OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 12, 2020

कोविड्बाधितसंख्या - भारतस्य चतुर्थं स्थानम्। 
 नवदिल्ली >   कोविड्बाधितानां संख्यायां भारतस्य प्रयाणमनुवर्तते। कोविड्व्यापनं रूक्षमाणेषु राष्ट्रेषु ब्रिट्टनम् अपसार्य भारतं चतुर्थस्थानं प्राप्तम्। ह्यस्तनं प्रतिदिनविषाणुव्यापनं दशसहस्रमतीतमित्यनेन निखिलाः कोविड्बाधिताः २,९१,४३६ अभवन्। अन्तिमसूचनामनुसृत्य ब्रिट्टने कोविड्बाधितानां संख्या २,९१,४०९  आसीत्। 
  भारतस्य महन्नगरेषु विषाणुव्यापनं अनियन्त्रितरीत्या प्रवर्धते।
  महाराष्ट्रे कोविड्बाधितसंख्या तथा मृत्युसंख्या च निरङ्कुशमुद्गच्छति। ह्य एव ३६०७ जनेषु रोगः दृढीकृतः ,१५२ जनाः मृत्युमुपगताश्च। अनेन रोगिणां संख्या ९७,००० अतीता। रुग्णसंख्यायां चीना,कानडा राष्ट्रद्वयं महाराष्ट्रेण अपासृतम्। 
  तमिल्नाटे कोविड्बाधिताः ३८,७१६ जाताः। मरणानि ३४९। चेन्नै जनपदे रुग्णाः अद्यावधि २७,३९८ अभवन्। ह्यः नगरे १४०७ जनाः रोगबाधिताः। आहत्य २०,७०५ रोगमुक्तिं प्राप्ताः च। 
 गुजराते ह्यः ५१३ जनाः कोविड्बाधिताः अभवन्। अहम्मदाबादे एव ३३० जनेषु विषाणुबाधा स्थिरीकृता। गुजराते रोगबाधा २२,०६७ सत्यां अहम्मदाबादस्य योगदानं १५,६३४ अस्ति। 
  दिल्ल्यां रुग्णाः ३४,६८७ जाताः, मृत्युसंख्या तु १०८५। कीन्तु मरणस्य यथातथसंख्या दिल्लीसर्वकारेण निलीना कृतेति सूचना आगच्छति। २०९८ मरणान्यभवन्निति उत्तरदिल्लीनगरसभायाः आवेदनपत्रेण स्पष्टीक्रियते। 
  प्रत्युत राष्ट्रस्य प्रतिदिनकोविड् शोधना सार्धसहस्रमतीतेति ऐ सि एम् आर् अधिकारिणा निगदितम्।
भारते कोविड्१९ रोगस्य सामूहिकव्यापनं न सञ्जातम् इति  ऐ सि एम् आर्।
  नवदहली> भारतस्य जनसंख्याम् आधारीकृत्य राष्ट्रे कोविड्१९ रोगव्यापनं न्यूनं भवतीति ऐ सि एम् आर् संस्थायाः अवलोकनम्। नगरप्रदेशेषु वीथीवासिजनानां मध्ये रोगव्यापनसाध्यता अधिका एव इति संस्थायाः वैज्ञानिकप्रमुखाः अवदन्। सम्पूर्णपिधानं रोगव्यापनं न्यूनीकर्तुम्‌ उपकारकम् अभवत्,अतिव्यापनाय साध्यतां दृश्यमानेषु मण्डलेषु पिधाननियन्त्रणादिकं कठिनं करणीयम् - ऐ सि एम् आर् अध्यक्षः डा.बलरामभार्गवः अवदत्। राष्ट्रस्य जनसंख्यायाः १% जनाः एव रोगबाधिताः वर्तन्ते, अतः सामूहिकव्यापनं न सञ्जातमिति वक्तुं शक्यते, एवमेव राष्ट्रे रोगमुक्तेः अनुपातः ४९.२% भवति, राष्ट्रान्तराण्यपेक्षया भारते मरणानुपातः अपि न्यूनः एव - ऐ सि एम् आर् अध्यक्षः असूचयत्।
पाकिस्थानं कोविड् अधिकतया बाधते। २४ होरा भ्यन्तरे ५००० जनाः रोगग्रस्ताः। 
   इस्लामबाद्> पाकिस्थानेषु कोविड् रोगाणुव्यापनम् अनियन्त्रितम् अभवत्। २४ होराभ्यन्तरे नूतनतया ५३८७ जनाः रोगग्रस्ताः अभवन् इत्यस्ति इदानींतनीया समस्या। २४ होराभ्यन्तरे रोगग्रस्तेषु ८३ सङ्ख्याकाः मारिताश्च। आहत्य इतःपर्यन्तं ११३,८०२ जनाः रोगग्रस्ताः, २२५५ रोगिणः  ३६३०८ रोगविमुक्ताश्च। 
   सन्दर्भेस्मिन् सप्ताहद्वयं यावत्  पिधानम्  वारं वारम् आवश्यकम् इति विश्वस्वास्थ्यया निर्दिष्टम् ।

