OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 3, 2020

भारतस्य गृहमन्त्री अमितशाहः कोविड्बाधितः।


 नवदिल्ली > भारते प्रमुखाः कोविड्रोगाधीनाः जायन्ते। राष्ट्रस्य गृहमन्त्री अमित शाहः कोविड्रोगबाधितः आतुरालयं प्राविशत्। अमित शाहः स्वेनैव  रोगबाधावृत्तान्तं ट्विटर्द्वारा विज्ञापितवान्। 
  पञ्चदिनेभ्यः पूर्वं केन्द्रमन्त्रिसभामण्डलस्य उपवेशने भागं गृहीतवान्। ह्यः  कोविड्रोगस्य लक्षणानि प्रकटितवानासीत्। भिषग्वराणाम् उपदेशानुसारं आतुरालयवासः चितः। गुरुग्रामस्थे मेदान्तातुरालये एव प्रविष्टः अस्ति। तस्य स्वास्थ्यावस्था उत्तमा इति आतुरालयवृत्तैः सूचितम्।

सम्पादकस्य सन्देशः

प्रियसंस्कृत-बान्धवाः सर्वेभ्यो मम सादरनमस्कारः। 
   अद्य संस्कृतदिनम्। अत एव सर्वेषां संस्कृतप्रेमिणां मोदाय दिनमिदम् इति मन्ये। संस्कृतं न केवलं भारतीयभाषा अपि च विश्वभाषाकुले विस्मयं जनयति एषा भाषाजननी। अतः वयं तादृश्याः भाषायाः कानिचनवाक्यानि वक्तुम् प्रभवामः इत्यनेन अभिमानिन: भवामः।  ललित-कोमल-मधुर मञ्जूषा एषा भाषा मानव संस्कृतेः वाहिनी एव भवति। एवं प्रकारेण बहुधा वक्तुं शक्यते- किन्तु एवम् उक्त्वा किं प्रयोजनम् ?  अस्माकं जीवने निरन्तरोपयोगेन संस्कृतभाषायाः संवर्धनम् एव कार्यम्। केवलम् इतिहास पुराणान्तर्गता भाषा न अपि च वैज्ञानिक ग्रन्थे विद्यमान अन्यून-विज्ञान-सागर-धारिणी च भवति भाषा - अस्मिन् संस्कृतदिने अस्माकं प्रतिज्ञा एवं भवतु - अहं संस्कृतेन भाषणं करिष्यामि मम चिन्ता अपि अधुना आरभ्य संस्कृतेन भविष्यामि। संस्कृतदिनस्य शुभकामनापुरसरं सर्वेभ्यो मम धन्यवादः॥
- अय्यम्पुष़ हरिकुमारः
मुख्यसम्पादकः

Friday, July 31, 2020

क्रिकेट् - प्रथमा एकदिनस्पर्धा - इङ्ग्लण्ट् दलाय विजयः।
  सताम्प्टण्> कोरोणकालस्य विरामात्परं पुनरारब्धे कायिकमण्डले प्रथमैकदिनक्रिकेट्स्पर्धायाम् अयर्लण्ट् दलोपरि इङ्ग्लण्ट्दलस्य विजयः। स्पर्धायां इङ्ग्लण्ट्दलं षट्भिः क्रीडकैः अयर्लण्ट्दलं पराजयत्। अयर्लण्ट्दलेन दत्तं १७३ धावनाङ्कानां विजयलक्ष्यम् इङ्ग्लण्ट्दलं २७‌.५ ओवर्  मध्ये ४ क्रीडकानां नष्टेन प्रापयत्।
अङ्काः- अयर्लण्ट्दलं १७२/१० (४४.४)  इङ्ग्लण्ट्दलं १७३/४ (२७.५)

