OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 22, 2020

सम्पूर्णपिधानम् - लङ्घनं प्रतिरोद्धुं राज्यसर्वकारेभ्यः केन्द्रगृहमन्त्रालयस्य निर्देशः।

       नवदहली> राष्ट्रे कोरोणभीत्या प्रख्यापितं सम्पूर्णपिधानम् अधुना चतुर्थस्तरं प्रविष्टमस्ति। चतुर्थस्तरेऽस्मिन् काले कठिननियन्त्रणेभ्यः केन्द्रसर्वकारेण सौलभ्यं च दत्तं वर्तते। किन्तु बहुत्र निर्देशानां लङ्घनादिकमपि सञ्जातम्। अतः मार्गनिर्देशानां पालने राज्यसर्वकारैः अतीव श्रद्धा देया इति संसूच्य सर्वेभ्यः मुख्यकार्यदर्शिभ्यः केन्द्रगृहमन्त्रालयेन लेखनं प्रेषितं वर्तते। तीव्रबाधितमण्डलेष्वपि निर्देशानां लड्घनं जातमिति लेखने सूचितं वर्तते। भारते कोविड्१९ बाधितानां संख्या अधुना ११२३५९ अभवत्। अत्र चतुर्विंशतिघण्डाभ्यन्तरे ५६०९ जनेषु कोविड्बाधः स्थिरीकृतः अस्ति। एतावता कोविड्बाधेन ३४३५ जनाः मृताः अभवन्। ६३६२४ जनाः अधुना चिकित्सायां वर्तन्ते।  कोविड्बाधितेषु ४५२९९ जनाः मुक्ताः च अभवन्।

Thursday, May 21, 2020

उम्पुण् चक्रवातः बङ्गालराज्ये अतिशक्तः - मरणसंख्या ७२

     कोल्कत्ता> उम्पुण् चक्रवातः अतिशक्ततया बाधिते बङ्गालराज्ये मरणसंख्या ७२ अधिगता इति मुख्यमन्त्रिणी ममता बानर्जी। सन्दर्भेऽस्मिन् अधिकं केन्द्रसाहाय्यम् आवश्यकमिति सा असूचयत्। प्रधानमन्त्रिणा नरेन्द्रमोदिना बङ्गाराज्यसन्दर्शनं करणीयमित्यपि ममता बानर्जी अवदत्। प्रतिघण्टं १८५ कि.मि भवति चक्रवातस्य वेगः। चक्रवाताक्रमणेन एकलक्षं कोटि रुप्यकाणां नाशः जातः इति मुख्यमन्त्रिणी अवदत्। वृक्षाणां पतनेन बहुत्र सञ्चारमार्गाः अवरुद्धाः सन्ति। कोल्कत्तवैमानिकसङ्केते पूर्णतया जलोपप्लवः बाधितः वर्तते। मृतानां परिवारेभ्यः राज्यसर्वकारेण धनसाहाय्यं प्रख्यापितमस्ति।

