OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 12, 2020

 स्वामि अग्निवेशः दिवंगतः। 


    नवदिल्ली>  भ्रष्टाचारान् राजनैतिकनेतॄणां दुश्शासनानि च विरुध्य सधीरं युद्धं कुर्वन् सामाजिकप्रवर्तकः तथा आर्यसमाजस्य नेतृवर्यः स्वामि अग्निवेशः [८०] दिवंगतः। यकृद्रोगबाधया नवदिल्लीस्थे Institute of Lever and Biliary नामके आतुरालये चिकित्सार्थं प्रवेशितः आसीत्। ह्यः सायं षट्वादने मरणमभवत्। 

  १९३९ सेप्टम्बर् २१ तमे आन्ध्रप्रदेशस्थे ब्राह्मणपरिवारे जन्म लेभे। पूर्वीयाश्रमे तस्य नाम वेप श्यामरावु इत्यासीत्। १९६८ तमे वर्षे आर्यसमाजस्य निश्शेषकालप्रवर्तकः अभवत्। 

  भारते सर्वत्र सञ्चरन् भ्रष्टाचारं तथा शासकानां कुशासनं च विरुध्य लोकानुदबोधयत्। अण्णाहसारे वर्यस्य भ्रष्टाचारविरुद्धान्दोलने, प्लाच्चिमटा , कूटंकुलम् इत्यादिषु जनकीयान्दोलनेषु च तस्य योगदानं निस्तुलमासीत्।

Friday, September 11, 2020

 जयपुरप्रान्ते तन्त्रांशमाध्यमेन बालकेन्द्रम् आयोजितम्

    जयपुरम्> राजस्थानस्य जयपुरप्रान्ते गृहसंरोधकाले तंत्रांशमाध्यमेन दशदिवसात्मकं बालकेन्द्रशिबिरम् आयोजितम्। अगस्तमासे ऑनलाइनमाध्यमेन वर्गस्य आयोजनं जातम्। बालकेन्द्रे पञ्चविंशति: बालका: भागं गृहीत्वा संस्कृतभाषायाः रसास्वादनमकुर्वन्। २७ अगस्तत: ५ सितम्बरपर्यन्त संचाल्यमाने बालकेन्द्रे २५ बालकाः बालिका: च भागं गृहीतवन्तः। अस्मिन् वर्गे न केवलं जयपुरस्थ अपितु भारतस्य विभिन्येभ्य: राज्येभ्य: अपि संस्कृतप्रेमिका: बालका: बालिका: चासन्। सर्वे शिविरार्थीनः गृहे उपविश्य संस्कृत-सम्भाषणस्य सम्यक् अभ्यासं कृतवन्तः। पिपिटि द्वारा चित्रफलकानि निर्माय संभाषणबिन्दुनाम् पाठनम् अभ्यासञ्च कृतम्। एतस्य वर्गस्य मार्गदर्शक: प्रांतसह-मंत्री श्रीचन्द्रशेखरदाधीच: शिक्षकश्च दीपकः शास्त्री आसीत्। प्रतिदिनं शिविरस्य अन्तिमेषु ५ निमेषेषु संस्कृतगीतस्य अभ्यासम् अपि कृतवन्त:। वर्गस्य उद्घाटनसमारोहे अतिथिरूपेण जयपुरप्रांतस्य प्रांतमन्त्री: श्रीपवनव्यासमहोदय: आसीत्। महोदयेन कार्यक्रमे बालकेन्द्रस्य उद्देश्यविषये उक्तम् बाला: च कथं संस्कृतस्य प्रचारं-प्रसारं कर्तुं शक्नुवन्ति एतत् सर्वं ज्ञापितम्।