Thursday, June 11, 2020

'वन्देभारत्' दौत्यस्य तृतीयस्तरः अद्य आरभ्यते।
   नवदहली> विदेशराष्ट्रेभ्यः भारतीयान् भारतं प्रत्यानयनस्य 'वन्देभारत्' दौत्यस्य तृतीयस्तरः अद्य आरभ्यते। ४३ राष्‍ट्रेभ्यः ३८६ सेवनयात्राभिः दौत्यस्य तृतीयस्तरे भारतीयाः प्रत्यानेष्यन्ते। दौत्यस्य प्रथमद्वयस्तराभ्यां पञ्चीकृतेभ्यः ५५%भारतीयाः प्रत्यागताः वर्तन्ते। दौत्येनानेन ४५% भारतीयाः अपि प्रत्यानेतव्याः भवन्ति। दौत्यस्य तृतीयस्तरोऽयं जूलैमासस्य प्रथमदिनाङ्कपर्यन्तं प्रचलति।

संस्कृतभाषायां विश्वस्य प्रथमा 'कोरोनाविषयकजनचेतनाविवर्धिका प्रश्नोत्तरी'

  •   दिन-चतुष्टयं यावत् प्रचलितायाम् अस्यामन्तर्जालीय- संस्कृत-प्रतियोगितायाम् अशेष-देशात् अष्टाशीत्युत्तर-द्विशताधिकैकसहस्रं जनै: प्रतिभागिता विहिता।
  •  पेमाखाण्डु:, हरदीपसिंह: पुरी, सोनल: मानसिंह:, योगगुरु: बाबा रामदेव:, बिबेक: देबरॉय:, डॉ. ए. सूर्यप्रकाशश्चेत्यादया: सुप्रसिद्धा: नेतारो, मन्त्रिण:, कलाकारा:, प्रशासकाश्चापि अस्या: प्रतिस्पर्धाया:  समर्थने ट्वीटर-सञ्जाले रीट्वीट् इति सन्देशस्य पुनःप्रसारणम् कृतवन्त:।
  •  पद्मश्रिया समलङ्कृतस्य विश्वप्रसिद्धस्य मनीषिमूर्धन्यस्य गुणगणगरिष्ठस्य सर्वशास्त्रनिष्णातस्य  भागीरथप्रसादत्रिपाठीति 'वागीश शास्त्रि' वर्यस्य आध्यक्ष्ये प्रतियोगितेयं साफल्येन समनुष्ठितम् ।
  •  ‘लॉक डाउन’ 5.0 अर्थात् पूर्णपिधानस्य पञ्चम-चरणस्य आगामि-प्रश्नोत्तरीप्रतियोगिता 'संस्कृतपत्रकारिताविषये समनुष्ठास्यते ।

