OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 27, 2020

राष्ट्रान्तराण्यपेक्षया भारते कोविड्१९ मरणानुपातः न्यूनः - स्थास्थ्यमन्त्रालयः।
          नवदहली> अन्यानि विश्वराष्‍ट्राण्यपेक्षया कोविड्१९ मरणानुपातः भारते न्यूनः इति स्वास्थ्यमन्त्रालयस्य अवलोकनम्।  विश्वे कोविड्१९ मरणानुपातः लक्षे ४.४ भवति, किन्तु भारते अनुपातोऽयं ०.३ भवति इति स्वास्थ्यमन्त्रालयः सूचयति। भारते रोगमुक्तेः अनुपातः ४१.६१ भवति। रोगबाधितेषु ६०४९० जनाः कोविड्१९ मुक्ताः अभवन्। इतरराज्येषु कर्म कुर्वतां जनानां प्रत्यागमनेन विविधराज्येषु कोविड्१९ रोगिणां संख्यायामपि वर्धनं जातं दृश्यते इत्यपि स्वास्थ्यमन्त्रालयः अवालोकयत्।
भारते कोविड्१९ रोगनिर्णयपरीक्षणं वर्धितम् - ऐ सि एम् आर्।
        नवदहली> गतमासेषु भारतराष्ट्रे कोविड्१९ रोगनिर्णयपरीक्षणं वर्धितम् इति ऐ सि एम् आर्। भारते अधुना प्रतिदिनं १.१ लक्षं रोगनिर्णयपरीक्षणं क्रियते इति ऐ सि एम् आर् अध्यक्षः डा.बलरामभार्गवः अवदत्। राष्ट्रे वर्तमानासु ६१२ कोविड्१९ रोगनिर्णयप्रयोगशालासु ४३० प्रयोगशालाः सर्वकारीयाः भवन्ति इत्यपि सः अवदत्। प्रयोगफलं दृश्यते इत्यतः कोविड्१९ प्रतिरोधाय राष्ट्रे हैड्रोक्सिक्लोरिक्विन् औषधस्य प्रयोगम् अनुवर्तयिष्यति,अपि च अस्य औषधस्य प्रयोगेण पार्श्वफलानां काठिन्यमपि न्यूनं भवति - सोऽवदत्। सुरक्षायाः आशङ्कतया विश्वस्वास्थ्यसमित्या हैड्रोक्सिक्लोरिक्विन् औषधस्य प्रयोगः आंशिकतया निरोधितः आसीत्। किन्तु भारते  औषधप्रयोगविषये गतसप्ताहेषु कृतानां पठनानाम् आधारेण एव  औषधस्यास्य प्रयोगाय ऐ सि एम् आर् पक्षतः निर्देशः दत्तः वर्तते।
यु एन् शान्तिदौत्यसम्बन्धतया भारतस्य सैनिककर्मचारिण्यै पुरस्कारः।
मेजर् सुमन् गवानी
       जनीव> भारतस्य सैनिककर्मचारिण्यै ऐक्यराष्ट्रसमितेः पुरस्कारः। यु एन् शान्तिदौत्यसम्बन्धतया एव 'मेजर् सुमन् गवानी' महोदयायै ऐक्यराष्ट्रसमित्‍या पुरस्कारोऽयं कल्पितः वर्तते। २०१९ तमवर्षस्य युणैटट् नेषन्स् मिलिटरि जेन्टर् नामकः पुरस्कारः एव लब्धः वर्तते। 
        ब्रसीलराज्यस्य कार्ला मोन्टय्रो दे कास्ट्रो अरौजो नामिकायै वनिताकर्मचारिण्यै अपि सुमन् गवानी महोदयया सह पुरस्कारः कल्पितः अस्ति। सुमन् गवानी अधुना यु एन् दौत्यविभागे मिलिटरि ओब्सेर्वर् नामिकायां पदव्यां सौत्सुडान् मण्डले कार्यं कुर्वन्‍ती अस्ति। अनेन पुरस्कारेण आदृता प्रथमभारतीया भवति इयम्।

