OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, June 24, 2020

यू एन् वेदिकायां केरलाय समादरः। 
यू एन् संस्थायाः स्वास्थ्यविभागस्य उपवेशने के के शैलजा भाषणं करोति। 
अनन्तपुरी > कोविड् प्रतिरोधप्रवर्तनेषु केरलस्य प्रक्रमाः आदर्शपराः इति संयुक्तराष्ट्रसभायाः 'सामान्यसेवादिन'कार्यक्रमे प्रशंसितम्। कोविड् १९ महामारेः प्रतिरोधाय श्रेष्ठां सेवां   कृतवतां  समादर्तुमायोजिते कार्यक्रमे आसीत् केरलाय मुक्तकण्ठप्रशंसा। केरलं प्रतिनिधीभूय स्वास्थ्यमन्त्रिणी के के शैलजा दृश्यश्रव्यप्रणालिकया आयोजिते उपवेशने भागं कृतवती। 
  'कोविड्प्रतिरोधे केरलेन स्वीकृताः फलप्रदाः पदक्षेपाः' इत्यस्मिन् विषये के के शैलजा भाषणं कृतवती। कोविड्प्रतिरोधे 'निपानुभवाः' साह्यभूताः अभवन्निति तया उक्तम्। संक्रमणव्याधिनां काले  कालविलम्बः प्रवर्तनलाघवश्च न युज्यते इत्यनुभवपाठः लब्धः।
   एत्योपियायाः राष्ट्रपतिः सह्ले वर्क् स्यूडे, कोरियाराष्ट्रस्य गृहसुरक्षामन्त्री चिन् यङ् , विश्वस्वास्थ्यसंघटनस्य स्वास्थ्यसेनायाः निदेशकः जिं काम्प् बलः, इत्यादयः शैलजामहाभागया सह चर्चायां भागभागं कृतवन्तः।

Tuesday, June 23, 2020

पूरीनगर्याः परम्परा न अवरुद्धा भविष्यति। उच्चन्यायलेन श्व: भगवतो जगन्नाथदेवस्य रथयात्रायाः सञ्चालनाय आदेशः दत्तः।

पूर्यां अद्य रात्रौ नववादनात् बुधवासरे मध्याह्ने द्वि वादने तावत् पिधानम्।

       भुवनेश्वरम्> जगन्नाथपूर्याम् श्वः रथयात्रा आयोजयिष्यते।  उच्चन्यायालयः यात्रायै अनुमतिम् अयच्छत्, श्रद्धालवः अस्यां यात्रायां सम्मिलिताः न भविष्यन्ति। न्यायालयेन कथितं यत् देवालयसमितिः राज्यसर्वकारस्य केन्द्रसर्वकारस्य च समन्वयेन सह यात्रां निष्कासष्यति। परं जनानां स्वास्थ्येन साकं कथमपि सामञ्जस्यं नैव कर्तव्यम्। यदि स्थितिः अनियन्त्रिता भविष्यति  तर्हि ओडिशा सर्वकारः यात्रां स्थागितुं शक्ष्यति। सहैव कथितं यत् पूरीम् अतिरिच्य ओडिशायाम् कुत्रापि यात्रा नैवायोजयिष्यते।

Monday, June 22, 2020

विश्वे कोविड्१९ रोगिणः उपनवतिसहस्रम्।
       वाषिङ्टण् > विश्वे कोविड्१९ बाधितानां संख्या ८९ लक्षं , मरणसंख्या ४.६६ लक्षं च अतीता। गते चतुर्विंशतिघण्टाभ्यन्तेरे १.५० लक्षं जनाः कोविड्१९ बाधिताः चतुस्सहस्राधिकाः मृताः च अभवन्। अमेरिक्केदेशे रोगबाधितानां संख्या २३ लक्षम् अतीता। ब्रसीले संख्येयं १०.7, रष्यदेशे ६ लक्षं च भवति। भारते तु रोगबाधिताः ४ लक्षम् अभवन्। पेरुदेशे २.५० लक्षं रोगबाधिताः वर्तन्ते। तथापि ब्रिटण्,स्पेयिन्, इटलि इत्यादिषु राष्ट्रेषु रोगबाधितानां संख्या न्यूना अभवत्। विश्वे एतावता ४७.३७ लक्षं जनाः रोगमुक्ताः अभवन्, ३७.०७ लक्षं जनाः अधुना चिकित्सायां वर्तन्ते च।