      निखिलेSपि देशे यत्र जनसामान्यै: लॉक डाउन 4.0 इति पूर्णपिधानस्य चतुर्थचरणस्य परिपालनं गृहेषु उषित्वा एव कृतं तत्रैव सर्वै: जनै: समसामयिकीं कोरोना-समस्यामवलम्ब्य जनचेतनावर्धनार्थं समायोजितायामद्भुतायां संस्कृत प्रतियोगितायां प्रतिभागोSपि विहित:। अस्या: अद्भुताया: 'कोरोना-जनचेतनाविवर्धिकाया: प्रतिस्पर्धाया: समायोजनस्य विचार: संस्कृतवाङ्मये साहित्याकादेमी युवपुरस्कारेण पुरस्कृतस्य सुख्यातयुवकवे: युवराजभट्टराईवर्यस्य तस्य सुमित्रस्य जीवनजोशी वर्यस्य च मानसे समुद्भूत:। ध्यानास्पदमस्ति यत् युवराजभट्टराईवर्य: देशस्य सुख्यात:संस्कृतयुवकवि: वर्त्तते। तस्य "वाग्विलासिनी" "मनोऽनुरञ्जिनी" चेति  संस्कृतकवितासंग्रहद्वयी संस्कृत जगति सविशेषञ्च युववर्गेषु प्रसिद्धा विद्यते ।  युवराजभट्टराईमहोदय: प्रत्यपादयत् यत् 'प्रधानमन्त्रिण: श्रीनरेन्द्रमोदिन:, राज्य-प्रशासनानां चाध्यर्थनामनुसृत्य सम्पूर्णमपि राष्ट्रं विगत-अष्टषष्टि-दिवसेभ्य: पूर्णपिधानमनुपालयदस्ति। अत एव संगरोधस्य सञ्चाररोधस्य च राजाज्ञापालनपूर्वकं संस्कृतभाषाया: निरन्तरं प्रसारप्रचाराय किमपि क्रियात्मककार्यकरणमावयो: मानसपटलेSवर्तत ।'

  संस्कृत-पत्रकारिता-योग-आयुर्वेद-वास्तुशास्त्रादिप्राच्यविद्यानां संवर्धसंरक्षणपुरस्सरं विश्वमञ्चे संस्कृतस्य प्रतिष्ठापनार्थं सुतरां संलग्नं 'स्वस्तिवाचनम्' इत्याख्यस्य समवा
कोविड् - तमिल्नाटे विधानसभासामाजिकः मृतः।
अन्पष़कः। 
चेन्नै >  तमिल् नाटुराज्ये कोविड् १९ रोगबाधया विधानसभासामीजिकः मृत्युमुपगतः। डि एम् के राजनैतिकदलीयः सामाजिकः जे अन्पष़कः बुधवासरे प्रभाते चेन्नैस्थे निजीयातुरालये कालवशं प्राप्तवान्। भारते कोविड्बाधया मृत्युमुपगतः प्रथमः जनप्रतिनिधिः भवत्येषः।
  चेन्नैयां कोविड् समाश्वासप्रवर्तनेषु नेतृत्वं कुर्वन्नासीत् अन्पष़कः। एतस्मिन्मध्ये ज्वरेण श्वासवैषम्येन च सः जूण् २ तमे आतुरालयं प्रवेशितः। रोगे कठिनतरे श्वसनसहायीमाश्रितः। किन्तु पूर्वं यकृत्स्थानान्तरशस्त्रक्रियाविधेयः इत्यतः चिकित्सा सङ्कीर्णा अभवत्। ह्यः मृत्युश्चाभवत्।

Wednesday, June 10, 2020

विद्यालयीयाध्ययनक्रमन्यूनीकरणं परिगण्यते। 
नवदिल्ली >  कोविड्-१९ रोगव्यापनस्य कारणेन राष्ट्रे विद्यालयेषु अध्ययनादिकस्य  कालविलम्बः भविष्यतीत्यतः २०२०-२१ अध्ययनक्रमस्य पाठ्यसारस्य च न्यूनीकरणं केन्द्रसर्वकारेण परिगण्यते। 
  राष्ट्रस्य इदानीन्तनावस्थां रक्षाकर्तॄणां शिक्षकानां च अभ्यर्थनां च परिगण्य अमुं विषयं चिन्तयततीति मानवविभवशेषिमन्त्री रमेष् पोख्रियालः ट्वीट् द्वारा अवोचत्। अमुं विषयमधिकृत्य शिक्षकाः, शैक्षिकविदग्धाः , शैक्षिकप्रवर्तकाः इत्यादिभ्यः अभिमतानि अपेक्षितानि। मन्त्रालयस्य #Syllabus ForStudents2020 इत्यनेन ट्विटर जालकद्वारा मन्त्रिणः फेस्बुक् द्वारा वा अभिमतानि प्रकाशयितुं शक्यते।
भारते कोविड्१९ व्यापनहेतुः चीनदेशस्थः रोगाणुः न - वैज्ञानिकं अध्ययनफलम्।
      बङ्गलुरु> भारते कोविड्१९ रोगाणुव्यापनहेतुः सार्स् कोव्-२ रोगाणुः चीनदेशस्थः न इति वैज्ञानिकं अध्ययनफलम्। रोगाणुरयं मध्यपूर्वेष्यः, ओष्यानः, दक्षिणेष्यः इत्यादिभ्यः भूप्रदेशेभ्यः आगतः भवति इति 'इन्ट्यन् इन्स्टिट्यूट् ओफ् सयन्स्' इति गवेषणकेन्द्रस्थानां गवेषकानां अध्ययनं विशदयति। अधिकाधिकाः जनाः एतेभ्यः भूप्रदेशेभ्यः एव भारतं प्रत्यागताः इत्येतद् पठनफलस्य निदानत्वेन गवेषकाः सूचयन्ति। ऐ ऐ एस् सि गवेषणकेन्द्रस्य मैक्रोबयोलजि आन्ट् सेल् बयोलजि विभागस्य प्रो.कुमारवेल् सोमसुन्दरः, मयनक् मोण्डाल्, अन्किता, लवार्डे इत्येतेषां २ संघः एव अध्ययनमिदम् समापयत्। जीनोमिक्स् उपयुज्य एव संघस्य अध्ययम्। 