Tuesday, May 26, 2020

यात्रा नियन्त्रणे समाश्वासः, यू.ए.ई. सामान्यावस्थायां प्रत्यागच्छति।
     दुबई> यु.ए.ई. मन्दं सामान्यावस्थां प्रति आगच्छति। तदर्थम् दुबय्यां यात्रा नियन्त्रणे समाश्वासः प्रदत्तः। बुधवासरतः प्रभाते ६वादनतः रात्रौ ११वादनपर्यन्तं बहिः गन्तुं नियन्त्रणं नास्ति। औद्यमिकसंस्थानाः, जनजीवितं च सामान्य- अवस्थायाम् आनयितुमेव एमिरेट्स् उद्दिश्यति। धनकार्यमण्डले कोरोणा रोगाणुना सृष्टं समस्यायाः परिहारं लक्षीकृत्य भवति नूतनाः निर्देशाः।
    'अमर्तषील्' केन्द्राः सामान्यसमयक्रममनुसृत्य उद्घाटयेयुः। अल्पशो वा बहुशो वा विक्रेतृभ्यः साधारणरीत्या प्रवर्तयेत्। प्राथमिकस्तरस्य चिकित्सालयानां प्रवर्तनानुमतिः दत्ता। लघुशस्त्रक्रिया अपि अत्र कर्तुं शक्यते। शिशोः अध्ययनानुगुण-चिकित्सा-केन्द्राणां साधारणरीत्या प्रवर्तनाय अनुज्ञा अस्ति। कायपालन-केन्द्रेभ्यः, चलनचित्र-शालाभ्यः प्रवर्तनानुमतिः अस्ति। शारीरिकदूरं पालयित्व एव अत्र जनानां प्रवेशः। मुखावरणं आवश्यकं च। निश्चितहोराभ्यन्तरे  अणुनाशनम् करणीयमिति निर्बन्धः अस्ति।
दुबई व्योमयाननिलयं प्रति विदेशेभ्यः  समागतान् यात्रिकान् स्वीकर्तुं सज्जीकृतः। विदेशेषु आगतवन्तः निश्चयेन १४दिनानि यावत् एकान्तवासः पालनीयः। ६०वयः उपरि जनाः,१२वयः अधः शिशुः च बहिर्गमनं न करणीयम्।
     सौदि अरेब्यायामपि नियन्त्रणेषु गुरुवासरतः क्रमेण समाश्वासः भविष्यति। सामान्य-जनान् दैनं दिनजीवने प्रत्यागन्तुं प्रारम्भाणि प्रवर्तनानि सौदिराष्ट्रेण क्रियन्ते।