Wednesday, May 20, 2020

उम्-पुन् चक्रवातः - पश्चिमबंगाले 12 हताः 5500 गृहाणि भग्नानि।
      कोल्कोत्त> ११०-१२० वेगेन समागतेन  उम्-पुन् चक्रवातेन ५५०० गृहाणि भग्नानि। द्वे स्त्रिये वृक्षपतनेन मृत्युम् उपगते। आहत्य द्वादशजनाः पश्चिमबंगाले मृताःl कोल्कत्ता नगरेपि सौधाः भग्नाः।  पश्चिम बंगालतः ५००००० जनाः ओरीसायाः लक्षं जनाः च सुरक्षितशिबिरं प्रति नीताः सन्ति। राष्ट्रिय दुरन्तनिवारण सेनायाः ४१ सङ्घाः ओरीसा बंगालयोः रक्षाप्रवर्तनाय नियुक्ताः सन्ति। कोविड् अणुबाधायाः व्यापनकाले रक्षाप्रवर्तनानि दुष्‌कराणि इति  सेनाध्यक्षेण एस् एन् प्रधान् इत्याख्येन  पूर्वम् उक्तमासीत्। 
वार्तामुक्तकानि। 
जूण् मासतः २०० वातानुकूलरहितरेल् यानानि।
नवदिल्ली >  आगामिमासस्य प्रथमदिनाङ्कादारभ्य २०० वातानुकूलरहिताः सविशेषाः रेल् यानसेवाःआरब्धुं रेल्मन्त्रालयेन निश्चितम्। यानानां मार्गक्रमः कालक्रमश्च अचिरादेव प्रख्यापयिष्यति। ओण्लैन् आरक्षणमेव भवेत्। 
  अधिनिवासितकर्मकराणां कृते 'श्रमिक्' रेल् यानानां संख्यां युगलीकर्तुमपि निश्चिमस्ति। 
 १० , +२ परीक्षाकेन्द्राणि परिवर्तयितुं सन्दर्भः।
अनन्तपुरी >  पिधानकाले विदूरस्थानेषु बन्धितानां एस् एस् एल् सि , तथा +२ छात्राणां कृते सुविधाप्रदानि परीक्षाकेन्द्राणि ओण्लैन् द्वारा चयितुम् अवसरः। गल्फादि प्रदेशेषु शिक्षां कृतवन्तः छात्राः इदानीं स्वदेशे विद्यन्ते चेत् अत्रैव अनुयोज्येषु स्थानेषु परीक्षां लेखितुं शक्यन्ते। आदेशः अचिरादेव भविष्यतीति सामान्यशैक्षिकनिदेशककार्यालयेन निगदितम्।
भारते कोविड्रोगिणः एकलक्षाधिकषड्सहस्रम्।
नवदिल्ली > भारते गतदिने ५८९० जनेषु कोविड् स्थिरीकृतम्। अनेन रोगिणां संख्या १,०५९८६ इत्युदगच्छत्। आहत्य मृत्युसंख्या तु ३,२१२। 
  महाराष्ट्रे रोगबाधिताः ३७,१५८ अभवन्। गुजराते तमिल्नाटे च विषाणुबाधितानां संख्या प्रतिराज्यं १२,००० अतीता। आभारतं ४०,८५६ रोगममुक्ताः जाताः। 
केरले अधिकानि शैथिल्यानि। 
अनन्तपुरी > पिधानस्य चतुर्थसोपाने प्रख्यापिते केरलं केन्द्रशासनस्य मार्गरेखामाधारीकृत्य अधिकानि शैथिल्यानि अनुमोदितानि। जनपदेषु आभ्यन्तरबस् यानसेवा निबन्धनाभिः आरब्धा। सुवर्णाभरणशालाः वस्त्रशालाः इत्यादयः उद्घाटयिष्यन्ति।
उम्-पुन् चक्रवातः तीरं प्राप्तः। शक्ता वृष्टिः सागरजलोद्गमनं च अनुवर्तेते।
       नवदिल्ली> वङ्ग समुद्रस्य उतरपश्चिमभागे उत्पन्नः उन् पुन् चक्रवातः वङ्गतीरं प्राप्तः। अद्य मध्याह्नानन्तरं २ः३० वादनतः तीरभागेषु वातः वाति। चत्वारहोरात्मकः भविष्यति वातस्य प्रभावः इति वातावरणनिरीक्षण- केन्द्रेण निगदितम्। १९० कि.मी वेगेन भवति इदानीं वातस्य वीजनम्।
एष्या भूखण्डेषु वेगेन कोरोणा व्यापितं राष्ट्रं भारतम्I 
     नवदिल्ली> भारते कोरोणा वैराणुग्रस्थाः लक्षम् अतीताः।  एष्य भूखण्डेषु वेगेन कोरोणा व्यापितं राष्ट्रं भारतं भवति इत्यस्ति नूतनम् आवेदनम्। राष्ट्रे पिधान-नियन्त्रणादिकं लघूकृत्य  आर्थिकप्रयत्नानि समारब्धे काले भवति ईदृशम् आवेदनम्। 1,01,328 जनाः रोगग्रस्तानां पट्टिकायां सन्ति। त्रिसहस्रात् परं जनाः मृताःl ब्लूम् बेर्ग् इत्यस्य कोरोणावैराणु अनुधावनाङ्कानुसारं गत सप्ताहे रोगग्रस्थतामानकं प्रतिशतं 28 इति वर्घितम्। 42,125 रोगबाधिताः  903 मृताः इति आवेदिते पाकिस्थाने  रोगग्रस्थतामानकं प्रतिशतं 19 इति आवेदितम् अस्ति।

