OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 9, 2020

निर्देशाः यथातथं पालिताः।
न्यूसिलान्ट् कोविड्मुक्तमभवत्।
न्यूसिलान्टस्य प्रधानमन्त्रिणी जसीन्ता आर्डण्। 
वेल्लिङ्टण् >  स्वास्थ्यप्रवर्तकानां निर्देशाः जनैः स्पष्टतया पालिताः। अतः रोगव्यापनं ११५४ जनेषु नियन्त्रितं कृतम्। २२ जनाः मृत्युमुपगताः। मासत्रयस्य अक्षीणप्रयत्नेन न्यूसिलान्ट् राष्ट्रं कोविड् मुक्तं जातम्। 
  अविश्वसनीयया कृतहस्ततया आसीत् न्यूसिलान्टे कोविड्प्रतिरोधप्रवर्तनानि परिकल्पितानि। अन्तिमस्य कोविड्रोगिणः रोगमुक्त्यनन्तरं  अनुस्यूततया १७ दिनैः नूतनकोविड्बाधितस्य अभावेन राष्ट्रं कोविड्मुक्तमिति प्रधानमन्त्रिण्या जसिन्डा आर्डेण् वर्यया उद्घुष्टम्। अनेन राष्ट्रे विहितानि सर्वाणि नियन्त्रणानि निरस्तानि। किन्तु वैदेशिकानां राष्ट्रे प्रवेशः साम्प्रतमपि निरुद्धः। 
  फेब्रुवरिमासे आसीत् प्रथमं कोविड्प्रकरणं प्रत्यभिज्ञातम्। मार्च् २५दिनाङ्के सम्पूर्णपिधानम् आयोजितम्। स्वास्थ्यमन्त्रालयस्य तथा स्वास्थ्यप्रवर्तकानां निर्देशान् सर्वे जनाः नितान्तजाग्रतया याथातथ्येन च परिपालितवन्तः। कोविड्मुक्तिप्रख्यापनवेलायां जसिन्डावर्यया उक्तम् - "धन्यवादः न्यूसिलान्ट्" ।

Monday, June 8, 2020

आविश्वं कोविड्रोगिणः सप्ततिलक्षं , मरणानि चतुर्लक्षमतीतम्। 
  > विश्वे अद्यावधि ७०,३१,३७७ जनाः कोविड् - १९रोगबाधिताः अभवन्। एषु ३४,३६,८७० जनाः रोगमुक्तिं प्राप्तवन्तः। रुग्णसंख्यायां यू एस् साम्प्रतमपि प्रथमस्थानमावहति। 
   यू एस् मध्ये रोगबाधितानां संख्या विंशतिलक्षमुपगच्छति। तत्र १,१२,१८७ मरणान्यभवन्। द्वितीयस्थाने ब्रसीलः वर्तते। ६.७८ लक्षं रोगग्रस्ताः सन्ति। किन्तु ब्रसीलसर्वकारेण तत्रत्यः कोविड्रोगवृत्तान्तः अन्तर्जालात् निष्काषितः। कोविड्व्यापननियन्त्रणे राष्ट्रपतिःजैर् बोल्सनारो महान् पराजयः इति आक्षेपश्च बहिरागच्छन्नस्ति। 
  रूस् राष्ट्रे ४.६८लक्षं कोविड्बाधाः दृढीकृताः। ५,८५९ मरणानि च अभवन्। स्पेयिने २.८८लक्षं  रोगबाधिताः, २७,१३५ मृताश्च सन्ति। 
  ब्रिट्टने रुग्णाः २.८६लक्षमतीताः। ४०,०००अधिकाः कालगतिं प्राप्ताः। भारते रुग्णानां संख्या अनुदिनं वर्धते। अद्यावधि २,५६,५६३ जनेषु कोविड्रोगः स्थिरीकृतः। मरणानि सप्तसहस्रमतीतानि। 
 इरान् , सौदी अरेबिया इत्यादिषु गल्फ् राष्ट्रेष्वपि कोविड् व्यापनम् अनियन्त्रितरूपेण वर्तते।
विश्वे कोविड्१९ रोगबाधिताः ७० लक्षाधिकाः। 
   वाषिङ्टण्> विश्वे कोविड्१९ रोगबाधितानां संख्या अशीतिसहस्राधिकसप्ततिलक्षं अभवत्। गतचतुर्विंशतिघण्टाभ्यन्तरे अष्टाविंशत्यधिकैकलक्षाधिकेषु जनेषु रोगः स्थिरीकृतः अस्ति। अमेरिक्कदेशे रोगबाधितानां संख्या विंशतिलक्षं, मरणसंख्या द्वादशसहस्राधिकैकलक्षं च अभवत्। विश्वे एतावता कोविड्१९ मरणसंख्या ४.५ लक्षम् अभवत्। अधुना यूरोपीयराष्ट्रेषु कोविड्१९ नियन्त्रणविधेयः अभवदिति विश्वस्वास्थ्यसंस्था अवदत्। किन्तु अमेरिक्क, लाटिन् अमेरिक्क, एष्यः,आफ्रिक्क इत्यादिषु भूप्रदेशेषु रोगव्यापनम् आशङ्काजनकमेवेति संस्था असूचयत्। अतः सामूहिकसुरक्षानिर्देशाः अवश्यं पालनीयाः इत्यपि विश्वस्वास्थ्यसंस्था निरदिशत्।

