OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 4, 2020

चीनसागरं प्रति विमानवाहिन्यः युद्धनौकाः च यू एस् राष्टेण प्रेषिताः। 
 
     वाषिङ्टण्> चीनेन सह तर्कवितर्के सति चीनसागरं प्रति विमानवाहिन्यः युद्धनौकाः च यू एस् राष्टेण प्रेषिताः। प्रदेशेस्मिन् चीनस्य अभ्यास प्रदर्शनवेलायमेव चीनस्यायं प्रक्रमः। यु. ए स्. एस् रोणाल्ड् रीगन्, यु. ए स्. एस्. निमिट्स् च सैनिकाभ्यासाय समागच्छति। यु. ए स्. एस् राष्ट्रेण सह व्यापरः तथा कोरोणव्यापन-सम्बन्धतया च तर्कवितर्काः अनुवर्तिते सन्दर्भे  चीनं प्रति निशितसन्देश दानाय भवति अयं प्रक्रमः इति अनुमीयते। सुरक्षायाः कृते सुस्थिरतायाः कृते वयं प्रतिज्ञाबद्धाः इति अस्माकं सख्यदलानां पुरतः ख्यापनम् भवति उद्देश्यः इति यू.एस् रियर् अड्मिरल् जोर्ज् एम्. वैकोफ् उक्तवान्। वार्तेऽयं यू एस् वार्तामाध्यमैः आवेदिता। किन्तु अभ्यास-प्रदर्शनानि सगरस्य कस्मिन् प्रदेशे इति न सूचितानि। द्वे विमानवाहिनी नौके, चतस्रः युद्धनौकाः च भविष्यन्ति। व्यूहं परितः युद्धविमानानि च भविष्यन्ति इति 'वाल् स्ट्रीट् जेर्णल्' द्वारा आवेदितम् अस्ति।
आगम्यताम् ! वयं संस्कृतमातृभाषिणः भवेम!
-लेखः -
भारतवर्षे संस्कृतविद्यालयानाम् अकादमीनां पाठशालानां वेदगुरुकुलानाञ्च पर्याप्ता संख्या वर्तते।  यद्यपि एतेषु नैकेषु संस्कृतसंस्थानेषु कोटिसंख्यकाः विद्यार्थिनः शिक्षकाश्च अध्ययनाध्यापनेन संबद्धाः  सन्ति तथापि 2011 तमे वर्षे सम्पन्नायाः  जनगणनायाः अनुसारेण प्रायः सार्धचतुर्दश-सहस्रपरिमिताः जनाः एव संस्कृतं मातृभाषारूपेण स्वीकुर्वन्तीति महद्दुःखम्। भवन्तः सम्यक् जानन्त्येव यत् काञ्चिद् भाषां मातृभाषारूपेण अङ्गीकुर्वाणानां जनानां संख्या दशसहस्रात् न्यूना भवति चेत् सर्वकारस्य अवधानं स्वतः एव तस्याः भाषायाः अपगच्छति। तत्र कारणमेकमेव यत् यस्याः भाषायाः क्रियायाः वा समर्थिनः अभिलाषुकाः च यावन्तः अधिकाः भवन्ति सर्वकारस्य प्रयत्नाः तावन्तः एव तस्यां दिशि वर्तन्ते। तथा च तदनुगुणमेव  सर्वकारः वित्तीय-प्रावधानान्यपि करोति। 
वर्तमानकालिकी परिस्थितिः संस्कृतस्य सर्वेभ्यः विद्यार्थिभ्यः महत्संकटमुत्पादयितुं समर्थास्ति। अधुना यदि वयं संस्कृतं नहि संरक्षामः तर्हि निश्चयेन विलम्बः भविष्यति। यतोहि संस्कृतस्य ह्रासः संस्कृताध्येतृणाम् औदासीन्यस्येव परिणामः। अतः वयं एतस्य ह्रासस्य इतोऽपि सहयोगिनः न भवेम। तथा च 2021 तमस्य आगामिन्यै जनगणनायै सर्वे संस्कृताध्येतारः अध्यापकाः संस्कृतानुरागिणः च निवेद्यन्ते यद् भवन्तः सर्वे अस्यां जनगणनायां संस्कृतभाषां मातृभाषारूपेण उद्घोषयेयुः। येन 2021 तमस्य वर्षस्य जनगनणायां संस्कृतभाषिणां संख्या सार्धचतुर्दशसहस्रात् वर्धित्वा चतुर्दशकोटिं यावद् गच्छेत्। 
आगम्यताम् एनम् अभियानं वयम् अग्रे सारयाम सर्वान् च एतदर्थं प्रेरयाम इति।
- आचार्य रामकृष्ण शास्त्री
-डा. भारती शर्मा

