्। अगस्तमासे ऑनलाइनमाध्यमेन वर्गस्य आयोजनं जातम्। बालकेन्द्रे पञ्चविंशति: बालका: भागं गृहीत्वा संस्कृतभाषायाः रसास्वादनमकुर्वन्। २७ अगस्तत: ५ सितम्बरपर्यन्त संचाल्यमाने बालकेन्द्रे २५ बालकाः बालिका: च भागं गृहीतवन्तः। अस्मिन् वर्गे न केवलं जयपुरस्थ अपितु भारतस्य विभिन्येभ्य: राज्येभ्य: अपि संस्कृतप्रेमिका: बालका: बालिका: चासन्। सर्वे शिविरार्थीनः गृहे उपविश्य संस्कृत-सम्भाषणस्य सम्यक् अभ्यासं कृतवन्तः। पिपिटि द्वारा चित्रफलकानि निर्माय संभाषणबिन्दुनाम् पाठनम् अभ्यासञ्च कृतम्। एतस्य वर्गस्य मार्गदर्शक: प्रांतसह-मंत्री श्रीचन्द्रशेखरदाधीच: शिक्षकश्च दीपकः शास्त्री आसीत्। प्रतिदिनं शिविरस्य अन्तिमेषु ५ निमेषेषु संस्कृतगीतस्य अभ्यासम् अपि कृतवन्त:। वर्गस्य उद्घाटनसमारोहे अतिथिरूपेण जयपुरप्रांतस्य प्रांतमन्त्री: श्रीपवनव्यासमहोदय: आसीत्। महोदयेन कार्यक्रमे बालकेन्द्रस्य उद्देश्यविषये उक्तम् बाला: च कथं संस्कृतस्य प्रचारं-प्रसारं कर्तुं शक्नुवन्ति एतत् सर्वं ज्ञापितम्।

भारते कोविड्मरणानि भूरिशः पञ्चसु राज्येषु; बाधा तु नवसु राज्येषु।

      नवदिल्ली>  राष्ट्रे सम्प्रति वर्तमानेषु कोविड्बाधितेषु ७४% नवसु राज्येषु विद्यते इति केन्द्रस्वास्थ्यमन्त्रालयः। संभाव्यमानेषु मरणेषु ६८% महाराष्ट्रं, तमिल्नाट्, कर्णाटकं, दिल्ली, आन्ध्रप्रदेशः इत्येतेषु पञ्चसु राज्येषु विद्यते च। रोगव्यापः महाराष्ट्रं, तमिल्नाट्, कर्णाटकं, आन्ध्रप्रदेशः, तेलुङ्कानं, असमः, ओडीष, छत्तीसगढः उत्तरप्रदेशः इत्येतेषु नवसु राज्येषु इति मन्त्रालयस्य आवेदने सूचितम्। 

  भारते कोविड्बाधितानां संख्या सार्धपञ्चचत्वारिंशल्लक्षमुपगच्छति। मरणानि ७६,११५ जातानि।

Thursday, September 10, 2020

 सङ्घर्षभरिता चीनभारतसीमा।


   नवदिल्ली> षि चूल् मण्डले चीनस्य  निवेशः उपषट्सहस्रं  सैनिकाः सीमनि निविष्टाः। चीनभारतयोर्मध्ये सन्धिचर्चायां प्रचाल्यमानायां सन्दर्भे भवति अयं दुर्निवेशः इति श्रद्धेयः अंशः। पूर्वकालीनचरिते अपि चीनः एतावत् कुकर्मणा वञ्चितवान्।  इदानीं फिङ्कर् चत्वारि इति प्रदेशे उभयोः सेने समीपे तिष्टन्तौ स्थः।