Sunday, June 7, 2020

कोविड्१९ व्यापनं भारते सप्तम्बर् मासान्ते पर्यवसति - वैज्ञानिकप्रमुखाः।
     नवदहली> अस्य वर्षस्य सप्तम्बर्मासान्ते भारते कोविड्१९ व्यापनं पर्यवसति इति विशदीकृत्य स्वास्थ्यविभागस्थाः वैज्ञानिकप्रमुखाः। केन्द्रस्वास्थ्यमन्त्रालस्य उपनिदेशकप्रमुखः डा.अनिलकुमारः, सहकारि डा.रूपालि राय् इत्येताभ्यां प्रकाशितं लेखनमेव विषयममुं सूचयति। रोगबाधितानां संख्या रोगमुक्तिं प्राप्तानां संख्या मृतानां संख्या इत्येवम् अंशानामाधारेण एव लेखनं सज्जीकृतं वर्तते। मेय् मासे ४२% आसीत् अयमनुपातः, सप्तम्बर्मासान्ते अनुपातोऽयं १००% प्राप्स्यति इति डा.अनिलकुमारः वार्तामाध्यमान् प्रत्यवदत्। भारते एतावता कोविड्१९ रोगबाधिताः २३६६५७, रोगमुक्तिं प्राप्ताः ११४०७२ च वर्तन्ते। ६६४२ जनाः कोविड्१९ रोगेण मृताः च सन्ति।
कोविड् मरणानि आविश्वं चतुर्लक्षं - जाग्रतायां जनाः शैथिल्यमावहन्ति। 
'वियट्नां लीग्' द्रष्टुं कोविड् नियमानुल्लंघ्य जनाः। 
  > अखिले लोके कोविड्रोगेण चतुर्लक्षाधिकाः जनाः परलोकं गताः। यू एस् मध्ये १,११,६२७  ,ब्रिट्टने ४०,४६५ , ब्रसीले ३५,१३९ ,इट्टल्यां ३३,८४६ , फ्रान्से २९,१११ , भारते ६९६० ... एवं मरणानि तथा रोगसंक्रमणं च एतेषु राष्ट्रेषु प्रतिदिनं वर्धते। किन्तु  जाग्रतापालने जनानां निष्ठा सर्वेषु राष्ट्रेषु उपेक्षितप्राया दृश्यते। भारतमभिव्याप्य बहुषु राष्ट्रेषु पिधाने नियन्त्रणे च बहूनि शैथिल्यानि अनुमोदितानि। एतेषां दुरुपयोग एव सर्वत्र दृश्यते। 
यूएस् मध्ये वीथिं प्रपूरिताः प्रक्षोभकाः।
  वियट्नामदेशे 'वियट्नां लीग्' नामिका पादकन्दुकक्रीडापरम्परा पुनरारब्धा। प्रेक्षकाः कोविड् व्यवहारनिष्ठां तृणवत्कृत्य एव क्रीडादर्शनाय क्रीडाक्षेत्रं प्राप्तवन्तः। अमेरिक्कायां प्रशासनं विरुध्य सहस्रशः जनाः वीथिषु प्रपूरिताः। 
  सामाजिकदूरपालनं, मुखावरणधारणं, हस्तप्रक्षालनमित्यादिकं विनैव सामान्यजनाः सामान्यस्थानेषु विपणिषु बस्याननिस्थाषु इत्यादिषु व्यवहरन्ति।
विश्वे अधिकतया वेतनं स्वीक्रियमाणानां प्रमुखानां श्रेण्यां भारतस्य अक्षयकुमारः अपि।
     नवदहली> विश्वे अधिकतया वेतनं स्वीक्रियमाणानां प्रमुखानां श्रेण्यां  हिन्दीसिनेमाभिनेता अक्षयकुमारः अपि। अमेरिक्कस्य दूरदर्शनाभिनेत्री कैली जेन्नर् श्रेण्यां प्रथमस्थाने वर्तते। तस्याः प्रतिवर्षवेतनं ४४६१ कोटिरुप्यकाणि भवन्ति। श्रेण्याम् अक्षयकुमारस्य स्थानं द्विपञ्चाशत् भवति। तस्य वार्षिकवेतनं ३६६ कोटिरुप्यकाणि भवन्ति। श्रेण्यां स्थानं लब्धेषु एक एव भारतीयः भवति अक्षयकुमारः। २०२०तमस्य वर्षस्य फोब्स् मासिकायाः श्रेणी एव प्रकाशिता वर्तते। टेन्नीस् क्रीडकः रोजर् फेडरर्, पादकन्दुकक्रीडकौ क्रिस्ट्यानो रोणाल्डो लयणल् मेसि प्रभृतयः श्रेण्यामस्यां अग्रिमस्थानेषु वर्तन्ते।