Friday, July 3, 2020

24 होराभ्यन्तरे कोविड् बाधिताः लक्षद्वयम्। रोगव्यापने अतिवेगः।
     नवदिल्ली> विश्वस्मिन् आवेदिते रोगव्यापानावेदने वर्धिताः संख्याः दृश्यन्ते। विगते 24 होराभ्यन्तरे कोविड् बाधिताः लक्षद्वयम् (2,08,864) । रोगव्यापने अतिवेगः। 5,155 जनाः रोग बाधया हताः। अनेन मृतानां संख्या 5,23,947 इति वर्धिताः। ब्रसील देशे स्थितिः गुरुतरा इत्यावेदिता। 24 होराभ्यन्तरे 1,200 जनाः तत्र मारिताः । नूतनतया 47,000 जनाः रोगग्रस्ताः अभवन्।
भारते कोविड् परिशोधः एककोटिं प्राप्नोति। 
सर्वकारवैद्यस्य निर्देशः आवश्यक इति व्यवस्था निरस्ता। 
नवदिल्ली >  कोविड् -१९ रोगशोधनायै सर्वकारीयवैद्यानामनुमतिः आवश्यकी इति व्यवस्था निरीकृता इति स्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्। अनेन कोविड् शोधनासंख्यां संवर्धयितुं शक्यते। ह्य एव २,२९,५८८ जनेषु कोविड्रोगपरिशोधः कृतः। अद्यावधि राष्ट्रे कृतस्य रोगशोधस्य संख्या ९०, ५६,१७३ वर्तते। 
  इतःप्रभृति पञ्जीकृतवैद्यकानुशीलकस्य [Registered Medical Practitioner] निर्देशानुसारं यः को$पि कोविड्शोधाय विधेयो भवितुमर्हति। निजीयमण्डलस्थाः वैद्याः अपि शोधनां कर्तुमर्हन्ति।

Thursday, July 2, 2020

भारतीयसङ्घेन विकसितं कोविड्१९ प्रति उपयोजकम् औषधं प्रयोक्तुम् अनुमतिः।
      नवदहली> कोविड्१९ प्रतिरोद्धुं  विकसितं उपयोजकम् औषधं मनुष्‍येषु प्रयोक्तुम् अनुमतिः। हैदराबाद्‌ मध्ये प्रवर्तमानेन भारत् बयोटेक् नामकेन सङ्घेन एव इदम् कोविड्१९ उपयोजकम् औषधं विकसितं वर्तते। इदम्प्रथमतया एव भारतीयौषधनियन्त्रणविभागात् मनुष्येषु कोविड्१९ उपयोजकौषधप्रयोगाय एकस्मै सङ्‌घाय अनुमतिः लब्धा वर्तते। औषधप्रयोगात् पूर्वं क्रियमाणानां पठनानाम् अवलोकनानां च आधारेण एव अनुमतिः दत्ता वर्तते। 'कोवाक्सिन् ' इति नामकरणं कृतस्य औषधस्य परीक्षणम् अस्मिन् मासे आरभ्यते। अधुना विश्वस्मिन् विविधैः सङ्घैः शताधिकं कोविड्१९ उपयोजकौषधपरीक्षणादिकं क्रियमाणं वर्तते।
गाल्वनात् चीनः निवर्तिष्यते। 
गाल्वने चीनस्य सैनिकसान्निध्यम्। 
नवदिल्ली >  सीम्नि वर्तमानं विवादं परिहर्तुं भारत-चीनयोः 'कमान्डर्' स्थानीययोः चर्चा न फलप्रदा जाता। किन्तु गाल्वनाधित्यकातः 'होट् स्प्रिङ्' पर्यन्तं दीर्घीभूतेभ्यः पि पि १४ [गाल्वनं] , पि पि १५ [होट्स्प्रिंग्], पि पि १७ [गोग्रामः] इत्येतेभ्यः निरीक्षणस्थानेभ्यः [Patrolling Points] सैनिकान् निवर्तयितुं चीनेन अनुमोदितम्। पि पि १६ भारताधीनं वर्तते। 
  परन्तु पाङ्गोङ् तटाकः, डेस्पाङ्ग्, देम्चूक् नामकेभ्यः स्थानेभ्यः चीनसैनिकनिवर्तनं दुष्करमिति सूच्यते। 'ले'आस्थानकस्य १४तम कोर् सैनिकविभागस्य कमान्डर् पदीयः लफ्टनन्ट् जनरल् हरीन्दर् सिंहः 'दक्षिणषिङ् जियाङ्' सैनिकमण्डलस्य मेजर् जनरल् पदस्थः लियू लिन् इत्येषः  च 'चुषूल्' स्थाने भारताधीने शिबिरे [Outpost] चर्चां कृतवन्तौ। अस्यां चर्चायां क्रमानुगतं प्रतिपदं च निवर्तनाय सन्धिः कृतेति सूचना लभते।
संस्कृतभाषायै अन्तर्जालाध्ययनं नास्ति। छात्राः रक्षाकर्तारः च प्रतिषेधं प्रकाशितवन्तः।
चित्रकारः - अरुण्कुमारः संस्कृत छात्रः
   कालटी> केरल-सर्वकारेण छात्रेभ्यः निस्तत्री दृश्यमाध्यमेन शिक्षणं समारभ्य ३० दिनानि अतीतानि। तथापि प्रथमकक्ष्यातः नवमकक्ष्या पर्यन्तं छात्रेभ्यः संस्कृतम्, अरबि, उरुदु भाषायाः कक्ष्या इतः पर्यन्तं न समारब्धा। भाषाध्ययने तत्पराणां छात्राणां संख्या अधिकतया सन्ति। तथापि सर्वकारस्य विप्रतिपत्तिः भाषायाः दुरवस्थायाः हेतुः भविष्यति। छात्रेषु संस्कृतेः आधारभूतं भवति भाषाध्ययनम् इति संस्कृताध्यापक फेडरेषन् इत्यस्य अध्यक्ष: बिजु काविल् अवदत्।