Tuesday, June 9, 2020

निर्देशाः यथातथं पालिताः।
न्यूसिलान्ट् कोविड्मुक्तमभवत्।
न्यूसिलान्टस्य प्रधानमन्त्रिणी जसीन्ता आर्डण्। 
वेल्लिङ्टण् >  स्वास्थ्यप्रवर्तकानां निर्देशाः जनैः स्पष्टतया पालिताः। अतः रोगव्यापनं ११५४ जनेषु नियन्त्रितं कृतम्। २२ जनाः मृत्युमुपगताः। मासत्रयस्य अक्षीणप्रयत्नेन न्यूसिलान्ट् राष्ट्रं कोविड् मुक्तं जातम्। 
  अविश्वसनीयया कृतहस्ततया आसीत् न्यूसिलान्टे कोविड्प्रतिरोधप्रवर्तनानि परिकल्पितानि। अन्तिमस्य कोविड्रोगिणः रोगमुक्त्यनन्तरं  अनुस्यूततया १७ दिनैः नूतनकोविड्बाधितस्य अभावेन राष्ट्रं कोविड्मुक्तमिति प्रधानमन्त्रिण्या जसिन्डा आर्डेण् वर्यया उद्घुष्टम्। अनेन राष्ट्रे विहितानि सर्वाणि नियन्त्रणानि निरस्तानि। किन्तु वैदेशिकानां राष्ट्रे प्रवेशः साम्प्रतमपि निरुद्धः। 
  फेब्रुवरिमासे आसीत् प्रथमं कोविड्प्रकरणं प्रत्यभिज्ञातम्। मार्च् २५दिनाङ्के सम्पूर्णपिधानम् आयोजितम्। स्वास्थ्यमन्त्रालयस्य तथा स्वास्थ्यप्रवर्तकानां निर्देशान् सर्वे जनाः नितान्तजाग्रतया याथातथ्येन च परिपालितवन्तः। कोविड्मुक्तिप्रख्यापनवेलायां जसिन्डावर्यया उक्तम् - "धन्यवादः न्यूसिलान्ट्" ।