भारते कोविड्मरणानि भूरिशः पञ्चसु राज्येषु; बाधा तु नवसु राज्येषु।

      नवदिल्ली>  राष्ट्रे सम्प्रति वर्तमानेषु कोविड्बाधितेषु ७४% नवसु राज्येषु विद्यते इति केन्द्रस्वास्थ्यमन्त्रालयः। संभाव्यमानेषु मरणेषु ६८% महाराष्ट्रं, तमिल्नाट्, कर्णाटकं, दिल्ली, आन्ध्रप्रदेशः इत्येतेषु पञ्चसु राज्येषु विद्यते च। रोगव्यापः महाराष्ट्रं, तमिल्नाट्, कर्णाटकं, आन्ध्रप्रदेशः, तेलुङ्कानं, असमः, ओडीष, छत्तीसगढः उत्तरप्रदेशः इत्येतेषु नवसु राज्येषु इति मन्त्रालयस्य आवेदने सूचितम्। 

  भारते कोविड्बाधितानां संख्या सार्धपञ्चचत्वारिंशल्लक्षमुपगच्छति। मरणानि ७६,११५ जातानि।

Thursday, September 10, 2020

 सङ्घर्षभरिता चीनभारतसीमा।


   नवदिल्ली> षि चूल् मण्डले चीनस्य  निवेशः उपषट्सहस्रं  सैनिकाः सीमनि निविष्टाः। चीनभारतयोर्मध्ये सन्धिचर्चायां प्रचाल्यमानायां सन्दर्भे भवति अयं दुर्निवेशः इति श्रद्धेयः अंशः। पूर्वकालीनचरिते अपि चीनः एतावत् कुकर्मणा वञ्चितवान्।  इदानीं फिङ्कर् चत्वारि इति प्रदेशे उभयोः सेने समीपे तिष्टन्तौ स्थः।

Wednesday, September 9, 2020

 चीनसीमायां सङ्घर्षः रूक्षः।

४५ संवत्सराभ्यन्तरे प्रथमतया भुशुण्डिप्रयोगः।

     नवदिल्ली>  पूर्वलडाके चीनभारतयोर्मध्ये सीमनि यथातथनियन्त्रणरेखायां सर्वत्र सङ्घर्षः मूर्च्छति। सेप्तम्बरमासस्य सप्तमे दिने भारतस्य अग्रिम-सैनिकशिबिरेषु अन्यतमम् उल्लङ्घितुम् उद्युक्तः चीनासैनिकसङ्घः आकाशं प्रति भुषुण्डिप्रयोगमकरोदिति भारतसैन्येन पत्रलेखद्वारा निगदितम्। १९७५ तमसंवत्सरात्परं प्रथममेव सीमायां भुशुण्डिप्रयोगः कृतः। 

    स्थितिः रूक्ष इति भारतस्य विदेशकार्यमन्त्रिणा जयशङ्करेणोक्तम्। सीमायां शान्तिं सुखं च दृढीकर्तुं न शक्यते चेत् अन्येषु प्रकरणेषु च राष्ट्रस्य प्रतिकरणं तादृशरीत्या भवेदिति तेन निगदितम्।

Tuesday, September 8, 2020

 केरलतीरे समुद्रे प्रचण्डवातः - तिस्रः नौकाः भग्नाः। 

     कोष़िक्कोट्>  रविवासरे रात्रौ प्रचण्डवातेन दुरापन्नेन समुद्रविक्षोभेन केरलतटे तिस्रः मत्स्यबन्धननौकाः भग्नाः जाताः। कस्यापि जीवहानिः नाभवत्। १६ होराः यावत् समुद्रे निपतिताः १३ धीवराः साहसिकतया रक्षिताः। 

  पोन्नानी, आलप्पुष़ा कन्याकुमारी प्रदेशेभ्यः अरबसमुद्रे मत्स्यबन्धनार्थं प्राप्ताः यन्त्रनौकाः  केरलतीरात् ६ 'नोटिकल् मैल्' दूरपरिमिते स्थाने दुर्घटनापतिताः आसन्। समुद्रविक्षोभेन नोकाः विशीर्णाः। धीवराः विशीर्णान् नौकावशिष्टानाश्रित्य १६ होराः यावत् अलक्ष्यतया समुद्रे अटन्तः आसन्। 