वन्दे भारतम् - ८ लक्षाधिकाः प्रवासिनः प्रत्यागताः।

वन्दे भारतम् - ८ लक्षाधिकाः प्रवासिनः प्रत्यागताः। 
नवदिल्ली >  'वन्दे भारत'मित्यभियोजनायाः अंशतया अद्यावधि अष्टलक्षाधिकाः प्रवासिजनाः स्वदेशं प्रत्यागता इति विदेशकार्यमन्त्रालयेण निगदितम्। १.०७ लक्षं जनाः नेप्पालं , भूट्टानं , पाकिस्थानम् इत्यादिभ्यः प्रातिवेशिकराष्ट्रेभ्यः भूतलमार्गेण भारतं प्राप्तवन्तः सन्ति। 
  अभियोजनायाः पञ्चमं सोपानं शनिवासरे आरभ्यते। २३ राष्ट्रेभ्यः ७९२ विमानानि सेवां करिष्यन्ति। अमेरिक्का ,कानडा, यू के, जर्मनी , फ्रान्स्, आस्ट्रेलिया, न्यूसीलान्ट्, मलेष्या, फिलिप्पीन्स्, सिंहपुरं, बङ्लागेश्, म्यान्मर् , ताय्लान्ट, चीनः, इस्रायेल्, युक्रेन्, किर्गिस्थानम् इत्येतानि राष्ट्राणि अधिवसन्तः भारतीयाः स्वदेशं नेष्यन्ते। आहत्य १,३०,००० जनाः भारतं प्राप्स्यन्तीति प्रतीक्षते।

Wednesday, July 29, 2020

संस्कृतदिनमहोत्सवस्य उद्‌घाटनम् - डा. बलदेवानन्द सागर

  केरलम्> -संस्कृतभारत्याः केरलविभागस्य विश्वसंस्कृतप्रतिष्ठानस्य अस्य संवत्सरस्य संस्कृतदिनमहोत्सवस्य तथा संस्कृतसप्ताहाचरणस्य उद्‌घाटनं सुप्रसिद्ध संस्कृतवार्तावतारकेषु प्रथमस्थानीयलंकृतः, तथा प्रसारभारत्याः  उपदेशाङ्ग: संस्कृतपण्डितः च,  डा. बलदेवानन्दसागर: करिष्यति। २०२० जूलैमासे ३१ दिनाङ्के प्रातः ११ वादने उद्‌घाटनकार्यक्रम:  विश्व संस्कृतप्रतिष्ठानस्य फैस् बुक् अन्तर्जालद्वारा भविष्यति। विश्वसंस्कृतप्रतिष्ठानस्य एरणाकुलं जनपदस्य अध्यक्षः डा. एटनाट् राजन् नम्प्यार् महाभागः अस्य कार्यक्रमस्य अध्यक्षपदवीं अलङ्करिष्यति।
विश्वसंस्कृतप्रतिष्ठानस्य रक्षाधिकारी तथा कोलत्तूर् अद्वैदाश्रमस्य मठाधिपति: चिदानन्दपुरी स्वामिपादाः मुख्यभाषणं करिष्यति।
जूलै ३१तः ओगस्त् ६ दिनाङ्कपर्यन्तं  सायं ५ वादनतः ६ वादनपर्यन्तं "वैखरी" इति नाम्नि संस्कृतप्रभाषणपरम्परा प्रचलिष्यति। अस्य कार्यक्रमस्य उद्घाटनं संबोध् फौण्डेषन्  आचार्य: अध्यात्मानन्दसरस्वती स्वामिपादा: करिष्यति। अनुदिनेषु  डा. पि के माधवः, डा. प नन्दकुमार:,डा. आर् रामचन्द्र:, महामहोपाध्याय डा. जी गङ्गाधरन् नायर:, डा. एम् वि नटेश: , डा. के उण्णिकृष्ण: इत्यादया: प्रमुखवर्या: प्रभाषणं  करिष्यन्ति।