Monday, June 8, 2020

आविश्वं कोविड्रोगिणः सप्ततिलक्षं , मरणानि चतुर्लक्षमतीतम्। 
  > विश्वे अद्यावधि ७०,३१,३७७ जनाः कोविड् - १९रोगबाधिताः अभवन्। एषु ३४,३६,८७० जनाः रोगमुक्तिं प्राप्तवन्तः। रुग्णसंख्यायां यू एस् साम्प्रतमपि प्रथमस्थानमावहति। 
   यू एस् मध्ये रोगबाधितानां संख्या विंशतिलक्षमुपगच्छति। तत्र १,१२,१८७ मरणान्यभवन्। द्वितीयस्थाने ब्रसीलः वर्तते। ६.७८ लक्षं रोगग्रस्ताः सन्ति। किन्तु ब्रसीलसर्वकारेण तत्रत्यः कोविड्रोगवृत्तान्तः अन्तर्जालात् निष्काषितः। कोविड्व्यापननियन्त्रणे राष्ट्रपतिःजैर् बोल्सनारो महान् पराजयः इति आक्षेपश्च बहिरागच्छन्नस्ति। 
  रूस् राष्ट्रे ४.६८लक्षं कोविड्बाधाः दृढीकृताः। ५,८५९ मरणानि च अभवन्। स्पेयिने २.८८लक्षं  रोगबाधिताः, २७,१३५ मृताश्च सन्ति। 
  ब्रिट्टने रुग्णाः २.८६लक्षमतीताः। ४०,०००अधिकाः कालगतिं प्राप्ताः। भारते रुग्णानां संख्या अनुदिनं वर्धते। अद्यावधि २,५६,५६३ जनेषु कोविड्रोगः स्थिरीकृतः। मरणानि सप्तसहस्रमतीतानि। 
 इरान् , सौदी अरेबिया इत्यादिषु गल्फ् राष्ट्रेष्वपि कोविड् व्यापनम् अनियन्त्रितरूपेण वर्तते।
विश्वे कोविड्१९ रोगबाधिताः ७० लक्षाधिकाः। 
   वाषिङ्टण्> विश्वे कोविड्१९ रोगबाधितानां संख्या अशीतिसहस्राधिकसप्ततिलक्षं अभवत्। गतचतुर्विंशतिघण्टाभ्यन्तरे अष्टाविंशत्यधिकैकलक्षाधिकेषु जनेषु रोगः स्थिरीकृतः अस्ति। अमेरिक्कदेशे रोगबाधितानां संख्या विंशतिलक्षं, मरणसंख्या द्वादशसहस्राधिकैकलक्षं च अभवत्। विश्वे एतावता कोविड्१९ मरणसंख्या ४.५ लक्षम् अभवत्। अधुना यूरोपीयराष्ट्रेषु कोविड्१९ नियन्त्रणविधेयः अभवदिति विश्वस्वास्थ्यसंस्था अवदत्। किन्तु अमेरिक्क, लाटिन् अमेरिक्क, एष्यः,आफ्रिक्क इत्यादिषु भूप्रदेशेषु रोगव्यापनम् आशङ्काजनकमेवेति संस्था असूचयत्। अतः सामूहिकसुरक्षानिर्देशाः अवश्यं पालनीयाः इत्यपि विश्वस्वास्थ्यसंस्था निरदिशत्।