  नाविकसेना, तटसंरक्षणसेना, मत्स्यबन्धनविभागः, तीरारक्षकविभागः इत्याद्यः संस्थाः धीवराणां साह्येन अतिप्रयत्नं कृत्वा एव दुर्घटनापन्नानां रक्षामकुर्वन्।

Monday, September 7, 2020

 भारतराष्ट्रे मेट्रो रेल्यानसेवाम् अद्य आरभते। 

कोच्ची मेट्रोयानस्य नूतनवीथी अद्यैव उद्घाट्यते। 

   कोच्ची>  पिधाननिवर्तनस्य चतुर्थसोपानस्य अंशतया भारतस्य मेट्रो रेल् यानसेवाम् अद्य आरभते। दिल्ली चेन्नै कोच्ची इत्याद्यः सेवाः कोविड्नियमान् परिपाल्य एव आरभ्यन्ते। 

  केरले कोच्ची मेट्रो तस्य नूतनयात्रायै सिद्धमस्ति। इतःपर्यन्तं 'तैक्कूटं' निस्थाने सेवां समाप्तवत् मेट्रो यानं अद्य आरभ्य 'पेट्टा' निस्थानपर्यन्तं सेवां करोति। आलुवातः पेट्टा पर्यन्तमिति कोच्ची मेट्रो रेल्यानसंस्थायाः प्रथमसोपानस्य सम्पूर्तीकरणमेव अद्य साक्षात्क्रियते। 

  अद्य मध्याह्ने १२.३० वादने केरलस्य मुख्यमन्त्री पिणरायि विजयः नूतनं मेट्रोवीथिम् उद्घाटयिष्यति। कोविड्भीत्या सर्वे कार्यक्रमाः वीडियोसम्मेलनद्वारा एव भविष्यति। केन्द्रमन्त्री हर्दीपसिंह पुरी समारोहे अध्ययनक्षपदमलंकरिष्यति च।

  कोविड्नियमाननुसृत्य एव कोच्ची मेट्रोयानस्य सेवा पुनरारभ्यते। आलुवातः पेट्टापर्यन्तं २५.१६ कि मी दूरमस्ति। अस्याः सेवायाः अनुबन्धरूपेण निश्चितस्य तृप्पूणित्तुरापर्यन्तस्य मेट्रोमार्गस्य निर्माणस्य उद्घाटनमपि अद्य सम्पत्स्यते।

Sunday, September 6, 2020

 डा. एस् राधाकृष्णस्य जीवनमूल्यानि शिक्षकैः अनुष्ठेयानि - कटन्नप्पल्लि रामचन्द्रः। 

कटन्नप्पल्लि राम चन्द्रः (केरल मन्त्री )

       कोच्ची>  भारतस्य प्रथमोपराष्ट्रपतेः डो. सर्वेप्पल्लि राधाकृष्णस्य जीवनमूल्यानि शिक्षकैः सर्वदा सर्वथा अनुष्ठेयानीति केरलस्य नौकाशय-पुराणवस्तुविभागमन्त्री कटन्नप्पल्लि रामचन्द्रः उक्तवान्। केरल संस्कृताध्यापकफेडरेशन् नामकेन संघटनेन आयोजिते राज्यस्तरीयाध्यापकदिनोत्सवस्य उद्घाटनं ओण् लेन् द्वारा कुर्वन् भाषमाणः आसीत् मन्त्रिवर्यः। कस्याश्चनापि भाषायाः जाति घर्मादि भेदचिन्ताः न सन्ति। संस्कृतभाषायास्तु सार्वलौकिकत्वं वक्तुमर्हति। अत एव संस्कृतशिक्षकाः संस्कृतपण्डितस्य डो. राधाकृष्णस्य जीवनमूल्यानि स्वजीवने अध्यापने च अनुष्ठेतुमर्हन्ति - मन्त्रिणा प्रस्तुतम्। 