-राजेष् कुमार: ।
कोविड् - १.२८ लक्षं बालकाः बुभुक्षापीडया मृत्युं प्राप्स्यन्तीति आवेदनम्। 
जनावा >  कोरोणा विषाणोः व्यापनं, तद्धेतुकनियन्त्रणानि इत्यादीनां हेतुतया महाव्याधेः प्रथमसंवत्सरे १.२८लक्षं बालकाः बुभुक्षापीडया मृत्युवशं प्राप्तुं साध्यता अस्तीति संयुक्तराष्ट्रसंघस्य आवेदनपत्रे सूच्यते। दौर्भिक्षमनुभूयमानाः प्रदेशाः आहारवैद्यसाहाय्यादिकं विना पृथक्भूताः इत्यनेन प्रतिमासं दशसहस्रं बालकाः मृत्युगताः वर्तन्ते इति संयुक्तराष्ट्रसभायाः नियुक्तपदैः संसूचितम्। 
   बालकेषु वर्धमाना पोषकाहारन्यूनता दीर्घकानीनप्रत्याघाते कारणाय भविष्यतीति ,वैयक्तिकदुरन्ताः परम्परादुरन्ते परिसमाप्स्यते इति च प्रक्सूचना दत्ता। विद्यालयानां पिधानं, प्राथमिकस्वास्थ्यपरिरक्षासेवानां स्थगितेन पोषकाहाराभियोजनानां स्थगनं च दौर्भैक्ष्यदुरन्तम् अभिवर्धयति।
कोविड् - १.२८ लक्षं बालकाः बुभुक्षापीडया मृत्युं प्राप्स्यन्तीति आवेदनम्। 
जनीवा >  कोरोणा विषाणोः व्यापनं, तद्धेतुकनियन्त्रणानि इत्यादीनां हेतुतया महाव्याधेः प्रथमसंवत्सरे १.२८लक्षं बालकाः बुभुक्षापीडया मृत्युवशं प्राप्तुं साध्यता अस्तीति संयुक्तराष्ट्रसंघस्य आवेदनपत्रे सूच्यते। दौर्भिक्षमनुभूयमानाः प्रदेशाः आहारवैद्यसाहाय्यादिकं विना पृथक्भूताः इत्यनेन प्रतिमासं दशसहस्रं बालकाः मृत्युगताः वर्तन्ते इति संयुक्तराष्ट्रसभायाः नियुक्तपदैः संसूचितम्। 
   बालकेषु वर्धमाना पोषकाहारन्यूनता दीर्घकानीनप्रत्याघाते कारणाय भविष्यतीति ,वैयक्तिकदुरन्ताः परम्परादुरन्ते परिसमाप्स्यते इति च प्रक्सूचना दत्ता। विद्यालयानां पिधानं, प्राथमिकस्वास्थ्यपरिरक्षासेवानां स्थगितेन पोषकाहाराभियोजनानां स्थगनं च दौर्भैक्ष्यदुरन्तम् अभिवर्धयति।

Tuesday, July 28, 2020

चीनराष्ट्रे ६१ नूतनाः  कोविड् रोगिणः 
एप्रिल् मासानन्तरम् आवेदितम्  उन्नततमं  प्रतिदिनमानम्।
   बैजिङ्> रविवासरे चीन राष्ट्रे कोविड् रोगिणां संख्या ६१ इति  आवेदितम्। अस्मिन् ५७ जनाः प्रादेशिक-सम्पर्केण इति उच्यते। एप्रिल् मासानन्तरम् आवेदितम्  उन्नततमं  प्रतिदिनमानम् भवति इदम्। 