Monday, May 25, 2020

कोविड् चिकित्सार्थं केरलस्य स्वास्थ्य सेवकानां सेवनम् महाराष्ट्रेण  अपेक्षितम्।
        मुंबई>कोविड् रोगाणुव्यापनम्  अनियन्त्रित रूपेण वर्धिते साहचर्ये कोविड् चिकित्सार्थं केरलात् वैद्यानां, अनुवैद्यानां च साहाय्यम्  महाराष्ट्र सर्वकारेण अपेक्षितम्।
एतदर्थं महाराष्ट्र स्वास्थ्यशिक्षायाः सूत्रधारः टी.पी.लहाने स्वास्थ्य मन्त्रिणी के.के.शैलजायै पत्रं प्रेषितवान्।
     कुशलान्  ५० वैद्यान् १००अनुवैद्यान् च प्रेषणीयम्  इत्यस्ति महाराष्ट्रस्य प्रार्थना। मुंबई, पूने इत्यादि नगरयोः केरलस्य स्वास्थ्यप्रवर्तकान् विन्यस्तुं महाराष्ट्र सर्वकारः उद्दिश्यते।
ताना नगरात् रविवासरे सायं काले प्रस्थितुं निश्चितस्य श्रमिक् रेलयानस्य यात्रां  कैरलसर्वकारस्य प्रतिषेधेन अन्तिमहोरायां स्तगितम् अभवत्I यात्रिकेभ्यः ई-पास् नास्ति, एकान्तवासगृहाणि आवश्यकतानुसारं सज्जीकर्तुम् अधिकः समयः आवश्यकः इति केरलं महाराष्ट्रं प्रति अभ्यर्थितम्। विगते २५ घण्टान्तरे ३०४१ जनाः महाराष्ट्र राज्ये कोविड् महाव्याधिना  बाधिताः। एवं राज्यस्य कोविड् रोगबाधितानां संख्या ५०००० अतीतः। मरणसंख्या तु १६३५ इति अवर्धत। प्रतिदिनं रोगबाधितानां तथा मृतानां संख्या वर्धिते साहचर्ये एव केरलराज्यस्य साहाय्यमपि महाराष्ट्रेण अपेक्षितम्।
चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते-नासा।
      वाषिङ्टण्> नाससंस्थया चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते। तदर्थं परीक्षणाध्ययनाय मानवान् आह्वयते नासया। अष्टमासपर्यन्तं एकान्तवासं कारयित्वा एव अध्ययनं प्रचालयिष्यतेI रष्याराष्ट्रे  तदर्थं एकान्तवसतेः निर्माणं प्रचलतिI  एकान्तगृहे मङ्गलग्रहस्य समानावस्था सज्जीक्रियते। विविधराष्ट्रेभ्यः निर्वाचिताः भविष्यन्ति अध्ययनार्थिनः। निर्वाचनाय अर्हता निर्णीय विज्ञापिता अस्ति। आङ्लेय रष्यभाषयोः प्रवीणाः भवन्तु। 30 - 55 मध्ये भवतु आयुः। पि एच् डि, एम् डि, एम् एस् उपाधिषु एका लब्धा भवन्तुl अथवा सैनिकशिक्षा प्राप्तवन्तः भवन्तु।
विश्वे कोविड्बाधिताः ५५ लक्षमुपगच्छन्ति ; मृत्युसंख्या ३,४६,००० अतीता। 
 > आविश्वं कोविड् व्यापनस्य मानम् आशङ्कायमानं वर्धते। ह्यः अर्धरात्रं यावत् ५४,९१४४८ जनेषु रोगः स्थिरीकृतः। ३,४६,५३५ जनाः मृताश्च। गते २४ होराभ्यन्तरे ६६,६३५ जनेषु रोगः दृढीकृतः १९२८ जनाः मृत्युवशं गताश्च। रोगमुक्तिः इतःपर्यन्तं २२,८७,४१४ जनानामस्ति। 
  रोगबाधिनानां संख्यायाम् अमेरिक्का अग्रिमस्थाने वर्तते - १६,७६,४६० रोगबाधिताः। रविवासरे एव ९६३२ जनेषु रोगः स्थिरीकृतः। 
  द्वितीयस्थाने ब्रसील् राष्ट्रं तिष्ठति। ३,५२,७४० जनाः तत्र रोगबाधिताः अभवन्। २४ होराभ्यन्तरे ५३५० जनान् रोगः अबाधत। तृतीयस्थाने रूस् राष्ट्रं वर्तते - ३,४४,४८०। 
  भारते इतःपर्यन्तं १,३१,८६८ जनेषु रोगः स्थिरीकृतः। मृत्युसंख्या ३,८६७ अभवत्। ५४,४४१ जनाः रोगमुक्ताः अभवन्।