Tuesday, May 19, 2020

उम्पुण् चक्रवातः शक्तिम् आर्जितवान्I अति तीव्रशक्त्या तीरं प्राप्स्यते इति वातावरण-निरीक्षणकेन्द्रम्। पूर्वोत्तर राज्येषु अतीव-जाग्रता- निर्देशः ज्ञापितः।
         कोल्कत्त> बङ्गाल् समुद्रे उम्पुण् चक्रवातः  तीव्रशक्त्तिं प्राप्नोति। २७५ कि.मी अस्ति अस्य वेगःI श्वः मध्याह्नेन वातः तीरं प्राप्स्यते इति वातावरण-निरीक्षणकेन्द्रेण उच्यते।   पूर्वोत्तर राज्येषु अतीव-जाग्रता-निर्देशः ज्ञापितः अस्ति। इदानीं भारतस्य पूर्वतीरस्य समान्तर रीत्या पूर्वोत्तर दिशि भवति वातस्य सञ्चारपथः। पश्चिम-बंगालं, आन्ध्राप्रदेशः, ओडीषा राज्येषु वातः इदानीं वाति। पश्चिम-बंगालः ओडीषा राज्याभ्यां जनाः सुरक्षितस्थानं  प्रति नयन्तः सन्ति। दुरन्तनिवारण-सेनायाः ३७ सङ्घाः इदानीं विन्यस्थाः सन्ति।
पलायनस्य अनुस्यूतप्रवाहसाक्षीभूता राजधानिनगरी। 
पलायनाय यतितः अधिनिवासितकर्मकरपरिवारः आरक्षकनिरुद्धः सन् सेतुस्तम्भस्य अधः विश्राम्यति। 
 
 नवदिल्ली >  इतरराज्यकर्मकराणां पलायनेन  राजधाननगरी दिल्ली निरुद्धश्वासा वर्तते। दशसहस्रशः जनाः उत्तरप्रदेशः, बिहारः , मध्यप्रदेशः इत्यादिस्थान् स्वग्रामान् गन्तुं बस् यानानि प्रतीक्ष्यमाणाः दिल्ल्याः सीमाप्रदेशेषु सम्भूयमानाः सन्ति। केचित्तु धनविनष्टाः तीव्रं ग्रीष्मातपम् अनालक्ष्यमाणाः बहुयोजनादूरे वर्तमानान् ग्रामान् लक्ष्यीकृत्य पदसञ्चलननिश्चेन वर्तन्ते। प्रस्थिताः केचन आरक्षकैः निरुद्धाः। 
  सीमाजनपदे गासियाबादे वर्तमानं रामलीलाक्रीडाङ्कणं 'श्रमिक्' रेल् यानान्याश्रित्य स्वदेशं गन्तुमिच्छुभिः कर्मकरैः निर्भरमस्ति। 
  शतशः कर्मकराणां पलायने पूर्वदिल्लीस्थं 'मयूरविहारं' ह्यः साक्षीभूतमभवत्। तीव्रातपे श्रान्ताः बहवः मेट्रोस्तम्भानां निस्थानानां चाधः अभयं प्राप्तवन्तः। एकैकशः संघशश्च पद्भ्यां चरतां कर्मकराणां दृश्यं  दुःखदं भवति।