Monday, July 27, 2020

कार्गिल् युद्धे वीरमृत्युं प्राप्तेभ्यः आदरं समर्प्य राष्ट्रम्। 
कार्गिल् दिने रक्षामन्त्री राजनाथसिंहः आदरं समर्पयति। 
नवदिल्ली >  कार्गिल् युद्धविजयस्य आघोषे भारतेन वीरमृत्युं प्राप्तेभ्यःसैनिकेभ्यः आदरः समर्पितः। राष्ट्रिययुद्धस्मारके  रक्षामन्त्री राजनाथसिंहः पुष्पचक्रं समर्प्य समादरं प्रकाशितवान्। 
  रक्षासहमन्त्री श्रीपदयशो नायिक् ,संयुक्तसेनाध्यक्षः जनरल् बिपिन् रावतः , स्थलसेनाध्यक्षः जनरल् एम् एम् नरवने , नाविकसेनाध्यक्षः अड्मिरल् कर्मवीरसिंहः, व्योमसेनाध्यक्षः आर् के सिंह बदौरिया इत्येते अपि पुष्पचक्रं समर्पितवन्तः। 
  १९९९ तमे वर्षे भारतीयजनतां संरक्षितवतः अस्माकं सायुधसेनायाः धैर्यः दृढनिश्चयश्च अस्माभिः स्मर्यते तथा च तेषां त्यागः आगामिपरम्पराणां कृते प्रचोदनादायकश्चेति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रशंसितम्।
यू एस् राष्ट्रे जलोपप्लवभीतिं वर्धयन् 'हन्ना' चक्रवातः। 
वाषिङ्टण् >  यू एस् राष्ट्रे टेक्सस् राज्यस्य दक्षिणभागेषु तथा मेक्सिक्को देशस्य उत्तरपूर्वतीरेषु च प्रलयभीतिम् उन्नयन् हन्ना नामकचक्रवातः। शनिवासरे पाण्ड्रे नामकद्वीपं प्राप्तस्य चक्रवातस्य शक्तिः न्यूनीभूता तथापि महती वृष्टिः जलोपप्लवश्च जायेत इति जाग्रता सूचना वर्तते। 
  वातः मेक्सिको तीरं प्रयाति। १४५ कि.मी वेगेनैव वातः वाति। २०२०तमे वर्षे अमेरिक्कया अभिमुखीक्रियमाणः प्रथमः चक्रवातो भवति हन्ना।

Sunday, July 26, 2020

केरले कर्णाटके च ऐ एस् भीकराणां सजीवसान्निध्यमस्तीति यू एन् दृढीकरणम्। 
जनीव > केरल-कर्णाटक राज्यद्वये अपि इस्लामिक् स्टेट् नामकस्य [ऐ एस्] आतङ्कवादसंघटनस्य प्रभावः अस्तीति संयुक्तराष्ट्रसंघटनेन स्थिरीकृतम्। ऐ एस्  , अल्-खयिदा इत्येताभ्यां संघटनाभ्यां सह संबन्धिताः पुरुषाः संस्थाः इत्यादिकमधिकृत्य आवेदने एवायं परामर्शः। 
  भारतीयगुप्तान्वेषणसंस्थाभिः तथा एन् ऐ ए संस्थया च अयं विषयः पूर्वमेव दृढीकृत अपि यू एन् संस्थायाः दृढीकरणं प्रथममेव। 
 पूर्वोक्तसंस्थायाः प्रादेशिकशाखाः आलक्ष्य दक्षिणेष्यन् राष्ट्रेषु आक्रमणाभियोजनाः संकल्प्यन्ते इति आवेदनपत्रे सूचितम्। १८० - २०० अङ्गाः प्रादेशिकसङ्घे वर्तन्ते इत्यपि सूचितम्।
'कोवाक्सिन्' - मानवेषु परीक्षणं समारब्धम्। 
नवदिल्ली >  कोविड् १९ रोगस्य प्रतिरोधौषधरूपेण भारते विकासितं कोवाक्सिन् नामकस्य प्रत्यौषधस्य मानवेषु प्रथमसोपानं परीक्षणं दिल्लीस्थे 'एयिंस्' आतुरालये समारब्धम्। दिल्ली प्रदेशीये ३०वयस्के युवके आसीत् प्रत्यौषधस्य अन्तःक्षेपणं कृतम्। ऐ सि एम् आर् संस्थायाः सहयोगेन हैदरीबाद् आस्थतानत्वेन वर्तमानया भारत् बयोटेक् नामिकया संस्थया एव प्रत्यौषधमेतत् विकासितम्। 
  अन्तःक्षेपिते युवके एतावत् पार्श्वफलानि कान्यपि न दृष्टानीति परीक्षणाय नेतृत्वं कुर्वता डो. सञ्जय् राय् इत्यनेन निगदितम्। आगामिसप्ताहं तावत् युवकमेनं निरीक्षणविधेयं करिष्यति। शनिवासरे कतिपयेष्वपि प्रत्यौषधम् अन्तःक्षेप्स्यति।