Saturday, June 6, 2020

 भारतचीनयोर्मध्ये सीमां सम्बन्ध्य समस्या -चर्चा प्रचलन्ती वर्तते।
     नवदहली > पश्चिमलडाक् मध्ये सीमां सम्बन्ध्य भारतचीनयोर्मध्ये अनुवर्तमानां समस्यां परिहर्तुं द्वयोरपि राष्ट्रयोः सैनिकस्तरीयचर्चा अग्रेसरन्ती वर्तते। अद्य प्रातः आरब्धायां चर्चायां भारतेन क्रियमाणं मार्गनिर्माणं मुख्यविषयः अभवत्।  सीमायाः चीनदेशेन स्वसैन्यं प्रत्याहूतं चेदेव भारतेनापि सैन्यं प्रतिगृह्यते इति भारतप्रतिनिधिभिः अर्थशङ्कां विना चर्चायां विशदीकृतम्। भारतसीमाभ्यः चीनशेन निर्मितानि आंशिकभवनानि निष्कासनीयानि इत्यपि चर्चायां भारतेन निवेदितम्। पश्चिमलडाक् सीमायाः संरक्षणदायित्‍वम् निर्वहन् लफ्ट्णन्ट् जनरल् हरीन्दरसिंहः चर्चायां भारतस्य प्रतिनिधिः भवति। भारताधीनप्रदेशेषु क्रियमाणं मार्गनिर्माणं चीनदेशं लक्ष्यीकृत्य न भवति, मण्डलस्य परिपालनाय प्रवृत्तिरियम् आवश्यकी एवेति भारतेन विशदीकृतम्। चर्चा अधुनापि प्रचलन्ती एव भवति।