Sunday, June 7, 2020

कोविड्१९ व्यापनं भारते सप्तम्बर् मासान्ते पर्यवसति - वैज्ञानिकप्रमुखाः।
     नवदहली> अस्य वर्षस्य सप्तम्बर्मासान्ते भारते कोविड्१९ व्यापनं पर्यवसति इति विशदीकृत्य स्वास्थ्यविभागस्थाः वैज्ञानिकप्रमुखाः। केन्द्रस्वास्थ्यमन्त्रालस्य उपनिदेशकप्रमुखः डा.अनिलकुमारः, सहकारि डा.रूपालि राय् इत्येताभ्यां प्रकाशितं लेखनमेव विषयममुं सूचयति। रोगबाधितानां संख्या रोगमुक्तिं प्राप्तानां संख्या मृतानां संख्या इत्येवम् अंशानामाधारेण एव लेखनं सज्जीकृतं वर्तते। मेय् मासे ४२% आसीत् अयमनुपातः, सप्तम्बर्मासान्ते अनुपातोऽयं १००% प्राप्स्यति इति डा.अनिलकुमारः वार्तामाध्यमान् प्रत्यवदत्। भारते एतावता कोविड्१९ रोगबाधिताः २३६६५७, रोगमुक्तिं प्राप्ताः ११४०७२ च वर्तन्ते। ६६४२ जनाः कोविड्१९ रोगेण मृताः च सन्ति।
कोविड् मरणानि आविश्वं चतुर्लक्षं - जाग्रतायां जनाः शैथिल्यमावहन्ति। 
'वियट्नां लीग्' द्रष्टुं कोविड् नियमानुल्लंघ्य जनाः। 
  > अखिले लोके कोविड्रोगेण चतुर्लक्षाधिकाः जनाः परलोकं गताः। यू एस् मध्ये १,११,६२७  ,ब्रिट्टने ४०,४६५ , ब्रसीले ३५,१३९ ,इट्टल्यां ३३,८४६ , फ्रान्से २९,१११ , भारते ६९६० ... एवं मरणानि तथा रोगसंक्रमणं च एतेषु राष्ट्रेषु प्रतिदिनं वर्धते। किन्तु  जाग्रतापालने जनानां निष्ठा सर्वेषु राष्ट्रेषु उपेक्षितप्राया दृश्यते। भारतमभिव्याप्य बहुषु राष्ट्रेषु पिधाने नियन्त्रणे च बहूनि शैथिल्यानि अनुमोदितानि। एतेषां दुरुपयोग एव सर्वत्र दृश्यते। 
यूएस् मध्ये वीथिं प्रपूरिताः प्रक्षोभकाः।
  वियट्नामदेशे 'वियट्नां लीग्' नामिका पादकन्दुकक्रीडापरम्परा पुनरारब्धा। प्रेक्षकाः कोविड् व्यवहारनिष्ठां तृणवत्कृत्य एव क्रीडादर्शनाय क्रीडाक्षेत्रं प्राप्तवन्तः। अमेरिक्कायां प्रशासनं विरुध्य सहस्रशः जनाः वीथिषु प्रपूरिताः। 
  सामाजिकदूरपालनं, मुखावरणधारणं, हस्तप्रक्षालनमित्यादिकं विनैव सामान्यजनाः सामान्यस्थानेषु विपणिषु बस्याननिस्थाषु इत्यादिषु व्यवहरन्ति।
विश्वे अधिकतया वेतनं स्वीक्रियमाणानां प्रमुखानां श्रेण्यां भारतस्य अक्षयकुमारः अपि।
     नवदहली> विश्वे अधिकतया वेतनं स्वीक्रियमाणानां प्रमुखानां श्रेण्यां  हिन्दीसिनेमाभिनेता अक्षयकुमारः अपि। अमेरिक्कस्य दूरदर्शनाभिनेत्री कैली जेन्नर् श्रेण्यां प्रथमस्थाने वर्तते। तस्याः प्रतिवर्षवेतनं ४४६१ कोटिरुप्यकाणि भवन्ति। श्रेण्याम् अक्षयकुमारस्य स्थानं द्विपञ्चाशत् भवति। तस्य वार्षिकवेतनं ३६६ कोटिरुप्यकाणि भवन्ति। श्रेण्यां स्थानं लब्धेषु एक एव भारतीयः भवति अक्षयकुमारः। २०२०तमस्य वर्षस्य फोब्स् मासिकायाः श्रेणी एव प्रकाशिता वर्तते। टेन्नीस् क्रीडकः रोजर् फेडरर्, पादकन्दुकक्रीडकौ क्रिस्ट्यानो रोणाल्डो लयणल् मेसि प्रभृतयः श्रेण्यामस्यां अग्रिमस्थानेषु वर्तन्ते।

Saturday, June 6, 2020

 भारतचीनयोर्मध्ये सीमां सम्बन्ध्य समस्या -चर्चा प्रचलन्ती वर्तते।
     नवदहली > पश्चिमलडाक् मध्ये सीमां सम्बन्ध्य भारतचीनयोर्मध्ये अनुवर्तमानां समस्यां परिहर्तुं द्वयोरपि राष्ट्रयोः सैनिकस्तरीयचर्चा अग्रेसरन्ती वर्तते। अद्य प्रातः आरब्धायां चर्चायां भारतेन क्रियमाणं मार्गनिर्माणं मुख्यविषयः अभवत्।  सीमायाः चीनदेशेन स्वसैन्यं प्रत्याहूतं चेदेव भारतेनापि सैन्यं प्रतिगृह्यते इति भारतप्रतिनिधिभिः अर्थशङ्कां विना चर्चायां विशदीकृतम्। भारतसीमाभ्यः चीनशेन निर्मितानि आंशिकभवनानि निष्कासनीयानि इत्यपि चर्चायां भारतेन निवेदितम्। पश्चिमलडाक् सीमायाः संरक्षणदायित्‍वम् निर्वहन् लफ्ट्णन्ट् जनरल् हरीन्दरसिंहः चर्चायां भारतस्य प्रतिनिधिः भवति। भारताधीनप्रदेशेषु क्रियमाणं मार्गनिर्माणं चीनदेशं लक्ष्यीकृत्य न भवति, मण्डलस्य परिपालनाय प्रवृत्तिरियम् आवश्यकी एवेति भारतेन विशदीकृतम्। चर्चा अधुनापि प्रचलन्ती एव भवति।