Monday, May 18, 2020

कोविडस्य उत्भवस्थानम् अवगन्तव्यम्, पक्षरहितान्वीक्षणं वाञ्चन्ति विश्वराष्ट्राणि।
       जनीव> कोविड् बाधा परिहाराय  विश्वस्वास्थ्यसंस्थाया कृतान्  प्रक्रमान्  अधिकृत्य स्वतन्त्रान्वेषणम् आवश्यकम् इति ६२ राष्ट्राणि | ओस्ट्रेलिय यूरोप्यन् यूणियन् च प्रथमतया अन्वीक्षणं वाञ्चितौ। अद्य समारब्धे ७३ तमे विश्वस्वास्थ्यमेलने अन्वीषणाय संयुक्तापेक्षा (परिहारपत्रं) दास्यन्ति। कोविडस्य उत्भवस्थानम्। विषाणोः व्यापनं, प्रतिरोधप्रक्रमान् च अधिकृत्य स्वास्थ्य-संस्थया कृतानां प्रवर्तनानां समग्रान्वीषणं च अवश्यकं इति परिहारपत्रे लिखितम् अस्ति। 

Sunday, May 17, 2020

आत्मनिर्भरभारताभियानम् - पञ्चमस्तरप्रख्यापनम्।
        नवदहली> आत्मनिर्भरभारताभियाननामिकायाः आर्थिकोत्तेजक-परियोजनायाः पञ्चमं तथा अन्तिमं च विशदीकरणं धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। स्वाश्रयभारतनिर्माणं परियोजनायाः अस्याः मुख्यं लक्ष्यं वर्तते इति धनमन्त्रिणी अवदत्। तदर्थं राष्ट्रस्य समस्तविभवानाम् उपयोग: कार्यः इति सा अवदत्। प्रधानतया ७ मण्डलानि आधारीकृत्यैव अन्तिमे प्रख्यापने प्रामुख्यं दत्तं दृश्यते। देशीयग्रामीणकर्मप्रदानपरियोजना, आरोग्यमण्डलं, व्यापारः, व्यापारसङ्‌घनियमः, व्यापारारम्भाय कल्पितव्यवस्थानां सरलीकरणं, राज्येभ्यः ऋणत्वेन दीयमानं धनसाहाय्यम् इत्यादिषु सप्तसु मण्डलेषु अद्‌य प्रख्यापनमभवत्। केन्द्रसर्वकारेण ८.१९ कोटिजनेभ्यः धनवितरणं कृतम्। ६.८१ कोटि पाचकवातकस्तम्भानां वितरणं तथा जन्धनसुविधाद्वारा २० कोटिरुप्यकाणां  वितरणं च कृतं वर्तते। आरोग्यमण्डले १५००० कोटिरुप्यकाणां वितरणं कृतम्। राज्येभ्यः ऋणत्वेन दीयमानं धनसाहाय्यं ५% इति वर्धितम्। शैक्षिकमण्डले साङ्केतिकविद्यायाः उपयोगः कार्यक्षमतया क्रियते, राष्ट्रस्य सर्वकारनियन्त्रणविधेयानां सामान्यस्तरीयस्थापनानां संख्या न्यूनीक्रियते, देशीयग्रामीणकर्मप्रदानपरियोजनायाः कृते ४०००० कोटिरुप्यकाणाम् अधिकधनसाहाय्यं च प्रख्यापितेषु अंशेषु प्राधान्यमावहन्ति।
जन्मदेशं प्रतिगमनं मृत्युयात्रा अभूत्। 
१५ अधिनिवासितकर्मकराः ट्रक् यानदुर्घटनायां मृताः। 
औरय्या  >  उत्तरप्रदेशस्थे औरय्या - काण्पुरराष्ट्रियमार्गे अधिनिवासितकर्मकरयुक्तं ट्रक् यानं स्थगितभारवाहनेन सह घट्टनेन २५ कर्मकराः मृताः। ४० आहताः। आहतेषु १४ कर्मकराणामवस्था गुरुतरा वर्तते। शनिवासरे उषसि त्रिवादने आसीदियं दारुणा दुर्घटना। 
  दिल्लीतः मध्यप्रदेशं गतवदासीत् भारवाहनम्। अस्मिन्नपि पलायमानाः कर्मकराः आसन्। किन्तु विश्रान्त्यर्थं मार्गपार्श्वे स्थगितमासीत्। राजस्थानात् उपपञ्चाशत् अधिनिवासितकर्मकरैः युक्तं ट्रक् यानं स्थगितं भारवाहनं प्रति घट्टितमासीत्। झार्खण्डः- पश्चिम वंग स्वदेशीयाः कर्मकराः आसन् ट्रक् याने।