  समारोहे संघटनस्य राज्यस्तरीयाध्यक्षः पि पद्मनाभः अध्यक्षतामवहत्। टि के सन्तोष्कुमारः शिक्षकदिनसन्देशं दत्तवान्। मुख्यकार्यदर्शी सि पि सनल् चन्द्रः , पि जि अजित्प्रसादः, एस् रविकुमारः इत्यादयः भाषणम् कृतवन्तः।

Saturday, September 5, 2020

 कोविड् प्रतिरोधौषधं - २०२१तमस्य अर्धकालं यावत् प्रतीक्षा करणीया। 

जनीवा >  विश्वस्मिन् सर्वत्र कोविडं विरुध्य प्रत्यौषधं प्रावर्तिकं करणीयं चेत् आगामिसंवत्सरस्य अर्धकालं यावत् प्रतीक्ष्यमाणाः वर्तनीयाः इति विश्वस्वास्थ्यसंघटनेन सूचितम्। ततः पूर्वं सम्पूर्णा प्रत्यौषधव्यवस्था असम्भव्या। परीक्षणनिरीक्षणानि कर्कशानि करणीयानीति WHO संस्थया जाग्रतासूचना दीयते। 

  रूस् राष्ट्रे द्विमासाभ्यन्तरे साक्षात्कृताय प्रतिरोधौषधाय सर्वकारेण अङ्गीकारः दत्त आसीत्। यू एस् राष्ट्रे अपि नवम्बरमासे प्रत्यौषधव्यवस्थामारब्धुं राज्यानि निर्दिष्टानि च आसन्। अस्यां भूमिकायामेव जनीवायामायोजिते अवलोकनोपवेशने WHO वक्त्री मार्गरट् हारिस् इत्यनया पूर्वोक्तं प्रस्तुतम्।

 भारत-चीनरक्षामन्त्रिणोः अभिमुखं सम्पन्नम्। 

   मोस्को>  पूर्वलडाके भारतचीनयोः संघर्षे वर्तिते, उभयोरपि राष्ट्रयोः रक्षामन्त्रिणौ रूस् राजनगर्यां मोस्कोमध्ये अभिमुखं कृतवन्तौ। भारतस्य रक्षामन्त्री राजनाथसिंहः चीनस्य रक्षामन्त्री वेयी फेन्गे इत्येतयोः उपवेशने भारतस्य रक्षासचिवः अजयकुमारः , रूसे भारतस्य स्थानपतिः डि बी वेङ्कटेशवर्मा इत्येते अपि सन्निहिताः आसन्। 

  मेय् मासे पूर्वलडाके संघर्षानन्तरं इदंप्रथममेव उभयोरपि राष्ट्रयोः मन्त्रितलमेलनं सम्पन्नम्।

Friday, September 4, 2020

शिक्षकदिनम् NEP च

संस्कृतप्रेमिणां पुरतः पत्रमिदं प्रकाश्यते। 

पत्रं पठामः -

संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्।

प्रणमामि,

 सप्टेम्बरमासस्य ५ दिनाङ्के शनिवासरे 'शिक्षकदिनम्' इति आचर्यते। सः दिवसः प्रचाराभियानदिनम् इति वयम् आचरामः इति निश्चितम् अस्ति।

 संस्कृतसंवर्धने शिक्षकस्य महत्त्वम् अत्यधिकमस्ति। किञ्च संस्कृतं शिक्षकाधीनमेव अस्ति। बहूनां शिक्षकाणां तपसा एतावन्ति सङ्कटानि सम्मुखीकृत्य संस्कृतविद्या वर्तमानकाले अपि प्रासङ्गिकी अस्ति।

 नूतनशिक्षणनीत्यां संस्कृतविद्यायाः न केवलं समर्थनम् अपि तु तस्याः संवर्धनार्थं बलं प्रदत्तमस्ति। 

संस्कृतस्य उल्लेखः आधुनिकभाषा (N.E.P. - 4.17) इति तत्र कृतः अस्ति। भारतीयज्ञानविज्ञानपरम्परायाः उल्लेखः Sanskrit Knowledge System (N.E.P. - 4.17) इति कृतः अस्ति।