मुखावरणधारणं उपकारप्रदम् इति प्रमाणं लब्धम्- विश्वस्वास्थ्य-संस्था।

  जनीव>  वैराणुं प्रतिरोद्धुं मुखावरणधारणं उपकारप्रदम् इति सप्रमाणं विशदीक्रियते विश्वस्वास्थ्य-संस्थया। पूर्व कालीननिर्देशात् विपरीतं निर्दिश्यते संस्थया। सार्वजनिन प्रदेशेषु सर्वे मुखावरणं धर्तव्यम् इति निर्देशः अधुना प्रसारितः अस्ति। The lan site इति पत्रिकायामेव विवरणोऽयं प्रसारितम्। 
मुखावरणधारणेन नासिकायाः मुखात् वा स्रवाणां प्रसरणैः जायमानं  रोगव्यापनं रोद्धुं शक्यते।  अमेरिक, कानड, लण्टन्, चीना इत्येतानां विश्वविद्यालयेषु सम्पन्ने अनुसन्धाने एव नूतनोऽयं अध्ययनफलम्।
केरले पिधाने अधिकानि शैथिल्यानि ।
आराधनालयाः उद्घाट्यन्ते। 
किन्तु अवस्था रूक्षा ; जाग्रता पालनीया इति मुख्यमन्त्री। 
अनन्तपुरी > केरलस्य 'कोविड् १९ नियन्त्रणेषु' अधिकानि शैथिल्यानि उद्घोष्य राज्यसर्वकारः। केन्द्रप्रशासनस्य निर्देशान् आधारीकृत्य एव समाश्वासप्रक्रमाः उद्घुष्टाः।
   तदनुसृत्य आराधनालयाः कर्कशनियन्त्रणान् परिपाल्य उद्घाटितव्याः। शबरिगिर्यां दर्शनं 'वेर्च्वल्'पङ्क्तिद्वारा नियन्त्रिष्यति। आराधनालयेषु विहिताः सामान्यनिर्देशाः एवम् --
* सामान्यस्थानेषु इदानीमपि परिपालयिव्याः (मुखावरणं, वैयक्तिकदूरं, हस्तप्रक्षालनमित्यादिकं) निर्देशाः अवश्यं करणीयाः!
* ६५अधिकवयस्काः, दशन्यूनवयस्काः बालाः, गर्भवत्यः महिलाः ,प्रकटितरोगलक्षणाः इत्यादयः आराधनालयं न गन्तव्याः! 
* अन्नदानं , अर्चनाद्रव्यवितरणं स्पर्शनेन अनुग्रहः , प्रतिष्ठासु तथा विशुद्धग्रन्थेषु स्पर्शः इत्यादिकं न अनुमोदिताः! 
* स्पर्शनेन विना 'मामोदीसा' कार्या! 
   किन्तु रोगसंक्रमणे केरलस्य स्थितिर्रूक्षा वर्तत इति मुख्यमन्त्रिणा पिणरायिविजयेन निगदितम्। राज्ये प्रप्रथमतया प्रतिदिनरोगिणां संख्या अङ्कनत्रयमतीता। ह्यः १११ जनेषु कोविड् दृढीकृतम्। ५० विदेशात् ४८ इतरराज्येभ्यशचागताः सन्ति। सम्पर्केण १३ जनाः रोगबाधिताः। तेषु त्रयः स्वास्थ्यप्रवर्तकाः भवन्ति। 
    केरले अखिले रोगबाधिताः १६९९ , मरणानि १४, रोगमुक्ताः ७१२। इदानीं ९७३ रुग्णाः चिकित्सायां वर्तन्ते।