Sunday, May 24, 2020

'गगनयान्' परियोजना पुनरारब्धा।
     बङ्गलुरु> ऐ एस् आर् ओ संस्थायाः 'गगनयान्' इति स्वप्नपरियोजनायाः प्रारम्भप्रवर्तनानि पुनरारब्धानि। कोविड्१९ व्यापनस्य सन्दर्भे समापितः बहिराकाशसञ्चारिणां परिशीलनकार्यक्रमः एव रष्यदेशस्य रोस्कोमोस् नामके बहिराकाशगवेषणकेन्द्रे पुनरारब्धः वर्तते। दौत्याय सज्जीकुर्वतां  चतुर्णां भारतीयानां बहिराकाशसञ्चारिणां परिशीलनं पुनरारब्धम् इति कोस्मोस् अधिकृतैः सूचितम्। चत्वारः अपि आरोग्यसम्पन्नाः इत्यपि अधिकृतैः सूचितम्। आवश्यकसुरक्षाक्रमीकरणानि स्वीकृतानि वर्तन्ते च। बहिराकाशवाहनस्य नियन्त्रणं, विषयसम्बन्धं ज्ञानं, बहिराकाशगतिनिर्णयः इत्यादिषु अंशेष्वेव मुख्यं परिशीलनम्। २०२० फेब्रुवरिमासस्य दशमदिनाङ्के परिशीलनम् आरब्धमासीत्। रष्यदेशस्थं परिशीलनानन्तरं भारते अपि परिशीलनं पूर्तीकरणीयम्। ततः परमेव गगनयानयात्रा आरभ्यते इति ऐ एस्‌ आर् ओ अविशदयत्।
भारते केषुचिद्राज्येषु कोविड् नियन्त्रणातीतम्। 
चेन्नै > भारते कोविड् रोगबाधा केषुचित् राज्येषु इतःपर्यन्तं  नियन्त्रणातीतं वर्तते। महाराष्ट्रं, गुजरात्, तमिल्नाट्, मध्यप्रदेशः, दिल्ली उत्तरप्रदेशः, राजस्थानं पश्चिमबङ्गाल् इत्येतेषु राज्येषु रोगबाधा मरणानि च अनुवर्तन्ते। 
  विविधेषु राज्येषु रोगबाधितानां संख्या , कोष्ठके मृत्युसंख्या । महाराष्ट्रं - ४४,५८२ [१५१७] , गुजरात् - १३,२७३ [८०२] ,तमिल्नाट् - १५,५१२ [१०३], दिल्ली - १२,९१० [२३१] , मध्यप्रदेशः - ६१७० [२७२], राजस्थानं - ६६५७ [१५६], उत्तरप्रदेशः - ५७३५ [१५२], पश्चिमबङ्गाल् - ३३३२ [२६५] ।
  आन्ध्रप्रदेशः, बिहार, कर्णाटकं, पञ्चाब् इत्येतेषु राज्येषु कोविड्रोगिणः द्विसहस्रमतीताः। केरले रोगबाधिताः ७९४, मृत्यवः ४ च भवन्ति। 
  मुम्बई, चेन्नै, दिल्ली, अहम्मदाबाद् इत्यादिषु नगरेषु कोविड्बाधा नियन्त्रणातीता वर्तते।
केरले कोविड्रोगिणां संख्या उद्गच्छति। 
कोच्ची > कोविड्रोगसंक्रमणनियन्त्रणे विश्वादर्शभूते केरले कतिपयदिनैः रोगिणां संख्या उद्गच्छति। रोगिषु बहुभूरिणः स्वराज्यं प्रत्यागतवन्तः प्रवासिजनाः इतराराज्येभ्यः आगतवन्तः च। सम्पर्केण रोगबाधिताः तारतम्येन न्यूनातिन्यूनमिति आश्वासजनकं वर्तते। 
  ह्यः ६२ जनेषु रोगः स्थिरीकृतः। १८ विदेशादागतवन्तः, ३१ राज्यान्तरेभ्य आगताश्च। सम्पर्केण १३ जनाः रोगिणः अभवन्। तेषु ७ स्वास्थ्यप्रवर्तकाः।  अनेन दिनद्वयेन १०४ जनाः रोगबाधिताः अभवन्। 
  २७५ जनाः इदानीम् आतुरालयेषु चिकित्सायां वर्तन्ते। विदेशेभ्यः इतरराज्येभ्यः प्राप्तान् जनान् एकान्तवासाय नियुज्य निरीक्षितुं शक्यते इत्यतः रोगव्यापनसंख्या नियन्त्रणविधेया अस्ति।
उम्पुण् चक्रवातः - बङ्गालराज्ये सैन्यस्य सेवनम्।
         कोल्कत्ता> उम्पुण् चक्रवातस्य आक्रमणेन दुरितमनुभवति बङ्गालराज्ये रक्षाप्रवर्तनाय सैन्यं विन्यस्य केन्द्रसर्वकारः। बङ्गालस्य मुख्यमन्त्रिण्याः ममता बानर्जिमहोदयायाः प्रार्थनां परिगण्य एव केन्द्रसर्वकारेण निर्णयोऽयं स्वीकृतः वर्तते। सैन्यस्य पञ्च संघाः एव सेवनाय आगताः वर्तन्ते। अधुना एन्‌ डि आर् एफ् विभागस्य दश संघाः बङ्गाले सेवनं कुर्वन्तः सन्ति।  स्थितिगतीः निर्णेतुं गतदिने प्रधानमन्त्रिणा नरेन्द्रमोदिना बङ्गालराज्यं सन्दर्शितं, तदा अधिकसाहाय्यं सम्बन्ध्य ममता बानर्जिमहोदयया अभ्यर्थितम् आसीत्।