संस्कृतस्य शिक्षणम् आकर्षकं मनोरञ्जकं च भवेत्, संस्कृतमाध्यमेन भवेत्, (N.E.P. - 4.17) सरलमानकसंस्कृतस्य आधारेण भवेत् (N.E.P. - 4.17) इति महत्त्वपूर्णाः सूचनाः तत्र विद्यन्ते।

 संस्कृतपाठशालाः, संस्कृतविश्वविद्यालयाः च शिक्षणस्य मुख्यधारायां भवेयुः (N.E.P. - 22.15)  इति अपि कश्चन महत्त्वपूर्णः बिन्दुः।

अधुना interdisciplinary  (N.E.P. - 22.15)शिक्षणं भविष्यति। अतः विज्ञानच्छात्राः, अर्थशास्त्रच्छात्राः, ललितकलाच्छात्राः अपि संस्कृतं पठितुम् अर्हन्ति। संस्कृतग्रन्थानाम् अध्ययनेन  शास्त्रग्रन्थानाम् आधुनिके सन्दर्भे गवेषणं भविष्यति।

 हस्तलिखितानां संरक्षणम् अध्ययनं (N.E.P. - 22.16) चेति विषये अपि नूतनशिक्षणनीत्याम् आग्रहः दृश्यते।

 भारतीयसंस्कृतेः मूल्यसमुच्चयबोधस्य च  परिचयार्थं संस्कृतभाषा आधारभूता एव।

 भारतीयभाषाणां संवर्धनार्थं (N.E.P. - 22.20)संस्कृतभाषायाः साहाय्यं भविष्यति इति तु सर्वे जानन्ति एव।

अतः संस्कृतशिक्षकाणां भूमिका आगामिकाले महत्त्वपूर्णा भविष्यति। एतं विषयम् अधिकृत्य शिक्षकदिने सर्वे कार्यकर्तारः प्रचारं कुर्युः। अन्यान् प्राध्यापकशिक्षकान् संस्कृतप्रेमीः च प्रेरयन्तु। सर्वे वृत्तपत्रेषु, समाजमाध्यमेषु च लिखन्तु। 

 इति शम्। 

 भवदीयः,

 शिरीषः भेडसगावकरः (अ. भा. प्रचारप्रमुखः संस्कृतभारती)

From WhatsApp

 भारते कोविड्रोगिणः ३९लक्षमतीताः ; आशङ्का न विनिवर्तते। 

    नवदिल्ली >  कोविडवलोकने भारतस्य स्थितिः आशङ्काजनका वर्तते। अद्यावधि ३९ लक्षं जनेषु कोविड्रोगः दृढीकृत इति केन्द्रीय स्वास्थ्यमन्त्रालयस्य अवलोकने स्पष्टीक्रियते। 

  गतासु २४ होरासु ८३,३४१ नूतनानि कोविड्प्रकरणानि आवेदितानि। मरणानि तु १०९६ च। आगामिदिनेषु एषा संख्या वर्धिष्यते इति सूचितं वर्तते। 

  महाराष्ट्रे एव विषाणुबाधिताः अधिकतमाः वर्तन्ते| कोविड्स्थिरीकरणप्रतिशतता अपि अत्रैव दृश्यते - १९.२५%। राष्ट्रियप्रतिशतता तु ८.४७ भवति। चण्डीगढ़ [१४.९] , कर्णाटकं [११.८४] दिल्ली [१०.९७] इत्येतेषु राज्येषु दृढीकरणप्रतिशतता देशीयमानमपेक्ष्य अधिकतया वर्तते। 

  महाराष्ट्रं , तमिळनाट् ,आन्ध्रप्रदेश, कर्णाटकम्, उत्तरप्रदेशः इत्येषु पञ्चसु राज्येषु रोगव्यापनमतिरूक्षं वर्तते इति स्वास्थ्यमन्त्रालयस्य विशकलनरेखायां सूचितमस्ति।