Friday, June 5, 2020

केरले कोविड्रोगिणः १५००; मरणानि ११।
 अनन्तपुरी> केरले अद्यावधि १४९४ जनाः कोविड् - १९ रोगबाधिताः जाताः। ९९ रोगिणः परलोकं प्राप्ताः। ६५१ रोगमुक्ताः जाताः। ह्यः ८२ जनेषु रोगः स्थिरीकृतः। एषु ५३ प्रवासिनः १९ इतरराज्येभ्यः आगताश्च। ५ स्वास्थ्यप्रवर्तकानभिव्याप्य दश सम्पर्केण रोगबाधिताः अभवन्।
विजयमल्या भारतमानीयते। 
नवदिल्ली> अलीकर्णधनपरिग्रहणेन वित्तकोशानां सहस्रकोटिशः नष्टं कारयित्वा ब्रिट्टनं पलायितवान् मद्यराजः विजयमल्यः भारतमानीयते। सिबिऐ , ई डि संस्थयोः अधिकारिणामधीने अद्य सः मुम्बई विमाननिलयं प्राप्नोति। ततः नीतिन्यायप्रक्रमान् निर्वाह्य अन्वीक्षणाय सि बि ऐ ,ई डि संस्थाभ्यां परिगृह्यते।
 सीमासङ्घर्षः - भारत-चीनसैनिकतलचर्चा शनिवासरे। 
नवदिल्ली> यथातथनियन्त्रणरेखायां [एल् ए सि] वर्तमानं भारत-चीनसंघर्षं परिहर्तुं उभयोः राष्ट्रयोः 'लफ्टनन्ट् जनरल्' पदीयाः सैनिकाधिकारिणः परस्परचर्चां करिष्यन्ति। भारतचीनविवादं परिहर्तुं कस्यापि मध्यस्थस्य आवश्यकता नास्तीति चीनस्य विदेशकार्यालयवक्ता षावो लिजियान् इत्येषः अवोचत्।
कोविड्१९ - भारते ८४% रोगिषु रोगाणुसान्निध्यं न्यूनानुपाते इति  अध्ययनावलोकनम्।
     नवदहली >भारते कोविड्१९ रोगव्यापने कोरोणरोगाणोः रोगिषु सान्निध्यं राष्ट्रान्तराण्यपेक्षया न्यूनमेवेति  अध्ययनावलोकनम्। भारते ८४% रोगिषु अपि रोगाणोः सान्निध्यं आशङ्काजनकं न भवति, अनेन रोगव्यापनसाध्यतापि विरलेति अवलोकनं सूचयति। एतेभ्यः रोगिभ्यः ०.८% एव रोगव्यापनं स्यात्। तथापि, ७% रोगिषु रोगाणोः सान्निध्यं उन्नतानुपाते वर्तते। एतत्तु ६.२५% इत्यनुपाते रोगव्यापनाय कारणं भवति इति ऐ सि एम् आर् संस्थायाः नेतृत्वे कृतं  अध्ययनं सूचयति।
स्वयंपर्याप्तमार्गैः भारतस्य आर्थिकीं व्यवस्थां शक्तं कुर्वन्तु - प्रधानमन्त्री नरेन्द्रमोदी।
     नवदहली> कोविड् प्रतिरोधप्रवर्तनेषु भारतस्य विपुला जनसंख्या क्लेशजनिका एव इति प्रधानमन्त्री नरेन्द्रमोदी। अत्याधुनिकस्वास्थ्यसंविधानानि सन्ति चेदपि १३०कोटि इति जनसंख्या कुत्रचित् प्रतिरोधप्रवर्तनानि प्रतिकूलतया बाधते, तथापि विश्वस्य अतिसम्पन्नराष्ट्राणाम् अधुनातनावस्थया सह तुलनेन भारतीयानाम् एकता सामर्थ्यं च उत्तमम् इत्येतत् अभिनन्दनमर्हति - केन्द्रसर्वकारस्य वार्षिकदिने जनान् प्रति सज्जीकृते लेखने प्रधानमन्त्री असूचयत्। सर्वे भारतीयाः कोविड्प्रतिरोधप्रवर्तनेषु आत्मविश्वासेन दृढनिश्चयेन च भागभागिनः अभवन्। प्रतिकूलेऽस्मिन् समये बहुभ्यः जनेभ्यः कष्टताः समस्याः च अभवन्, तासां परिहाराय सर्वकारः प्रतिज्ञाबद्‌धः अस्ति, सर्वेषाम् ऐक्यं पुरस्कृत्य ताः परिह्रियन्ते - नरेन्द्रमोदिनः लेखनं सूचयति। वाणिज्यव्यापारमण्डलसहितेषु सर्वत्र स्वयंपर्याप्तप्रवर्तनैः सह राष्ट्रस्य सम्पद्व्यवस्थायाः पुनरुज्जीवनं केन्द्रसर्वकारस्य मुख्यं लक्ष्यं भवति, तदर्थम् आवश्यकाः निर्देशाः २०लक्षं कोटिरुप्यकाणाम् आत्मनिर्भरभारताभियानपरियोजनया दत्ताः सन्ति, एकैकस्यापि भारतीयस्य कृते अवसराणां नवयुगं स्रष्टुं परियोजनेयम् उपकरिष्यति, तेषां प्रयोजनं राष्ट्रस्य अधःस्थितजनविभागतः सर्वेभ्यः लभ्यते - प्रधानमन्त्री लेखनेन सूचयति।

Thursday, June 4, 2020

त्रयः भीकराः भारतबलेन निहताः। 
श्रीनगरं >  दक्षिणकाश्मीरस्य पुल्वामप्रदेशे 'जय्षे मुहम्मद'नामिकायाः आतङ्कवादसंस्थायाः बोम्बनिर्माणविदग्धः अभिव्याप्य त्रयः भीकराः भारतबलेन व्यापादिताः। 'ऐ ई डि' विदग्धः फौजि भायीति कुप्रसिद्धः अब्दुल् रह्मान् नामकः तदितरौ च सैन्यारक्षकरक्षासेनानां संयुतप्रक्रमेण निहताः। अन्यौ द्वौ न प्रत्यभिज्ञातौ। पुल्वामप्रदेशस्य 'कङ्कण'मण्डले बुधवासरे प्रभाते आसीत् प्रतिद्वन्द्वः संवृत्तः। 
  फौजि भायीत्यस्य यथार्थनाम  'इक्रमः' , सः जय्षे मुहम्मदस्य वरिष्ठनेता अब्दुल् रौफ् अस्गर् इत्यस्य विश्वस्तः इति आरक्षकप्रमुखेण विजयकुमारेणोक्तम्। मेय् २८ दिनाङ्के पुल्वामे ४८ किलोपरिमितस्फोटकवस्तुपूर्णे कार् याने निगृहीते , एषः रक्षां प्राप्तः इति तेन निगदितम्। 
  फौजीनामकस्य वधः सैन्याय महाल्लाभ इति मन्यते।
आशङ्कां संवर्ध्य कोविड्१९- विश्वे कोविड्१९ रोगिणां संख्या वर्धते।
       वाषिङ्टण् > आशङ्कां संवर्ध्य विश्वे कोविड्१९ रोगिणां संख्या अनुदिनं वर्धमाना एव। नूतनावलोकनमनुसृत्य रोगिणां संख्या ६५.५ लक्षम् अतीता च। एतावता विश्वे कोविड्१९ रोगेण ३८७.८७८ जनाः मृताः ३,१६४,२५३ जनाः रोगमुक्तिं प्राप्ताः च वर्तन्ते। अमेरिकदेशे स्थितिः गुरुतरा इव अनुवर्तते। ब्रसील्-रष्यदेशयोः अवस्थापि भिन्ना न। तथापि,प्रथमं रोगव्यापनम् अधिकतया दृष्टानां स्पेयिन्,इटलि,युके इत्यादिषु कोविड्व्यापनं नियन्त्रणात्मकं वर्तते इत्येतत् आश्वासदायकं वर्तते।