मुखावरणधारणं उपकारप्रदम् इति प्रमाणं लब्धम्- विश्वस्वास्थ्य-संस्था।

  जनीव>  वैराणुं प्रतिरोद्धुं मुखावरणधारणं उपकारप्रदम् इति सप्रमाणं विशदीक्रियते विश्वस्वास्थ्य-संस्थया। पूर्व कालीननिर्देशात् विपरीतं निर्दिश्यते संस्थया। सार्वजनिन प्रदेशेषु सर्वे मुखावरणं धर्तव्यम् इति निर्देशः अधुना प्रसारितः अस्ति। The lan site इति पत्रिकायामेव विवरणोऽयं प्रसारितम्। 
मुखावरणधारणेन नासिकायाः मुखात् वा स्रवाणां प्रसरणैः जायमानं  रोगव्यापनं रोद्धुं शक्यते।  अमेरिक, कानड, लण्टन्, चीना इत्येतानां विश्वविद्यालयेषु सम्पन्ने अनुसन्धाने एव नूतनोऽयं अध्ययनफलम्।
केरले पिधाने अधिकानि शैथिल्यानि ।
आराधनालयाः उद्घाट्यन्ते। 
किन्तु अवस्था रूक्षा ; जाग्रता पालनीया इति मुख्यमन्त्री। 
अनन्तपुरी > केरलस्य 'कोविड् १९ नियन्त्रणेषु' अधिकानि शैथिल्यानि उद्घोष्य राज्यसर्वकारः। केन्द्रप्रशासनस्य निर्देशान् आधारीकृत्य एव समाश्वासप्रक्रमाः उद्घुष्टाः।
   तदनुसृत्य आराधनालयाः कर्कशनियन्त्रणान् परिपाल्य उद्घाटितव्याः। शबरिगिर्यां दर्शनं 'वेर्च्वल्'पङ्क्तिद्वारा नियन्त्रिष्यति। आराधनालयेषु विहिताः सामान्यनिर्देशाः एवम् --
* सामान्यस्थानेषु इदानीमपि परिपालयिव्याः (मुखावरणं, वैयक्तिकदूरं, हस्तप्रक्षालनमित्यादिकं) निर्देशाः अवश्यं करणीयाः!
* ६५अधिकवयस्काः, दशन्यूनवयस्काः बालाः, गर्भवत्यः महिलाः ,प्रकटितरोगलक्षणाः इत्यादयः आराधनालयं न गन्तव्याः! 
* अन्नदानं , अर्चनाद्रव्यवितरणं स्पर्शनेन अनुग्रहः , प्रतिष्ठासु तथा विशुद्धग्रन्थेषु स्पर्शः इत्यादिकं न अनुमोदिताः! 
* स्पर्शनेन विना 'मामोदीसा' कार्या! 
   किन्तु रोगसंक्रमणे केरलस्य स्थितिर्रूक्षा वर्तत इति मुख्यमन्त्रिणा पिणरायिविजयेन निगदितम्। राज्ये प्रप्रथमतया प्रतिदिनरोगिणां संख्या अङ्कनत्रयमतीता। ह्यः १११ जनेषु कोविड् दृढीकृतम्। ५० विदेशात् ४८ इतरराज्येभ्यशचागताः सन्ति। सम्पर्केण १३ जनाः रोगबाधिताः। तेषु त्रयः स्वास्थ्यप्रवर्तकाः भवन्ति। 
    केरले अखिले रोगबाधिताः १६९९ , मरणानि १४, रोगमुक्ताः ७१२। इदानीं ९७३ रुग्णाः चिकित्सायां वर्तन्ते।

Friday, June 5, 2020

केरले कोविड्रोगिणः १५००; मरणानि ११।
 अनन्तपुरी> केरले अद्यावधि १४९४ जनाः कोविड् - १९ रोगबाधिताः जाताः। ९९ रोगिणः परलोकं प्राप्ताः। ६५१ रोगमुक्ताः जाताः। ह्यः ८२ जनेषु रोगः स्थिरीकृतः। एषु ५३ प्रवासिनः १९ इतरराज्येभ्यः आगताश्च। ५ स्वास्थ्यप्रवर्तकानभिव्याप्य दश सम्पर्केण रोगबाधिताः अभवन्।