 पांगोङ् गिरिषु भारतस्य अधीशत्वम्। 

    नवदिल्ली>  चीनसीमायां पांगोङ् तटाकस्य दक्षिणपार्श्वस्थानि गिरिनिकराणि उल्लङ्घितुं चीनराष्ट्रस्य उद्यमः भारतेन प्रतिरुद्धः।  चीनसेनाम् अपाकृत्य षट् सप्त वा तन्त्रप्रधानेषु गिरिनिकरेषु भारतेन अधीशत्वं प्राप्तम्। 

  सीमासङ्घर्षं लघूकर्तुं ह्य अपि अनुस्यूततया चतुर्थदिनचर्चा प्रवृत्ता अपि चीनस्य कार्कश्येन सफलता नाप्ता। 

  सीमायां अवस्थाविशकलनाय स्थलसेनाध्यक्षः जन. एम् एम् नर्वाणे गुरुवासरे 'ले' प्राप्तः। व्योमसेनामुख्यः आर् के एस् भदौरियः अपि पूर्व 'एयर् कमान्ड्' स्थानस्य विविधप्रदेशेशानां सैनिकसंविधानस्य विशकलनं कृतवान्।

Thursday, September 3, 2020

 भारत-चीनसीमायां युद्धसमाना जाग्रता। 

भारतीयसैनिकाः मृता इति अस्थिरीकृतसूचना। 

   नवदिल्ली>  पूर्वलडाके पांगोङ् तटाकस्य दक्षिणभागे वर्तमानानि तन्त्रप्रधानानि पर्वतस्थानानि सङ्ग्रहीतुं चीनराष्ट्रस्य उत्साहमभिज्ञाय भारत-चीनसीमायां युद्धसमाना जाग्रता। गतदिने संवृत्ता उभयोः राष्ट्रयोः ब्रिगेड कमान्डर्स्तरचर्चा सफलातां  नाप। अनुस्यूततया तृतीयवारमेव चर्चा विफलतां प्राप्ता। 

  शनि रवि वासरद्वये पांगोङ् चुषूलप्रान्तेषु चीनसैन्येन कृते प्रकोपनपदक्षेपे निरुद्धे भारतस्य सविशेषसेनान्तर्भूताः टिबट्टीयसैनिकाः मृता इति अन्ताराष्ट्रवार्ताप्रणालिकया ए एफ् पि इत्यनया सूचितमासीत्। किन्तु एतस्य आधिकारिकं स्थिरीकरणं न लब्धम्। 

  सीमासु सर्वत्र सेनाबलं संवर्धयितुं रक्षामन्त्रिणः राजनाथसिंहस्य अध्यक्षतायां सम्पन्ने उन्नततलोपवेशने निर्णयः कृतः।

 "पब्जिम्" अभिव्याप्य ११८ चीनीय विधानानि भारतेन निरुद्धानि। 

    नवदिल्ली>  भारत-चीनासीम्नि युद्धसमानजाग्रतायां वर्तमानायां ११८ चीनीयानि विधानानि (Apps) केन्द्रसर्वकारेण निरुद्धानि। निरुद्धेषु पब्जी, कां कार्ड, बेय्डु, कट् कट्, ट्रान्सेन्ड् इत्यादीनि  जनप्रियानि क्रीडापिधानानि च अन्तर्भवन्ति। 

  भारत चीनासीमायां संघर्षः पूर्वाधिकं वर्तते। अतः 'भारतीय ऐ टि नियमस्य' ६९-ए अनुच्छेदानुसारं राष्ट्रसुरक्षामालक्ष्य एवायं पदक्षेपः। राष्ट्रस्य परमाधिकारस्य ऐक्यस्य सुरक्षायाः च विरोधे एतानि विधानानि प्रवर्तितानीति सर्वकारेण बहिर्नीतायां वार्तासूचनायां प्रस्तुतमस्ति।