Saturday, May 23, 2020

चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते-नासा। 
        वाषिङ्टण्> नाससंस्थया चन्द्रेमण्डलं तथा मङ्गलग्रहं प्रति मानवं प्रेषयिष्यते। तदर्थं परीक्षणाध्ययनाय मानवान् आह्वयते नासया। अष्टमासपर्यन्तं एकान्तवासं कारयित्वा एव अध्ययनं प्रचालयिष्यतेI रष्याराष्ट्रे  तदर्थं एकान्तवसतेः निर्माणं प्रचलतिI  एकान्तगृहे मङ्गलग्रहस्य समानावस्था सज्जीक्रियते। विविधराष्ट्रेभ्यः निर्वाचिताः भविष्यन्ति अध्ययनार्थिनः। निर्वाचनाय अर्हता निर्णीय विज्ञापिता अस्ति। आङ्लेय रष्यभाषयोः प्रवीणाः भवन्तु। 30 - 55 मध्ये भवतु आयुः। पि एच् डि, एम् डि, एम् एस् उपाधिषु एका लब्धा भवन्तुl अथवा सैनिकशिक्षा प्राप्तवन्तः भवन्तु।

Friday, May 22, 2020

पश्चिमबङ्गालराज्याय केन्द्रसर्वकारस्य १००० कोटि रुप्यकाणां धनसाहाय्यम्। 
       उम्पुण् चक्रवातेन दुरितमनुभवते पश्चिमबङ्गालराज्याय केन्द्रसर्वकारपक्षतः १००० कोटि रुप्यकाणां धनसाहाय्यम् प्रख्याप्य प्रधानमन्त्री नरेन्द्रमोदी। दुरन्तकारणेन मृत्युमुपगतां जनानां कुटुम्बाय २ लक्षं रुप्यकाणि, व्रणितेभ्यः ५०००० रुप्यकाणि च समाश्वासधनत्वेन दास्यति इति नरेन्द्रमोदी अवदत्। उम्पुण् चक्रवातेन सञ्जातानां नाशनष्टानां तथा पुनरधिवासप्रवर्तनानां च मूल्यनिर्णयाय अचिरादेव केन्द्रसङ्घं प्रेषयिष्यति। दुरन्तपूर्णेऽस्मिन् सन्दर्भे राष्ट्रं पूर्णतया पश्चिमबङ्गालजनतया सह वर्तते - नरेन्द्रमोदी समाश्वासयत्।
सम्पूर्णपिधानम् - लङ्घनं प्रतिरोद्धुं राज्यसर्वकारेभ्यः केन्द्रगृहमन्त्रालयस्य निर्देशः।