Wednesday, July 1, 2020

१५ राष्ट्रेषु पौराणां कृते यूरोप् संयुक्तराष्ट्रेण द्वाराणि उद्घाटयन्ति। अमेरिकः परित्यक्तः।
       ब्रसल्स्> कोविड्भीत्या मार्च्मासतः पिधानीकृताः राष्ट्रसीमाः जुलै प्रथम दिनाङ्कात् उद्घाटयितुम् यूरोप् संयुक्तराष्ट्रेण निश्चितः। रोगव्यापने न्यूनताजातेभ्यः राष्ट्रेभ्यः एव पौराणां प्रवेशनाय  अनुमतिः। कोविड्व्यापनमानं प्रतिदिनं वर्धमानः अमेरिकः पट्टिकायां नास्ति। कानडा जापान् ऑस्ट्रेलिया न्यूजीलैंड् उरुगाई अल्जीरिया जॉर्जिया मोरक्को सेर्बिया सौत्कोरिया ताईलैंड्, ट्यूनीशिया मोण्डिनग्रो रुवांडा चीनेत्यादिराष्ट्रेभ्यः पौराणां निर्णयानुसारेण प्रवेशः लभते। किन्तु यूरोपीय यात्रिकाणां चीनं प्रति प्रवेशः मा रुन्धि इति सन्ध्यनुशासनेन भवति चीनाय पट्टिकायां प्रवेशः। ब्रसीलः रष्या च पट्टिकायां नास्ति। सप्ताहद्वयानन्तरं पट्टिका नवीकरिष्यति इति यूरोप् संयुक्तसमित्या  ख्यापितम्।

Monday, June 29, 2020

 ‘मनोगत’प्रसारण-तिथि:-२८–जून-मासः, २०२०
‘मन की बात’