Sunday, June 21, 2020

वनं-परिस्थितिमन्त्रालयस्य स्वागतगानं संस्कृते। 
 उपज्ञाता केरलीयः वनशास्त्रज्ञः। 
डो. कण्णन् सि एस् वार्यरः।
तृश्शूर् >  केरलीयवनशास्त्रज्ञेन क्रमीकृतं संस्कृतभाषायां विरचितं प्रकृतिवन्दनगानं केन्द्र वनं-परिस्थितिमन्त्रालयेन स्वागतगानं कारयति। कोयम्पत्तूरस्थे केन्द्रीयतरुप्रजननकेन्द्रे मुख्यशास्त्रज्ञाध्यक्षः हरिप्पाट् प्रदेशीयः डो.कण्णन् सि एस् वारियरः एव गानमिदं संस्कृतभाषायां प्रकृतिवन्दनरूपेण व्यरचयत्। 
  यजुर्वेदमाधारीकृत्य एवास्य रचना कृता। कर्णाटकसंगीतस्थेषु 'नाट्टा' 'आनन्दभैरवी' ,'हंसध्वनिः' इत्येतेषु रागेषु क्रमीकृतमिदं गानं वारियरेणैव आलपितमस्ति। मिनिटद्वयं दीर्घितमिदं स्वागतगानम्। 
  २००२तमे वर्षे केन्द्रवनं-परिस्थितिमन्त्रालयेन आयोजितायै सङ्गोष्ठ्यै विरचितमिदं प्रकृतिवन्दनम्। ततः मन्त्रालयस्य सङ्गोष्ठीषु स्वागतगानरूपेण स्वीकृतम्। केन्द्रवनं-परिस्थितिमन्त्रिणः अवधाने आगतमिदं गानं मन्त्रालयस्य स्वागतगानं कारयितुं निर्णयः कृतः आसीत्।
विश्वे कोविड्-रोगग्रस्ताः 89 लक्षमतीताः, मृतानां संख्या 4.66 लक्षमतीताः
चित्रं - गेट्टि
  वाषिङ्टण्> आविश्वं कोविड् रोगग्रस्तानां संख्या 89 लक्षमतीताः 24 होराभ्यन्तरे  1.5 लक्षं जनाः रोगग्रस्ताः अभवन् । 4000 जनाः मृताश्च। इदानीं यावत् 4.66 लक्षात् परं रोगग्रस्ताः मृताः।
 विवरणानि -
अमेरिका - रोगग्रस्ताः 23 लक्षम्
मृताः1,21,979
 व्रसीले रोगबाधिताः 10.70 लक्षम्
रष्य - रोगग्रस्ताः 6लक्षम्  मृताः 8000
भारते रोगग्रस्ताः 4 लक्षम्
मृताः13000 लक्षम्
पेरु - रोगग्रस्ताः 2.5 लक्षम्  आविश्वं 47.37 लक्षम् जनाः रोगमुक्ताः अभवन्। अधुना37.07 लक्षम्  जनाः चिकित्सालये सन्ति। एतेषु 55000 जनानाम् अवस्था गुरुतररीत्या अनुवर्तते।

Saturday, June 20, 2020

वर्षान्ते यावत् कोविड् प्रतिरोधौषधम् उपलभ्यते - विश्वस्वास्थ्यसंस्था।
      जनीव> विश्वस्य विविधासु प्रयोगशालासु कोविड्१९ प्रतिरोधाय उचितम् औषधं विकासयितुं वैज्ञानिकप्रमुखाः प्रयत्‍नं कुर्वन्तः वर्तन्ते, वर्षान्ते यावत् अस्य फलम् उपलभ्यते इति विश्वस्वास्थ्यसंस्था। जनीव मध्ये प्रवृत्ते वार्तामेलने विश्व-स्वास्थ्यसंस्थायाः वैज्ञानिकप्रमुखा डा.सौम्या स्वामिनाथन् एव वृत्तान्तोऽयं न्यवेदयत्। मनुष्येषु प्रयोक्तुं शक्तानि उपदश औषधानि वैज्ञानिकैः विकसितानि सन्ति, एषु त्रीणि यावत् क्षमतानिरीक्षणस्य तृतीयस्तरं प्रविष्टानि, बहुत्र औषधविकसनाय प्रयत्नाः दृश्यन्ते च, एतत्‍सर्वं शुभप्रतीक्षां ददत् वर्तते - सा वार्तामेलने अवदत्।