       नवदहली> राष्ट्रे कोरोणभीत्या प्रख्यापितं सम्पूर्णपिधानम् अधुना चतुर्थस्तरं प्रविष्टमस्ति। चतुर्थस्तरेऽस्मिन् काले कठिननियन्त्रणेभ्यः केन्द्रसर्वकारेण सौलभ्यं च दत्तं वर्तते। किन्तु बहुत्र निर्देशानां लङ्घनादिकमपि सञ्जातम्। अतः मार्गनिर्देशानां पालने राज्यसर्वकारैः अतीव श्रद्धा देया इति संसूच्य सर्वेभ्यः मुख्यकार्यदर्शिभ्यः केन्द्रगृहमन्त्रालयेन लेखनं प्रेषितं वर्तते। तीव्रबाधितमण्डलेष्वपि निर्देशानां लड्घनं जातमिति लेखने सूचितं वर्तते। भारते कोविड्१९ बाधितानां संख्या अधुना ११२३५९ अभवत्। अत्र चतुर्विंशतिघण्डाभ्यन्तरे ५६०९ जनेषु कोविड्बाधः स्थिरीकृतः अस्ति। एतावता कोविड्बाधेन ३४३५ जनाः मृताः अभवन्। ६३६२४ जनाः अधुना चिकित्सायां वर्तन्ते।  कोविड्बाधितेषु ४५२९९ जनाः मुक्ताः च अभवन्।

Thursday, May 21, 2020

उम्पुण् चक्रवातः बङ्गालराज्ये अतिशक्तः - मरणसंख्या ७२

     कोल्कत्ता> उम्पुण् चक्रवातः अतिशक्ततया बाधिते बङ्गालराज्ये मरणसंख्या ७२ अधिगता इति मुख्यमन्त्रिणी ममता बानर्जी। सन्दर्भेऽस्मिन् अधिकं केन्द्रसाहाय्यम् आवश्यकमिति सा असूचयत्। प्रधानमन्त्रिणा नरेन्द्रमोदिना बङ्गाराज्यसन्दर्शनं करणीयमित्यपि ममता बानर्जी अवदत्। प्रतिघण्टं १८५ कि.मि भवति चक्रवातस्य वेगः। चक्रवाताक्रमणेन एकलक्षं कोटि रुप्यकाणां नाशः जातः इति मुख्यमन्त्रिणी अवदत्। वृक्षाणां पतनेन बहुत्र सञ्चारमार्गाः अवरुद्धाः सन्ति। कोल्कत्तवैमानिकसङ्केते पूर्णतया जलोपप्लवः बाधितः वर्तते। मृतानां परिवारेभ्यः राज्यसर्वकारेण धनसाहाय्यं प्रख्यापितमस्ति।

