OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 20, 2020

एष्या भूखण्डेषु वेगेन कोरोणा व्यापितं राष्ट्रं भारतम्I 
     नवदिल्ली> भारते कोरोणा वैराणुग्रस्थाः लक्षम् अतीताः।  एष्य भूखण्डेषु वेगेन कोरोणा व्यापितं राष्ट्रं भारतं भवति इत्यस्ति नूतनम् आवेदनम्। राष्ट्रे पिधान-नियन्त्रणादिकं लघूकृत्य  आर्थिकप्रयत्नानि समारब्धे काले भवति ईदृशम् आवेदनम्। 1,01,328 जनाः रोगग्रस्तानां पट्टिकायां सन्ति। त्रिसहस्रात् परं जनाः मृताःl ब्लूम् बेर्ग् इत्यस्य कोरोणावैराणु अनुधावनाङ्कानुसारं गत सप्ताहे रोगग्रस्थतामानकं प्रतिशतं 28 इति वर्घितम्। 42,125 रोगबाधिताः  903 मृताः इति आवेदिते पाकिस्थाने  रोगग्रस्थतामानकं प्रतिशतं 19 इति आवेदितम् अस्ति।

Tuesday, May 19, 2020

उम्पुण् चक्रवातः शक्तिम् आर्जितवान्I अति तीव्रशक्त्या तीरं प्राप्स्यते इति वातावरण-निरीक्षणकेन्द्रम्। पूर्वोत्तर राज्येषु अतीव-जाग्रता- निर्देशः ज्ञापितः।
         कोल्कत्त> बङ्गाल् समुद्रे उम्पुण् चक्रवातः  तीव्रशक्त्तिं प्राप्नोति। २७५ कि.मी अस्ति अस्य वेगःI श्वः मध्याह्नेन वातः तीरं प्राप्स्यते इति वातावरण-निरीक्षणकेन्द्रेण उच्यते।   पूर्वोत्तर राज्येषु अतीव-जाग्रता-निर्देशः ज्ञापितः अस्ति। इदानीं भारतस्य पूर्वतीरस्य समान्तर रीत्या पूर्वोत्तर दिशि भवति वातस्य सञ्चारपथः। पश्चिम-बंगालं, आन्ध्राप्रदेशः, ओडीषा राज्येषु वातः इदानीं वाति। पश्चिम-बंगालः ओडीषा राज्याभ्यां जनाः सुरक्षितस्थानं  प्रति नयन्तः सन्ति। दुरन्तनिवारण-सेनायाः ३७ सङ्घाः इदानीं विन्यस्थाः सन्ति।
पलायनस्य अनुस्यूतप्रवाहसाक्षीभूता राजधानिनगरी। 
पलायनाय यतितः अधिनिवासितकर्मकरपरिवारः आरक्षकनिरुद्धः सन् सेतुस्तम्भस्य अधः विश्राम्यति। 
 
 नवदिल्ली >  इतरराज्यकर्मकराणां पलायनेन  राजधाननगरी दिल्ली निरुद्धश्वासा वर्तते। दशसहस्रशः जनाः उत्तरप्रदेशः, बिहारः , मध्यप्रदेशः इत्यादिस्थान् स्वग्रामान् गन्तुं बस् यानानि प्रतीक्ष्यमाणाः दिल्ल्याः सीमाप्रदेशेषु सम्भूयमानाः सन्ति। केचित्तु धनविनष्टाः तीव्रं ग्रीष्मातपम् अनालक्ष्यमाणाः बहुयोजनादूरे वर्तमानान् ग्रामान् लक्ष्यीकृत्य पदसञ्चलननिश्चेन वर्तन्ते। प्रस्थिताः केचन आरक्षकैः निरुद्धाः। 
  सीमाजनपदे गासियाबादे वर्तमानं रामलीलाक्रीडाङ्कणं 'श्रमिक्' रेल् यानान्याश्रित्य स्वदेशं गन्तुमिच्छुभिः कर्मकरैः निर्भरमस्ति। 
  शतशः कर्मकराणां पलायने पूर्वदिल्लीस्थं 'मयूरविहारं' ह्यः साक्षीभूतमभवत्। तीव्रातपे श्रान्ताः बहवः मेट्रोस्तम्भानां निस्थानानां चाधः अभयं प्राप्तवन्तः। एकैकशः संघशश्च पद्भ्यां चरतां कर्मकराणां दृश्यं  दुःखदं भवति।