Friday, July 24, 2020

आविश्वं कोविड्रोगबाधिताः सार्धैककोटिमतीताः।

मरणानि ६लक्षाधिकानि। 
वाषिङ्टण् >  विश्वस्मिन् अद्यावधि १.५४कोटि जनेभ्यः कोविड्रोगबाधा स्थिरीकृता। षट्लक्षाधिकाः जनाः कालवशं प्राप्ताः। विरुजस्तु ९४ लक्षमभवन्। 
  मेक्सिक्को, रूस्, यू एस्, ब्रसील् ,इरान् , सौदी , बङ्ग्लादेशः, इन्डोनेषिया, फिलिप्पीन्स्, ओमान्, रुमानिया, बोलीविया इत्येतेषु लोकराष्ट्रेषु गतदिनेषु कोविड्प्रकोपः वर्धितरीत्या वर्तते। 
  यू एस् राष्ट्रे रोगबाधिताः ४१.२३लक्षमतीताः, १.४६लक्षं  जनाः मृत्युमुपगताश्च। ब्रसीले २२.४३लक्षं जनाः कोविड्बाधिताः अभवन्। मृत्युं प्राप्तास्तु ८३,०३६। ब्रिट्टने रोगबाधितानां मृत्युवशंप्राप्तानां च संख्या यथाक्रमं २.९७लक्षं , ४५.५सहस्रं च।
सैबीरिय देशे महती अग्निबाधा। इतःपर्यन्तं सैबीरिय-भूप्रदेशात्  बृहत्तमाः वनप्रदेशाः अग्निना दग्धाः। 
   मोस्को> सैबीरिय देशे महती अग्निबाधा व्याप्यते। अस्मिन् संवत्सरे  जातया अग्निबाधया सैबीरिय-भूप्रदेशात्  बृहत्तमाः वनप्रदेशाः  दग्धाः। ग्रीन् पीस् रष्य  इति सङ्घटनेन इदम् आवेदितम्। वनाग्निः नियन्त्रणाधीनं कार्यम्। नो चेत् वनाग्निः नगरेषु अपि व्याप्येत। पर्यावरण-व्यवस्थायाः क्षतिः च भविष्यति इति ग्रीन् पीस् रष्य इति सङ्घटनेन पूर्वसूचना प्रदत्ता। वारं वारं  जायमानेन वनाग्निना १.९ कोटि हेक्टर् मितः वनप्रदेशाः अग्निना दग्धाः इति   ग्रीन् पीस् रष्य इति सङ्घटनेन उच्यते। उपग्रहचित्रान् प्रमाणीकृत्य भवति ग्रीन् पीस् इत्यस्य इदं विवरणम् ।

Thursday, July 23, 2020

४५ राज्यसभासामाजिकाः सत्यशपथं कृतवन्तः। 
नवदिल्ली > विविधराज्येभ्यः नूतनत्वेन चिताः ४५ राज्यसभासदस्याः गतदिने सत्यशपथं कृत्वा पदं स्वीकृतवन्तः। राज्यसभाप्रकोष्ठे सम्पन्ने कार्यक्रमे उपराष्ट्रपतिः वेङ्कय्यनायिडुः शपथवाक्यमनुशिक्षितवान्। 
  नूतनतया ६१ अङ्गाः चिता अपि कोविडनुबन्धगमनागमननियन्त्रणेन केवलं ४५ सामाजिका एव दिल्लीं सम्प्राप्ताः। एषु ३६ प्रथमतया चिताः भवन्ति। 
  एन् सि पि नेता शरत्पवारः, केन्द्रसामाजिकक्षेममन्त्री रामदास् अठाव्ले, भा ज पा नेता ज्योतिरादित्यसिन्ध्यः , कोण्ग्रस् नेता मल्लिकार्जुन खार्गे, ए ऐ सि सि राष्ट्रियकार्यदर्शी के सि वेणुगोपालः इत्यादयः शपथं कृतवत्सु प्रमुखाः भवन्ति।