Friday, June 19, 2020

प्रथमः प्रतिप्रहरः आर्थिकमण्डले। 
चीनेन सह ४७१ कोटिरूप्यकाणां समयः भारतेन निरस्तः। 
 नवदिल्ली >  लडाकस्य गाल्वनाधित्यकायां २० भारतीयसैनिकानां हत्यायाः परं चीनीयसंस्थायै दत्तः ४७१ कोटिरूप्यकाणां  निर्माणसमयः भारतीयरेल्यानसंस्थया निरस्तः। निर्माणप्रगत्यभावादेवायं निर्णयः इत्युच्यते अपि साम्प्रत्यवस्था एव कारणमिति निरीक्षते। 
  लोकबैङ्कस्य साह्येन निर्मातुम् उद्दिष्टमाणस्य 'पूर्वीयपण्यगमनागमनपथस्य' कान्पुरस्य मुगल्सारस्य च मध्ये वर्तमानस्य ४१७ कि मी परिमितस्य मार्गस्य निर्माणसन्धिरेव निरस्यमाना वर्तते। अस्मिन् मण्डले संज्ञासङ्केतसंविधानं [Signal] वार्तावितरणश्रृङ्खलां च सज्जीकर्तुंमुद्दिश्य अभिसन्धिः "Beijing National Railway Research and Design Institute of Signal and Communication" नामिकायै दत्ता आसीत् । सा सन्धिरेव निरस्ता। 
  २०१६ तमे दत्ताम् अभिसन्धिमनुसृत्य २०१९ तमे  समापयितव्यमासीत्। किन्तु इतःपर्यन्तं २०% निर्माणमेव सम्पन्नम्!

Thursday, June 18, 2020

चीनं प्रति भारतस्य प्राबोधनम्। 
 प्रकुप्यते चेत् प्रत्युत्तरं मर्मभेदकं भविष्यति - नरेन्द्रमोदी। 
सैनिकानां जीवत्यागं न वृथा भविष्यति। 
नवदिल्ली >  गतदिने चीनं प्रति सङ्घर्षे बलिदानिनां सैनिकानां जीवत्यागः न वृथा भविष्यतीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। "राष्ट्रं शान्तिमिच्छति। किन्तु प्रकोपनं भविष्यति तर्हि उचितं प्रत्युत्तरं दास्यति। राष्ट्रस्य परमाधिकारं सम्पूर्णतां च संरक्षितुं भारतं प्रतिज्ञाबद्धं भवति।" ह्यः राज्यीयमुख्यमन्त्रिभिः सह मेलने आमुखरूपेण नरेद्रमोदी उक्तवान्। 
  त्यागः सहनं च भारतस्य स्वाभाविको गुणो भवति। शौर्यं शक्तिश्च ताभ्यां सह वर्तेते। अतः अस्माकं सैनिकानां जीवत्यागः कदापि न वृथा भव्ष्यतीति प्रधानमन्त्रिणा असन्दिग्धेन स्पष्टीकृतम्।
चीनभारतयोः सङ्‌घर्षः - सर्वपक्षमेलनाय प्रधानमन्त्रिणः नरेन्द्रमोदिनः आह्वानम्।
   नवदहली> लडाक् सीमनि चीनभारतयोर्मध्ये सञ्जाते सङ्घर्षे आशङ्कां प्रकटय्य यु एन्।  द्वे राष्ट्रे प्रत्यपि संयमनपालनाय यु एन् अध्यक्षः अन्टोणियो गुटेरस् निरदिशत्। नियन्त्रणसीमनि सञ्जातेन सङ्घर्षेण द्वयोरपि राष्ट्रयोः सैनिकानां जीवनाशः अपि सञ्जातः वर्तते, विषयेऽस्मिन् यु एन् कार्यालयस्य उपवक्त्रा एरि कनेको महोदयेनापि आशङ्का निवेदिता। पश्चिमलडाक् मध्ये सञ्जातेन सङ्घर्षेण २० भारतसैनिकाः ४३ चीनसैनिकाः च मृताः वर्तन्ते। समस्यापरिहाराय नयतन्त्रस्तरे चर्चाः पुनरारब्धाः च।