Wednesday, May 20, 2020

उम्-पुन् चक्रवातः - पश्चिमबंगाले 12 हताः 5500 गृहाणि भग्नानि।
      कोल्कोत्त> ११०-१२० वेगेन समागतेन  उम्-पुन् चक्रवातेन ५५०० गृहाणि भग्नानि। द्वे स्त्रिये वृक्षपतनेन मृत्युम् उपगते। आहत्य द्वादशजनाः पश्चिमबंगाले मृताःl कोल्कत्ता नगरेपि सौधाः भग्नाः।  पश्चिम बंगालतः ५००००० जनाः ओरीसायाः लक्षं जनाः च सुरक्षितशिबिरं प्रति नीताः सन्ति। राष्ट्रिय दुरन्तनिवारण सेनायाः ४१ सङ्घाः ओरीसा बंगालयोः रक्षाप्रवर्तनाय नियुक्ताः सन्ति। कोविड् अणुबाधायाः व्यापनकाले रक्षाप्रवर्तनानि दुष्‌कराणि इति  सेनाध्यक्षेण एस् एन् प्रधान् इत्याख्येन  पूर्वम् उक्तमासीत्। 
वार्तामुक्तकानि। 
जूण् मासतः २०० वातानुकूलरहितरेल् यानानि।
नवदिल्ली >  आगामिमासस्य प्रथमदिनाङ्कादारभ्य २०० वातानुकूलरहिताः सविशेषाः रेल् यानसेवाःआरब्धुं रेल्मन्त्रालयेन निश्चितम्। यानानां मार्गक्रमः कालक्रमश्च अचिरादेव प्रख्यापयिष्यति। ओण्लैन् आरक्षणमेव भवेत्। 
  अधिनिवासितकर्मकराणां कृते 'श्रमिक्' रेल् यानानां संख्यां युगलीकर्तुमपि निश्चिमस्ति। 
 १० , +२ परीक्षाकेन्द्राणि परिवर्तयितुं सन्दर्भः।
अनन्तपुरी >  पिधानकाले विदूरस्थानेषु बन्धितानां एस् एस् एल् सि , तथा +२ छात्राणां कृते सुविधाप्रदानि परीक्षाकेन्द्राणि ओण्लैन् द्वारा चयितुम् अवसरः। गल्फादि प्रदेशेषु शिक्षां कृतवन्तः छात्राः इदानीं स्वदेशे विद्यन्ते चेत् अत्रैव अनुयोज्येषु स्थानेषु परीक्षां लेखितुं शक्यन्ते। आदेशः अचिरादेव भविष्यतीति सामान्यशैक्षिकनिदेशककार्यालयेन निगदितम्।
भारते कोविड्रोगिणः एकलक्षाधिकषड्सहस्रम्।
नवदिल्ली > भारते गतदिने ५८९० जनेषु कोविड् स्थिरीकृतम्। अनेन रोगिणां संख्या १,०५९८६ इत्युदगच्छत्। आहत्य मृत्युसंख्या तु ३,२१२। 
  महाराष्ट्रे रोगबाधिताः ३७,१५८ अभवन्। गुजराते तमिल्नाटे च विषाणुबाधितानां संख्या प्रतिराज्यं १२,००० अतीता। आभारतं ४०,८५६ रोगममुक्ताः जाताः। 
केरले अधिकानि शैथिल्यानि। 
अनन्तपुरी > पिधानस्य चतुर्थसोपाने प्रख्यापिते केरलं केन्द्रशासनस्य मार्गरेखामाधारीकृत्य अधिकानि शैथिल्यानि अनुमोदितानि। जनपदेषु आभ्यन्तरबस् यानसेवा निबन्धनाभिः आरब्धा। सुवर्णाभरणशालाः वस्त्रशालाः इत्यादयः उद्घाटयिष्यन्ति।
उम्-पुन् चक्रवातः तीरं प्राप्तः। शक्ता वृष्टिः सागरजलोद्गमनं च अनुवर्तेते।
       नवदिल्ली> वङ्ग समुद्रस्य उतरपश्चिमभागे उत्पन्नः उन् पुन् चक्रवातः वङ्गतीरं प्राप्तः। अद्य मध्याह्नानन्तरं २ः३० वादनतः तीरभागेषु वातः वाति। चत्वारहोरात्मकः भविष्यति वातस्य प्रभावः इति वातावरणनिरीक्षण- केन्द्रेण निगदितम्। १९० कि.मी वेगेन भवति इदानीं वातस्य वीजनम्।