Wednesday, September 2, 2020

 प्रणबाय विश्वनेतॄणां समादरः। 

    नवदिल्ली>  भारतस्य भूतपूर्वराष्ट्रपतेः प्रणबमुखर्जेः निर्याणे बहवः राष्ट्रनेतारः समादरं समर्पितवन्तः। १९७१ तमवर्षे बङ्लादेशविमोचनयुद्धे प्रणबस्य अविस्मरणीयं सुधीरं च भागभागित्वं सुस्मृत्वा देशस्य राष्ट्रपतिः अब्दुल् हमीदः प्रधानमन्त्रिणी षेख् हसीना च प्रणबस्य वियोगे अनुशोचितवन्तौ। राष्ट्रे एकदिवसीयदुःखाचरणं प्रख्यापितम्।  बङ्लादेशस्य राष्ट्रपताकां दिनैकं विनम्रं करिष्यति च। 

  नेप्पालाय यथाथमित्रस्य नष्ट एवाभवदिति राष्ट्रपतिः बिदिया देविभण्डारिः 'ट्विटर'द्वारा स्वीयादरं प्रकाशितवान्। प्रधानमन्त्री के पि शर्मा ओली, नेप्पालस्य कम्यूणिस्ट् राजनैतिकदलस्य अध्यक्षः पुष्पकमल दहल प्रचण्डः च स्वकीयानुशोचनं प्राकाशयत्। 

 तथा श्रीलङ्का, इस्रयेलः, रूस्, यू एस् अफ्खानिस्थानं, मालिद्वीपः इत्यादीनां राष्ट्राणां नेतारश्च प्रणब मुखर्जी वर्यस्य देहवियोगे दुःखं प्रकाश्य आदरं समर्पितवन्तः।

 प्रणबस्य अन्त्येष्टिः संवृत्ता। 

     नवदिल्ली>  गतदिने दिवंगतस्य भूतपूर्वस्य राष्ट्रपतेः प्रणब् मुखर्जी वर्यस्य अन्येष्टिः कुजवासरे मध्याह्नात्परं द्विवादने दिल्ल्यां लोधिमार्गे विद्युत्श्मशाने सम्पूर्णौद्योगिकबहुमतिभिः सम्वृत्ता। 

  कोविड्नियमाननुसृत्य आसीत् कार्यक्रमाः। 'पि पि ई' आवरणं धृत्वा पुत्रः अभिजितः अन्त्यकर्माणि निरवहत्। अन्ये अपत्ये इन्द्रजितः शर्मिष्ठा इत्येते च  कर्मसु भागं अग्रहीताम्। 

 कोविड्बाधया दिल्लीस्थे सैनिकातुरालये चिकित्सायां वर्तितः प्रणब मुखर्जी  सोमवासरे ५.३० वादने  इहलोकवासं त्यक्तवान्। ह्यः प्रभाते १० वादने तस्य भौतिकशरीरं  राजाजिमार्गस्थं स्ववासगृहं प्राप्तम्। सामाजिकदर्शनं नासीत्। तत्स्थाने प्रकोष्ठान्तरे स्थापितस्य तस्य छायाचित्रस्य पुरतः राष्ट्रपतिः , उपराष्ट्रपतिः, प्रधानमन्त्री, राहुल गान्धी इत्यादयः अन्याञ्जलिं समर्पितवन्तः।

 नियन्त्रणानां निष्कासनेन गुरुतरः प्रत्याघातः भविष्यति -WHO

      जनीव> कोविड्१९ व्यापनं रोद्धुं प्रचाल्यमानात् सुरक्षाबन्धनात् विमुक्तिमुद्दिश्य राष्ट्रैः क्रियमाणानि प्रवर्तनानि आपत्कराणि इति विश्वस्वास्थ्य-संस्थया पूर्वसूचना दत्ता। वैराणुः इतः पर्यन्तं नियन्त्रणातीतः भवति। अत एव नियन्त्रण निवारणं अवश्यकं वा इति सम्यक् पर्यालोचयतु इति संस्थायाः निर्देशकेन टेड्रोस्  अथनो गब्रियेसूस् इत्याख्येन निर्दिष्टानि।