Saturday, May 16, 2020

आत्मनिर्भरभारताभियानम् - चतुर्थस्तरप्रख्यापनम्। 
     नवदहली> प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितस्य आत्मनिर्भर-भारताभियान-नामिकायाः परियोजनायाः चतुर्थस्तरप्रख्यापनम् अद्य धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। स्वयंपर्याप्तभारताय कल्करी-धातु-व्योमयान-प्रतिरोध -केन्द्रशासनप्रदेशेभ्यः विद्युद्वितरणम् इत्येवम् अष्टविधेभ्यः मण्डलेभ्यः प्रामुख्यं दीयमानं भवति अद्यतन प्रख्यापनम्। आवश्यक-परिष्करणैः पारिस्थितिकोत्तेजनेन सह च कर्मणाम् अवसरान् वर्धयितुं तद्वारा विकसनं संवर्धयितुं च चतुर्थस्तर-प्रख्यापनं प्रामुख्यं ददाति। सार्वजनीन -प्रतिबन्धान् तर्तुं भारतस्य स्वयंपर्याप्त-क्षमतायाः शाक्तीकरणं केन्द्रसर्वकारस्य मुख्यं लक्ष्यं भवति, एवं भारतस्य विश्वनिक्षेपकमैत्र्याः वर्धनं च लक्ष्यीकृतं वर्तते - धनमन्त्रिणी अवदत्। एवं समस्तेषु मण्डलेषु  सर्वकारनियन्त्रणैः सह निजीयत्व-संस्थानां निक्षेपस्वीकारः क्रियते इत्यपि परियोजनायाः चतुर्थस्तर-प्रख्यापने मुख्यमासीत्।

वार्तामुक्तकानि 
वर्षाकालीनवृष्टिः जूण् ५तमे प्राप्स्यति।
अनन्तपुरी > मण्सूण् वर्षाकालीनवृष्टिः जूण् पञ्चमे दिनाङ्के केरलं प्राप्स्यतीति पर्यावरणनिरीक्षणविभागेन निगदितम्। भारते दक्षिणपश्चिमवर्षाकालस्य प्रथमं स्थलप्राप्तिस्थानं भवति केरलम्। अन्तमान् समुद्रे इदानीं न्यूनमर्दः रूपीकृतः अस्ति। अविलम्बेन सः 'अम्फान्' नामकवात्या भविष्यति। एतत् वर्षाकालागमनाय अनुयुक्तं भवतीति पर्यावरणविभागस्य निगमनम्। 
 भारते कोविड्मरणानि २,४६९।
नवदिल्ली >   कोविड्बाधया भारते इतःपर्यन्तं २,४६९ जनाः परलोकं प्राप्ताः। ह्यः शतं जनाः मृताः। रोगबाधितानां संख्या ८१,९७० इति उदगच्छत्। २७,९२० जनाः रोगमुक्ताः अभवन्। रोगमुक्तेः मानं ३४.०६ इत्यस्तीति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। 
 ९, १० कक्ष्यासु कलासंयोजितशिक्षाम् अनिवार्यं कृत्वा सिबिएस्सि। 
नवदिल्ली >  राष्ट्रे ९, १० कक्ष्यासु आयोजनरूपेण [Project] कलासंयोजितशिक्षा सि बि एस् सि संस्थया अनिवार्या कृता। पूर्वोक्तकक्ष्ययोः छात्राः प्रतिविषयं दृश्य-वेदिकासंम्बन्धीनि कलारूपाणि संयोज्य आयोजनाः कार्याः। प्रथमायाः आरभ्य अष्टमीकक्ष्यापर्यन्तं अयं परिष्कारः न अनिवार्यः अपितु प्रोत्साहः करणीयः। भारतस्य कलासांस्कृतिक पारम्पर्यम् अवबोधयितुमुपयुज्यमाने अस्मिन् परिष्कारे एकैकं राज्यम् इतरराज्याणां कलारूपाणि संयोज्य एव आयोजनाः कार्या इति निर्दिष्टमस्ति।
कोरोणप्रतिरोधः - भारताय विश्ववित्तकोशपक्षतः  पुनरपि धनसाहाय्यम्।