  [भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]
      मम प्रियाः देशवासिनः, नमस्कारः | ‘मनोगत’-प्रसारणं २०२०-वर्षे स्वीयाम् अर्ध-यात्राम् अधुना पूर्णताम् नयति | अस्मिन्नवधौ वयम् अनेकान् विषयान् चर्चितवन्तः I स्वाभाविकमिदं यत् या वैश्विकी महामारी समापतिता, मानवजातौ  सङ्कटम् आपतितम्, तदधिकृत्य, अस्माकं सम्भाषणं किञ्चित् अधिकतरमेवासीत् तथा चेदं स्वाभाविकमपि आसीत्, परञ्च, एतेषु दिनेष्वहं पश्यामि, सततं जनेषु, अन्यतम-विषयमाधृत्य चर्चा भवति, यत् अन्ततः वर्षमिदं कदा यापितं भविष्यति? कश्चन केनापि साकं दूरभाषेण सम्भाषते, तदा सम्भाषणं तु, अमुं विषयमाधृत्यैव आरभ्यते, यत् वर्षमिदं सत्वरं कथन्न यापितं भवति? कश्चन लिखति, मित्रैः सम्भाषते वा, तदा  कथयति, यत् वर्षमिदं समीचीनं नास्ति, कश्चन कथयति – २०२०-वर्षं शुभं नास्ति I केवलं, जनाः इदमेव इच्छन्ति यत् येन केनापि प्रकारेण
भारते कोविड् रोगनिर्णणीतानां प्रतिदिनसंख्यायां वर्धनम्।
 कोविड् रोगीणां संख्या उपपञ्चलक्षं प्रविशति।
        नवदहली> भारते गतदिने कोविड् स्थितीकृतानां संख्यायां वर्धनमभवत्। गतदिने एव १९६१० जनेषु रोगः स्थितीकृतः। इयं संख्या तु भारते एतत्पर्यन्तं प्रतिदिनं कोविड् स्थितीकृतानां संख्यामपेक्षया अधिका भवति। कोविड् स्थितीकृत्य चिकित्सायां वर्तमानेषु ३८४ जनाः ह्यः मृताः। रोगबाधिताः प्रायः उपपञ्चलक्षं च भवन्ति। भारते एतावता १६४८७ जनाः कोविड् रोगेन मृताः, ३२१७७४ जनाः रोगमुक्ताः च अभवन्। अधुना २१०८८० जनाः कोविड् चिकित्सायां वर्तन्ते च।
कोविड्१९ रोगनिर्णयः गृहे एव कर्तुं सुविधा सम्पद्यते।
       नवदहली> कोविड्१९ रोगनिर्णयः गृहे एव कर्तुम् उपकारकम् उपकरणं विकासयितुम्  सि एस् ऐ आर् संस्थायाः नियन्त्रणे पूणे मध्ये प्रवर्तमानं नाशणल् केमिकल् लबोरटरि, ऐ ऐ टि दहली च संयुक्तरीत्या एकां परियोजनां निर्वहति। कोविड् रोगनिर्णयः वेगेन अधिकव्ययं विना च कर्तुम् उपयुक्तम् उपकरणम् एकमासाभ्यन्तरे प्रवर्तनयोग्यं करिष्यतीति सि एस् ऐ आर् प्रतिनिधिभिः सूचितम्। कोविड् रोगनिर्णयस्य भागतया क्रियमाणस्य एलिस आन्टिबोटि परीक्षणस्य समानतया शरीरस्थस्य वैरल् आन्टिजनस्य प्रत्यभिज्ञानं अनेन नूतनोपकरणेन साध्यं भविष्यतीति परियोजनायाः नेतृभिः विशदीकृतम्। इमां परियोजनां प्रति  मैक्रोसोफ्ट् संस्थायाः भारतस्थस्य केन्द्रस्य आर्थिकः सहयोगः वर्तते।