Wednesday, June 17, 2020

चीनभारतयोर्मध्ये सञ्जाते सङ्घर्षे आशङ्कां प्रकटय्य यु एन्।
     न्यूयोर्क्> लडाक् सीमनि चीनभारतयोर्मध्ये सञ्जाते सङ्घर्षे आशङ्कां प्रकटय्य यु एन्।  द्वे राष्ट्रे प्रत्यपि संयमनपालनाय यु एन् अध्यक्षः अन्टोणियो गुटेरस् निरदिशत्। नियन्त्रणसीमनि सञ्जातेन सङ्घर्षेण द्वयोरपि राष्ट्रयोः सैनिकानां जीवनाशः अपि सञ्जातः वर्तते, विषयेऽस्मिन् यु एन् कार्यालयस्य उपवक्त्रा एरि कनेको महोदयेनापि आशङ्का निवेदिता। पश्चिमलडाक् मध्ये सञ्जातेन सङ्घर्षेण २० भारतसैनिकाः ४३ चीनसैनिकाः च मृताः वर्तन्ते। समस्यापरिहाराय नयतन्त्रस्तरे चर्चाः पुनरारब्धाः च।
भारत-चीनसीमायां सङ्घर्षः - 'केणल्'पदीयः अभिव्याप्य २० भारतीयसैनिकानां वीरमृत्युः। 
सङ्घर्षबाधितमण्डलम्।
वीरमृत्युं गतः केणल् सन्तोषबाबुः। 
४३ चैनीयभटाः मृताः। 
भारत-चीनसङ्घर्षे जीवहानिः ४५संवत्सरेषु प्रथमतया। 
नवदिल्ली >  लडाकस्य गाल्वन् अधित्यकायां सोमवासरे रात्रौ चीनाबलेन सह संवृत्ते प्रतिद्वन्द्वे 'केणल्'पदस्थः अभिव्याप्य २० भारतीयसैनिकाः वीरमृत्युं प्राप्तवन्त इति भारतीयस्थलबलेन स्थिरीकृतम्। चीनस्य ४३ सैनिकाः नष्टप्राणाः कठिनतया आहताः वा संवृत्ताः इति शासनकारानुद्धृत्य ए एन् ऐ वार्ताहरसंस्थया निगदितम्। 
  सैनिकविवादं रम्यतया परिहर्तुं कमान्डर्' स्तरीयचर्चायां पुरोगम्यमानायामासीदयं सङ्घर्षः जातः।  न भुशुण्डिप्रयोगे , किन्तु पाषाणखण्डान् दण्डान चोपयुज्य शारीरिकाक्रमणे एव सैनिकानां मृत्युरभवदिति स्थलसेनया स्पष्टीकृतम्। १९७५ तः परं प्रथममेव ईदृशः रक्तरूषितः सङ्घर्षः संवृत्त इति सेनावृत्तैः विशदीकृतम्। 
  आन्ध्रराज्ये विजयवाडप्रान्तीयः भवति वीरमृत्युं प्राप्तवान् केणल् सन्तोष् बाबुः। गाल्वन्नधित्यकायां '१६ बीहार बट्टालियन्' नामकबलविभागस्य कमान्डिङ् अधिकारी आसीत् सः। तमाल्नाट् राज्यीयः हवील्दारः पलनि नामकः, झार्खण्डीयः भटः के के ओझा नामकश्च मृतेषु प्रत्यभिज्ञातौ। 
  पूर्वलडाकप्रदेशस्थेषु गाल्वन्नधित्यका, पाङ्गोङ् तटाकः, होट् स्प्रिङ् इत्यादिषु स्थानेषु मेय् ४ तः उभयोः राष्ट्रयोः सैनिकाः मिथः अनुवर्तमानः सङ्घर्षः सोमवासरे मूर्धन्यं प्राप्त आसीत्।