Wednesday, July 22, 2020

भारतमहासमुद्रे भारतामेरिक्कयोः संयुक्तसेनाभ्यासः। 
कोच्ची > भारतीयमहासमुद्रे भारतस्य अमेरिक्कायाश्च नाविकबले युगपत् सेनाभ्यासमकुरुताम्।चतस्रः नाविकमहानौकाः एकेकस्मै राष्ट्राय भागभागित्वं कृतवत्यः। 
 भारत-चीनसंघर्षस्य भूमिकायाम् अस्याभ्यासस्य सविशेषं प्राधान्यमर्हति। 'पासेक्स्' नामकमेते अभ्यासप्रक्रमाः विधिमनुसृत्य प्रचाल्यमानाः इति नाविकसेनाधिकृतैः सूचितम्। भारतस्य मित्रराष्ट्रेण सह  सन्दर्शने एतादृशाः अभ्यासप्रक्रमाः परस्परसहयोगस्य सौहृदस्य च संवर्धकत्वेन वर्तन्ते।

संस्कृतसप्ताहः कथम् आचरणीयः?

च मू कृष्णशास्त्ररी -
spf
आगामिनः जुलै 31तमदिनाङ्कात् अगस्त 6 दिनाङ्कं यावत् संस्कृतसप्ताहः। 3 दिनाङ्के संस्कृतदिवसः। संस्कृतसम्बन्धे जनजागरणाय एषः कार्यक्रमः। प्रतिवर्षं सभा शोभायात्रा प्रदर्शिनी इत्यादिरूपेण बहुविधाः कार्यक्रमाः भवन्ति स्म। परन्तु कोरोनाकारणेन एतस्मिन् वर्षे न शक्याः। तथा चेत् कथम् आचरणीयः इति प्रश्नः। यथा कुञ्चिकारहितः तालः न भवति तथा परिहाररहिता समस्या अपि न भवति। ट्विटर, फेसबुक्, वाट्साप्, इन्स्टाग्राम इत्यादीनां सामाजिकमाध्यमानाम् (Social Media) उपयोगेन

Tuesday, July 21, 2020

कोरोणा प्रतिरोधौषधं - द्वितीयसोपानं परीक्षणं विजयीभूतम्। 
लण्टन् > कोविड् १९ महामारिं विरुध्य शास्त्रलोकस्य युद्धः विजयपथं प्राप्नोति। ब्रिट्टने चीने च परीक्षणे वर्तमानं प्रतिरोधौषधद्वयं फलप्रदमिति निर्णीतम्। मानवेषु परीक्षणं कृतमेतदौषधद्वयं च सुरक्षाप्रदं मनुष्यस्य प्रतिरोधव्यवस्थायां श्रेष्ठप्रतिकरणदायकं चेति 'लान्सेट्' नामकेण समाचारपत्रेण गतदिने प्रसिद्धीकृते लेखने सूचितमस्ति। 
  लण्टनस्थेन ओक्स् फोर्ड् विश्वविद्यालयेन 'आस्ट्र नेका' नामिका औषधनिर्माणशालया च युगपत्कृतेन परीक्षणेन विकासितस्य  प्रतिरोधौषधस्य 'Beijing Institute of Biotechnology' नामिकया संस्थया विकसितस्य प्रतिरोधौषधस्य द्वितीयसोपानपरीक्षणस्य फलमेव बहिरागतम्। 
  ब्रिट्टनस्थेषु १०७७ जनेषु ओक्स् फोर्डौषधं परीक्षितम्। 'बीजिङौषधं' तु ५०० चीनीयेषु च परीक्षितमासीत्। एतेषां शरीरेषु कोविड्रोगं सम्प्रसार्यमाणं 'सार्स् कोवि. २' विषाणुप्रतिरोधकः प्रत्यणुः [Antibody] टि- कोशाः च  प्रभूताः इति प्रबन्धे निरूप्यते। 
  फलं महतीं प्रतीक्षां वितरति तर्ह्यपि विषाणुप्रतिरोधाय एतत्पर्याप्तमिति अवाच्यं वर्तते।