Sunday, June 28, 2020

जयपुरप्रान्ते सत्कथामन्दाकिन्या: प्रसारणम् 

    जयपुरम्> संस्कृतभारत्या जयपुरप्रान्तेन सत्कथामन्दाकिनि इति कार्यक्रमस्य आयोजनं फ़ेसबूक् द्वारा ३० अप्रेलत: मईमासपर्यन्तं निरन्तरं जातम्| अस्मिन्न् कार्यक्रमे विभिन्नै: विद्वद्भिः नैकानां श्रेष्ठजनानां जीवनकथा: श्राविता:| एता: कथा: वेद-पुराण-उपनिषद्-लौकिकंसाहित्यं सामाजिकपरिप्रेक्ष्यविषयिणि भवन्ति स्म| गृहसंरोधनकाले संस्कृतप्रेमिणां कृते एष: प्रकल्प: सिद्ध: इति तेषां प्रतिक्रियया ज्ञातम्| अस्य प्रकल्पस्य प्रसारणं प्रतिसायं ०८ वादनत: ०८:३० वादनपर्यन्तं भवति स्म| एतावत् प्राय: २८ कथानां जयपुरप्रान्तस्य फ़ेसबूकामुखपटले लाइवप्रसारणं जातम्| कथायाः दिवसपूर्वं एक: कार्यकर्ता कथावक्तुः परिचयं कथयति स्म| अस्य कार्यक्रमस्य निर्देशक: डॉ० पवनव्यास: संयोजक: तकनीकीसहायकश्च डॉ० घनश्यामहरदेनिया चासीत्| कथाकाराणां समन्वयस्य कार्यं प्रान्तसंपर्कप्रमुकः डॉ० रघुवीरप्रसादमहोदयेन दृष्टम् | प्रचाराय सुन्दराणां फ़लकानां निर्माणं प्रतिदिनं सुश्रीशैलीप्रकाश: दीपकश्च कुरुत: स्म|
चीनसीम्नि भारतस्य १५,००० भटाः विन्यस्ताः। 
 नवदिल्ली > चीनस्य आक्रमणभीषां प्रतिरोद्धुं पूर्वलडाके वास्तविकनियन्त्रणरेखां [एल् ए सि] प्रति भुशुण्डि-युद्धविमानादिसन्नाहैः सह १५,००० भारतीयभटाः सर्वकारेण नीताः। उत्तरलडाके 'दौलत् बाग् ओल्डि' प्रदेशे चीनेन सह कृतसंघर्षानन्तरम् इदानीमेव एतादृशं महान् सैनिकसन्नाहः भारतेन नीयमानः अस्ति। 
  पञ्चभिः 'ब्रिगेड्' नामकसंघैः १५,००० सैनिकाः विन्यस्ताः वर्तन्ते। भटान् विना 'टान्क्' नामकयुद्धोपकरणानि, व्योमप्रतिरोधभुशुण्डयः , अमेरिक्कातः नूतनतया क्रीताः 'अप्पाच्चि' नामकानि आक्रमणोत्सुकानि उदग्रयानानि च युद्धसन्नाहे अन्तर्भवन्ति।

Saturday, June 27, 2020

कोविड् १९ - रोगिणः एककोटिं प्राप्नोति। 
विश्वं कोविड्गृहीतं सत् १८३ दिनानि।
अमेरिक्कायां पिधानं प्रत्यागच्छति। 
  >  चीनराष्ट्रस्य वुहान् प्रविश्यायां मत्स्य-मांसविपणीतः बहिर्गत्वा निखिलं विश्वं सम्भ्रान्तिं निमज्जमानः स्वकीयविक्रियाविलासमनुवर्तमानः अस्ति कोविड् १९ रोगस्य कारणभूतः कोरोणनामकविषाणुः। १८३ दिनेभ्यः पूर्वं चीनात् प्रयाणमारब्धः विषाणुः द्विशताधिकानि राष्ट्राणि सम्प्राप्य अद्यावधि उपैककोटिपरिमितान् जनान् अबाधत। मरणानि तु पञ्चलक्षमुपैति।  
  अत्यधिकं कोविड्बाधिताः मृत्युभूताश्च अमेरिक्कायां सन्ति - यथाक्रमं २५,०६,३७० तथा १,२६,८३९ च। तत्र केवलं ह्य एव ४०,००० कोविड्संख्या निवेदिता। युवकाः एव इदानीं यू एस् मध्ये  रोगबाधिताः भूयन्ते।
    रोगबाधितानां संख्या अनुदिनमुद्गच्छन्ती इत्यतः पूर्वमेव पिधानात् प्रतिनिवृत्तानि टेक्सस्, फ्लोरिडा , अरिसोणा इत्येतानि राज्यानि पुनरपि नियन्त्रणानि विहितानि। 
  इतरेषु राष्ट्रेषु च रोगबाधा उद्गच्छति। ब्रसीले १२ लक्षाधिकाः जनाः रोगबाधिताः अभवन्। ५५,०००अधिताः मृत्युवशं गताः। अन्यराष्ट्रेषु रोगबाधिताः एवम्- [कोष्ठके मृत्युभूताः ] ब्रिट्टन् - ३,०७,९८० [४३,२३०], स्पेयिन् - २,९४,९८५ [२८३३८], रूस् - ६,२०,७९४ [८,७८१], इट्टली - २,३९,९६१ [३४,७०८], भारतं - ५,०६,८८९ [१५,६६२]
कोविड् प्रतिरोधौषधम् वर्षान्ते यावत् - अमेरिक्क।
        वाषिङ्टण्> कोविड् महारोगं प्रतिरोद्धुम् उपयोजकं औषधम् अस्मिन्नेव वर्षे सज्जीकरिष्यति इति अमेरिक्कस्य स्वास्थ्यविभागस्थः मुख्यः कार्यनिर्वाहकः अलक्स् असर् न्यवेदयत्। अमेरिक्कस्य औद्योगिकगृहे सम्पन्ने वार्तामेलने सः विषयममुं न्यवेदयत्। औषधनिर्माणाय प्रयत्नः वर्षान्ते यावत् सफलं भविष्यति इति सः अवदत्। आवश्यकानि निरीक्षण-परीक्षणानि कृत्वा औषधप्रयोगविषये अन्तिमं निर्णयं स्वीकरिष्यति इति ते न विशदीकृतम्। अधुना परीक्षणरीत्या रिम्डिसिवर् डेक्सामेथासो चेति औषधद्वयं रोगिभ्यः दीयमानं वर्तते इति सः अवदत्।