Tuesday, June 16, 2020

२०२१ तमस्य वर्षस्य ओस्कर् पुरस्कारप्रख्यापनम् - दिनाङ्कः परिवर्तितः। 

ट्विटरतः स्वीकृतं चित्रम्।
       वाषिङ्टण्> विश्वे सर्वत्र कोविड्१९ रोगव्यापनं रूक्षतां प्राप्तेऽस्मिन् सन्दर्भे अग्रिमवर्षस्य ओस्कर् पुरस्कार-प्रख्यापनस्य दिनाङ्कः अपि परिवर्तितः। २०२१ फेब्रुवरिमासस्य २८ दिनाङ्के निश्चितः पुरस्कारप्रख्यापनसमारोहः एप्रिलमासस्य २५ दिनाङ्कं प्रति परिवर्तितः अस्ति। केविड्१९ व्यापनतया बहूनां चलनचित्राणां चित्रीकरणं स्थगितम् अस्ति। २०२० वर्षान्ते एव तासां सिनेमानां चित्रीकरणं पूर्तीकर्तुं शक्यते इत्यतः एव अधिकृतैः पुरस्कार-प्रख्यापनदिनाङ्कः परिवर्तितः वर्तते। पूर्वं प्रतिकूलवेलायां १९३८,१९६८,१९८१ इत्यदिसंवत्सरेष्वपि ओस्कर् पुरस्कार-प्रख्यापनदिनाङ्कः एवं परिवर्तितः आसीत्।

Monday, June 15, 2020

कोविड् - पुनरपि चीनदेशम् आक्रमति। बीजिङ् प्रदेशे ११ स्थानेषु पुनरपि पिधानम् ।
     बीजिङ्> चीनराष्ट्रे कोविड् रोगाणुसङ्क्रमणं पुनरारब्धम्। मांस विक्रयण- शालासंबन्धितया भवति नूतनरोग-व्यापन-वार्ता। अत एव बीजिङ् देशस्थ ११ वासस्थानानि पिहितानि। सिन्फादि मांसविक्रयण-शालां परितः ७ रोगव्यापन-विवरणानि  बहिरागतानि। एतेषु ६ संख्याकानि शनिवासरे एव आवेदितानि भवन्ति इति अधिकारिभिः उच्यते। अत एव समीपस्थाः नव विद्यालयाः शिशुवाटिकाः च पिहितेषु सन्ति।
महानगरेषु कोविड्भीः नापसरति।
दिल्ल्यां केन्द्रशासनम् अन्तर्गच्छति। 
अद्य अमित् शाहस्य नेतृत्वे सर्वदलोपवेशनम्। 
नवदिल्ली >  चेन्नै, मुम्बई, दिल्ली नगरेषु कोविड्बाधा अतिरूक्षतया अनुवर्तते। दिल्ल्यां कोविड्प्रतिरोधविये सर्वोच्चनीतिपीठस्य विमर्शः अपि जातः इत्यतः केन्द्रशासनस्य व्यवधानं निर्णीतम्। 
  रोगिणाम् उपचारसुविधान्यूनतां परिहर्तुं ५०० रेल् यानकक्षाः सज्जीकरिष्यति। षड्दिनाभ्यन्तरे राजधानिमण्डले कोविड्परिशोधनाक्षमतां त्रिगुणीकरिष्यति। तथा च कोविड्प्रतिरोधप्रवर्तनस्य साहाय्यार्थं ६ वरिष्ठानां ऐ ए एस् अधिकारिणां सेवा दीयते।   प्रधानमन्त्रिणः निर्देशानुसारं केन्द्रगृहमन्त्रिणा अमित्शाहेन आयोजिते समुपवेशने आसीदेते निर्णयाः। 
  अद्य राजनगरीस्थानि राजनैतिकदलानि समावेश्य सर्वदलोपवेशनमपि सम्पत्स्यति। दिल्ल्यां रोगबाधिताः ४०००० उपगच्छन्ति।