    नवदहली> कोरोणप्रतिरोधप्रवर्तनेभ्यः भारताय विश्ववित्तकोशपक्षतः पुनरपि १०० कोटिडोलर् धनसाहाय्यम्। पूर्वं १०० कोटिडोलर् धनसाहाय्यम् प्रख्यापितमासीत्। केन्द्रसर्वकारस्य सामूहिक-सुरक्षापरियोजनानां कृते एव धनसाहाय्यम्। विश्ववित्तकोशेन कोरोणबाधितेभ्यः राष्ट्रेभ्यः ७५०० कोटिडोलर् धनसाहाय्यं प्रख्यापितं वर्तते। रोगनिरीक्षणोपकरणानां तथा अन्येषां प्रतिरोधप्रवर्तनानां च कृते धनविनियोगः कार्यः। सम्पूर्णपिधानसहितैः नियन्त्रणैः सञ्जाताम् आर्थिकीं दुरवस्थां परिहर्तुमेव धनसाहाय्यं प्रख्यापितम् इति विश्ववित्तकोशाध्यक्षः जुनैद् अहम्मद् अवदत्।

Friday, May 15, 2020

आत्मनिर्भरभारताभियानम् - तृतीयस्तरप्रख्यापनं धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। 
      नवदहली> आत्मनिर्भरभारताभियानस्य तृतीयस्तरप्रख्यापनं धनमन्त्रिणी निर्मला सीतारामन् सहमन्त्री अनुरागठाकुरः च अकुरुताम्। कृषेः,अनुबन्धमण्डलानां च प्राधान्यं प्रख्यापनेऽस्मिन् मुख्यं वर्तते। प्रतिबन्धानां समस्यानां च तरणाय आवश्यकं साहाय्यं कर्षकेभ्यः दीयतेति धनमन्त्रिणी अवदत्। भक्ष्यसंस्करणं, मत्स्यबन्धनं, जन्तुसंरक्षणम् इत्यादीनां मण्डलानामपि प्रामुख्यं दीयमानः भवति परियोजनायाः तृतीयस्तरः इति धनमन्त्रिणी अविशदयत्। ११ कार्यक्रमाः अद्य विशदीकृताः वर्तन्ते, तेषु अष्टौ कार्यक्रमाः आधारविकसनप्रवर्तनेभ्यः त्रयः तु शासनपरिष्करणप्रर्वर्तनेभ्यः च भवन्ति। 'किसान् सम्मान् निधि ' द्वारा १८००० कोटिरुप्यकाणि,  'फसल् बीमा योजना ' द्वारा ६४०० कोटिरुप्यकाणि च जनेभ्यः दत्तानि, ७४३०० कोटिरुप्यकाणि विभवानाम् आधारमूल्यसम्भरणाय च व्ययीकृतानि - धनमन्त्रिणी अविशदयत्।
वार्तामुक्तकानि।
 १०, ११, १२ कक्ष्यापरीक्षाः २६ आरभ्य।
अनन्तपुरी > कोविड् व्यापनहेतुतः परिवर्तिताः एस् एस् एल् सि[१०] , +१, +२ परीक्षाः मेय् २६ दिनाङ्कात् आरभ्य आयोजयिष्यति। सामाजिकदूरं परिपाल्य एव परीक्षाः। १०, +१, परीक्षाः मध्याह्नात्परं +२ , वि एछ् एस्  ई परीक्षाः प्रभाते च आयोजयिष्यन्ते।