Friday, June 26, 2020

अखिलायां सीमायां चीनस्य अतिक्रमः।

 १९६२तमे अपसृताः प्रदेशाः सर्वे चीनेन आविष्टाः। 
अधिको भारतसेनाव्यूहः सीमां प्रति।
नवदिल्ली >  डेस्पाङ् समस्थलं विहाय यथातथनियन्त्रणरेखासमीपस्थाः [एल् ए सि] सर्वे प्रदेशाः चीनसैनिकसान्निध्यभूताः इति अधिकारिभिः सूचितम्। १९६२ तमे युद्धानन्तरं चीनेन प्रतिनिवृत्ताः प्रदेशाः एते। 
 एल् ए सि प्रदेशेषु सर्वत्र चीनेन सैनिकशिबिराणि निर्मितानीति भारतसैनिकवृत्तैः सूचितम्। अत एव भारतेनापि बृहत्सैन्यव्यूहं एल् ए सि मण्डलेषु विन्यस्तुं निश्चितमस्ति। संघर्षलाघवाय भारतचीनयोर्मध्ये संवृत्ता चर्चा पराजितप्राया भवतीत्यस्य सूचनेति राजनैतिकनिपुणैः निरीक्ष्यते।

Thursday, June 25, 2020

केरले कोविड्बाधिताः प्रतिदिनं शताधिकाः। 
अनन्तपुरी > केरलराज्ये अनुस्यूततया षष्ठे दिने$पि कोविड्रोगबाधितानां प्रतिदिनसंख्या शताधिकाः वर्तन्ते! अपि च प्रतिदिनसंख्या अनुक्रमं वर्धते च। ह्यः १५२ जनाः कोविड्बाधिताः इति स्थिरीकृताः। एतावत्पर्यन्तस्य उच्चतरा संख्या। रोगबाधितेषु ९८जनाः विदेशादागताः, ४६ राज्यान्तरेभ्यः आगताश्च। सम्पर्केण ८ जनाः कोविड्बाधिताः अभवन्। 
  दिनंप्रति विदेशेभ्यः इतरराज्येभ्यः च सहस्रशः जनाः केरलं प्रत्यागच्छन्ति। आगमनेन सहैव एकान्तवासाय विधीयन्ते च। अतः सम्पर्कितरोगबाधा राज्ये न्यूनातिन्यूनं भवति।
  आहत्य ३६०३ जनाः रुग्णाः अभवन्। तेषु १८८८ स्वस्थीभूताः। २२ मरणानि चाभवन्।
विश्वस्य आर्थिकी व्यवस्था अधो गच्छति - ऐ एम् एफ्।

    मनिल> विश्वस्य आर्थिकी व्यवस्था अधो गच्छन्ती अस्ति इति ऐ एम् एफ्। कोरोणस्य आघातेन सञ्जाता आर्थिकी प्रतिसन्धि: अनुदिनं रूक्षतां प्राप्नोति इति ऐ एम् एफ् संस्थायाः नूतनम् अवलोकनं सूचयति। विश्वस्य आभ्यन्तरम् उत्पादनम् अस्मिन् वर्षे ४.९% न्यूनं भविष्यति इति अवलोकनं दर्शयति। वर्षद्वयाभ्यन्तेरे ९०८ लक्षंकोटिरूप्यकाणां नष्टः प्रतीक्षते, ३०० दशलक्षं कर्माणि विनष्टानि भवेयुः- अवलोकनं साक्ष्यीकरोति।