Sunday, June 14, 2020

तैलेन्धनमूल्यम् ऊर्ध्वं गच्छति। 
कोच्ची > आगोलविपण्याम् असंस्कृतेन्धनस्य मूल्ये अधःस्थिते वर्तिते$पि भारते पेट्रोल्- डीसलिन्धनस्य मूल्यम् अनुदिनं वर्धते। गतसप्ताहं यावत् प्रतिदिनं ५० अधिकाः पैसाः प्रतिलिटर् परिमितस्य वर्धन्ते स्म। पेट्रोल् तैलस्य ३.९० रूप्यकाणि , डीसल् तैलस्य ३.६० रूप्यकाणि च गतेनैकेनसप्ताहेन अवर्धन्त। 
  अस्मिन् कोविड्काले बहुविधकारणैः जनजीवितं दुष्करमित्यतः तैलेन्धनवर्धनं तु अधिकप्रहररूपं वर्तते।
केन्द्रस्वास्थ्यमन्त्रालयेन कोविड् मार्गनिर्देशः परिष्कृतः - गन्धस्य रुचेः च नष्टः कोविड्१९ लक्षणं स्यात्।
     नवदहली> आरोग्यप्रवर्तकेभ्यः दीयमानः कोविड् मार्गनिर्देशः केन्द्रस्वास्थ्यमन्त्रालयेन परिष्कृतः। परिष्कृतनिर्देशेषु कोविड्१९ लक्षणत्वेन अचिरात् अनुभूयमानः गन्धनष्टः रुचिनष्टः च अन्तर्भावितौ वर्तेते। जीवनशैलीरोगैः पीड्यमानेषु जनेषु तथा वयोवृद्धेषु च कोविड्१९ साध्यता अधिका इति मार्गनिर्देशः सूचयति। विश्वे एतावता ७७ लक्षाधिकाः जनाः कोविड्१९ बाधिताः तेषु ४ लक्षाधिकाः जनाः मृताः च वर्तन्ते। भारते तु ३ लक्षाधिकाः जनाः रोगबाधिताः उपनवसहस्रं मृताः च भवन्ति।

Saturday, June 13, 2020

कोविड् - मुख्यमन्त्रिभिः सह प्रधानमन्त्री चर्चां करोति। 
नवदिल्ली > कोविड्व्यापनं, प्रतिरोधप्रवर्तनानि इत्यादिकमधिकृत्य प्रधानमन्त्री नरेन्द्रमोदी अस्यमासस्य १६,१७ दिनाङ्कयोः मुख्यमन्त्रिभिः सह चर्चां करिष्यति। दिनद्वये अपि सायं त्रिवादनात्परमेव चर्चा। षष्ठवारमेव कोविड्प्रतिसन्धिमधिकृत्य प्रधानमन्त्री 'वीडियो काण्फ्रन्स्' द्वारा चर्चाम् आयोजयति। 
  प्रथमे दिने पञ्चाब्, असमः, झार्खण्डः, उत्तराखण्डः इत्यादीनि उत्तरपूर्वस्थानि राज्यानि तथा केरलं च चर्चायां भागं वहन्ति। रोगव्यापनं रूक्षतया वर्तमानानि महाराष्ट्रं, तमिल्नाटु, दिल्ली, गुजरात् इत्यादिभिः राज्यैः सह द्वितीयदिने अवलोकनं करिष्यति।
नेप्पालस्य प्रकोपनं - भुषुण्डिप्पयोगेण एकः भारतीयकृषकः मृतः। 
भुषुण्डिप्रयोगे आहतं पुरुषं आतुरालयं नयति। 
पाट्न >  सीमा उल्लङ्घिता इत्यारोप्य नेप्पालीयारक्षकैः कृतेन भुषुण्डिप्रयोगेण भारतीयकृषकः हतः। बिहारीयः विकेष् यादवः [२२] एव मृतः। 
  उदयठक्कुरः [२४], उमेशरामः [१८], इत्येतै व्रणितौ। लागन् यादवः [४५] इत्येषः नेप्पालस्य सायुधारक्षकसेनया [ए पि एफ्] गृहीतः। 
  बिहारराज्यस्य सीतामढिजनपदसमीपस्थायां भारत-नेप्पालसीमायां कतिपयकालेन संघर्षावस्था वर्तते। लिपुलेखः,कालापानी, लिम्पियाधुरा इत्येते प्रदेशाः स्वकीयाः इत्यधिकारमालक्ष्य नेप्पालराष्ट्रेण नूतनं भूचित्रं प्रकाशितमासीत्। तदनन्तरमेव सङ्घर्षः अजायत। 
  सीमायां परिवेष्टनस्याभावेन उभयराष्ट्रनिवासिनः बन्धुजनसन्दर्शनाय इतस्ततः सञ्चरन्तः सन्ति। कोविड्प्रतिरोधजाग्रतारूपेण पिधानं वर्तमाने सीमाप्रदेशे भारतीयानां सान्निध्यं सञ्चारं च ए पि एफ् दलेन प्रतिरुद्धमित्यतः एव इदृशः घटनाविशेषो जात इति अधिकारिभिः निगदितम्।