 प्रवासिनां कृते केरलं प्रति ४० विमानसेवाः।
कोच्ची >  विदेशेषु बन्धितान् केरलीयान् स्वदेशमानेतुं द्वितीयसोपाने आहत्य ४० विमानसेवाः करिष्यन्ते। गल्फ् राष्ट्रेभ्यः १६ सेवाः भविष्यन्ति। अमेरिक्का, यूरोप्, भूखण्डयोः विविधराष्ट्रेभ्यः च सेवाः सन्ति। मेय् १६तः २२पर्यन्तं एयर् इन्डिया, एयर् इन्डिया एक्स्प्रेस विमानानि सेवाः करिष्यन्ति।
 "२० संवत्सराणि ; ५ संक्रमणव्याधयः" - चीनं विरुध्य आरोपः।
 वाषिङ्टण् > गतेषु २० संवत्सरेषु चीनराष्ट्रात् आविर्भूय आविश्वं पञ्च संक्रमणव्याधयः व्यापृताः इति यू एस् राष्ट्रियसुरक्षा उपदेष्टुः रोबर्ट् ओब्रियानस्य आरोपः। चीनतः एतादृशाः रोगाः सहनसीमामतिक्रान्ताः, एनं विषयमधिकृत्य विश्वजनानां जाग्रता आवश्यकीति तेनोक्तम्।
 प्रव्राजिका अजयप्राणमाता समाधिं गता।
 अनन्तपुरी > कोल्क्कोत्तास्थं श्रीशारदामठं, रामकृष्ण शारदामिषन् इत्यनयोः भूतपूर्वा आगोलोपाध्यक्षा तथा तृश्शूरस्थ शारदामठस्य अध्यक्षा प्रव्राजिका अजयप्राणमाता [९३] ह्यः मध्याह्ने अनन्तपुर्यां श्रीरामकृष्णमिषन् अातुरालये समाधिं प्राप्ता।  समाध्यन्ताचाराः अद्य  तृश्शूरस्थे मठे सम्पत्स्यन्ते।
  या च श्रीशारदादेव्याः परिचारिका तथा भगिन्याः निवेदितायाः शिष्या च आसीत् भारतीप्राणमाता तस्याः भारतीप्राणमातुः सकाशात् सन्न्यासं स्वीकृत्य आध्यात्मिकजीवनं प्रविष्टा केरलीया सा धन्यम् आध्यात्मिकजीवितं निर्वाह्य एव समाधिं प्राप।
कोरोणा चिकित्साप्रकाराः  फलं प्रदातुं सक्षमो भविष्यति इति विश्वस्वास्थ्यसंस्था। 
    जनीव> विश्वस्य विविधभागेषु अनुवर्तमानाः कोरोणा चिकित्साविधयः  फलं प्रदातुं क्षमाः इति विश्वस्वास्थ्यसंस्थया प्रख्याप्यते। विश्वस्य विविधभागतः सङ्कलितानां आवेदनानाम् सूक्ष्मावलोकनानन्तरं भवति संस्थायाः प्रख्यापनम्। विविधराष्ट्रेषु कोरोणावैराणुं विरुध्य औषधपरीक्षाः प्रचलन्तः सन्ति। मनुष्येष्वपि फलपरीक्षणचिकित्सा प्रारब्धाः अस्ति। किन्तु इतःपर्यन्तं वैराणु रोगनाशकक्षमम् औषधं न लब्धम् इति संस्थायाः प्रवक्तृपक्षतः मार्गरट् हारिस् इत्याख्यया उक्तम्।