Monday, May 18, 2020

कोविडस्य उत्भवस्थानम् अवगन्तव्यम्, पक्षरहितान्वीक्षणं वाञ्चन्ति विश्वराष्ट्राणि।
       जनीव> कोविड् बाधा परिहाराय  विश्वस्वास्थ्यसंस्थाया कृतान्  प्रक्रमान्  अधिकृत्य स्वतन्त्रान्वेषणम् आवश्यकम् इति ६२ राष्ट्राणि | ओस्ट्रेलिय यूरोप्यन् यूणियन् च प्रथमतया अन्वीक्षणं वाञ्चितौ। अद्य समारब्धे ७३ तमे विश्वस्वास्थ्यमेलने अन्वीषणाय संयुक्तापेक्षा (परिहारपत्रं) दास्यन्ति। कोविडस्य उत्भवस्थानम्। विषाणोः व्यापनं, प्रतिरोधप्रक्रमान् च अधिकृत्य स्वास्थ्य-संस्थया कृतानां प्रवर्तनानां समग्रान्वीषणं च अवश्यकं इति परिहारपत्रे लिखितम् अस्ति। 

Sunday, May 17, 2020

आत्मनिर्भरभारताभियानम् - पञ्चमस्तरप्रख्यापनम्।
        नवदहली> आत्मनिर्भरभारताभियाननामिकायाः आर्थिकोत्तेजक-परियोजनायाः पञ्चमं तथा अन्तिमं च विशदीकरणं धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। स्वाश्रयभारतनिर्माणं परियोजनायाः अस्याः मुख्यं लक्ष्यं वर्तते इति धनमन्त्रिणी अवदत्। तदर्थं राष्ट्रस्य समस्तविभवानाम् उपयोग: कार्यः इति सा अवदत्। प्रधानतया ७ मण्डलानि आधारीकृत्यैव अन्तिमे प्रख्यापने प्रामुख्यं दत्तं दृश्यते। देशीयग्रामीणकर्मप्रदानपरियोजना, आरोग्यमण्डलं, व्यापारः, व्यापारसङ्‌घनियमः, व्यापारारम्भाय कल्पितव्यवस्थानां सरलीकरणं, राज्येभ्यः ऋणत्वेन दीयमानं धनसाहाय्यम् इत्यादिषु सप्तसु मण्डलेषु अद्‌य प्रख्यापनमभवत्। केन्द्रसर्वकारेण ८.१९ कोटिजनेभ्यः धनवितरणं कृतम्। ६.८१ कोटि पाचकवातकस्तम्भानां वितरणं तथा जन्धनसुविधाद्वारा २० कोटिरुप्यकाणां  वितरणं च कृतं वर्तते। आरोग्यमण्डले १५००० कोटिरुप्यकाणां वितरणं कृतम्। राज्येभ्यः ऋणत्वेन दीयमानं धनसाहाय्यं ५% इति वर्धितम्। शैक्षिकमण्डले साङ्केतिकविद्यायाः उपयोगः कार्यक्षमतया क्रियते, राष्ट्रस्य सर्वकारनियन्त्रणविधेयानां सामान्यस्तरीयस्थापनानां संख्या न्यूनीक्रियते, देशीयग्रामीणकर्मप्रदानपरियोजनायाः कृते ४०००० कोटिरुप्यकाणाम् अधिकधनसाहाय्यं च प्रख्यापितेषु अंशेषु प्राधान्यमावहन्ति।
जन्मदेशं प्रतिगमनं मृत्युयात्रा अभूत्। 
१५ अधिनिवासितकर्मकराः ट्रक् यानदुर्घटनायां मृताः। 
औरय्या  >  उत्तरप्रदेशस्थे औरय्या - काण्पुरराष्ट्रियमार्गे अधिनिवासितकर्मकरयुक्तं ट्रक् यानं स्थगितभारवाहनेन सह घट्टनेन २५ कर्मकराः मृताः। ४० आहताः। आहतेषु १४ कर्मकराणामवस्था गुरुतरा वर्तते। शनिवासरे उषसि त्रिवादने आसीदियं दारुणा दुर्घटना। 
  दिल्लीतः मध्यप्रदेशं गतवदासीत् भारवाहनम्। अस्मिन्नपि पलायमानाः कर्मकराः आसन्। किन्तु विश्रान्त्यर्थं मार्गपार्श्वे स्थगितमासीत्। राजस्थानात् उपपञ्चाशत् अधिनिवासितकर्मकरैः युक्तं ट्रक् यानं स्थगितं भारवाहनं प्रति घट्टितमासीत्। झार्खण्डः- पश्चिम वंग स्वदेशीयाः कर्मकराः आसन् ट्रक् याने।