Tuesday, June 2, 2020

मण्सूण् वर्षाकालः केरलं समागतः ; 'निसर्ग' चक्रवातः अद्य प्राप्नोति। 
 अनन्तपुरी >  दक्षिणपश्चिमीयः वर्षाकालः [मण्सूण् वृष्टिः] जूण् प्रथमे दिने एव केरलं संप्राप्तः। परं सेप्टम्बर् मासपर्यन्तं केरले वृष्टिकालः। अस्मिन्नवसरे अपि भारतस्य दक्षिणप्रान्तेषु सामान्यतया महती वृष्टिः लप्स्यत इति पर्यावरणविभागेन निगदितम्। 
   गतदिने लक्षद्वीपसमीपे रूपीकृतः न्यूनमर्दः गोवातीरे शक्तो$भवत्। अद्य सः महान् चक्रवातः भविष्यति । तस्य निसर्ग इति नामापि कृतम्। चक्रवातः महाराष्ट्रस्य उत्तरं तथा गुजरात्तस्य दक्षिणं तीरं प्राप्स्यति। बुधवासरे सायं महाराष्ट्रस्य रायिगडे हरिहरेश्वर-दामनोः मध्ये अयं भूस्थलं प्राप्स्यतीति केन्द्रपर्यावरणविभागेन उक्तम्।

Monday, June 1, 2020

केरलीयविद्यालयेषु अद्य विद्यारम्भः - 'ओण् लैन्' द्वारा! 
विक्टेर्स् नालिकाद्वारा अद्य आरब्धः +२ कक्ष्यायाः आङ्लविषयवर्गः!
अनन्तपुरी > केरलीयविद्यालयछात्राणामद्य नूतन साक्षिकसंवत्सरस्य प्रारम्भः। प्रथमकक्ष्यातः आरभ्य दशमीकक्ष्यापर्यन्ताः छात्राः तथा +२ छात्राश्च स्वगृहेषु एव तिष्ठन्तः अध्ययनदिनानां प्रारम्भः कुर्वन्ति। 'कैट् विक्टेर्स्' संप्रेषणनालीद्वारा 'First Bell' नामकाः ओण् लैन् वर्गाः प्रचलन्ति। प्रतिविषयं अर्धहोरायुतवर्गाः एव सन्ति। प्रभाते ८.३० वादनतः ५.३० वादनपर्यन्तमेव वर्गाः प्रचलिष्यन्ते। प्रथमवर्गः +२ छात्राणां कृते आङ्गलविषये भविष्यति! 
  दूरदर्शनं, आन्ड्रोय्ड् दूरवाणी, सङ्गणकयन्त्रम् इत्यादिभिः कक्ष्याः अनुगन्तुं शक्नुवन्ति। www.victers.kite.Kerala.gov.in इति अन्तर्जालद्वारा , facebook.com/Victerssduchannel इति फेस् बुक् द्वारा अपि तत्समयसम्प्रेषणं द्रष्टुं शक्यते। संप्रेषणानन्तरं youtube.com/itsvicters इति यूट्यूब् नालिकाद्वारा अपि द्रष्टुं शक्यते। प्रथमसप्ताहे वर्गाः परीक्षणरूपेणैव स्वीक्रियन्ते। अगामिसोमवासरे यथाक्रमं पुनःसंप्रेषणमपि भविष्यति।