Saturday, May 16, 2020

आत्मनिर्भरभारताभियानम् - चतुर्थस्तरप्रख्यापनम्। 
     नवदहली> प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितस्य आत्मनिर्भर-भारताभियान-नामिकायाः परियोजनायाः चतुर्थस्तरप्रख्यापनम् अद्य धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। स्वयंपर्याप्तभारताय कल्करी-धातु-व्योमयान-प्रतिरोध -केन्द्रशासनप्रदेशेभ्यः विद्युद्वितरणम् इत्येवम् अष्टविधेभ्यः मण्डलेभ्यः प्रामुख्यं दीयमानं भवति अद्यतन प्रख्यापनम्। आवश्यक-परिष्करणैः पारिस्थितिकोत्तेजनेन सह च कर्मणाम् अवसरान् वर्धयितुं तद्वारा विकसनं संवर्धयितुं च चतुर्थस्तर-प्रख्यापनं प्रामुख्यं ददाति। सार्वजनीन -प्रतिबन्धान् तर्तुं भारतस्य स्वयंपर्याप्त-क्षमतायाः शाक्तीकरणं केन्द्रसर्वकारस्य मुख्यं लक्ष्यं भवति, एवं भारतस्य विश्वनिक्षेपकमैत्र्याः वर्धनं च लक्ष्यीकृतं वर्तते - धनमन्त्रिणी अवदत्। एवं समस्तेषु मण्डलेषु  सर्वकारनियन्त्रणैः सह निजीयत्व-संस्थानां निक्षेपस्वीकारः क्रियते इत्यपि परियोजनायाः चतुर्थस्तर-प्रख्यापने मुख्यमासीत्।

वार्तामुक्तकानि 
वर्षाकालीनवृष्टिः जूण् ५तमे प्राप्स्यति।
अनन्तपुरी > मण्सूण् वर्षाकालीनवृष्टिः जूण् पञ्चमे दिनाङ्के केरलं प्राप्स्यतीति पर्यावरणनिरीक्षणविभागेन निगदितम्। भारते दक्षिणपश्चिमवर्षाकालस्य प्रथमं स्थलप्राप्तिस्थानं भवति केरलम्। अन्तमान् समुद्रे इदानीं न्यूनमर्दः रूपीकृतः अस्ति। अविलम्बेन सः 'अम्फान्' नामकवात्या भविष्यति। एतत् वर्षाकालागमनाय अनुयुक्तं भवतीति पर्यावरणविभागस्य निगमनम्। 
 भारते कोविड्मरणानि २,४६९।
नवदिल्ली >   कोविड्बाधया भारते इतःपर्यन्तं २,४६९ जनाः परलोकं प्राप्ताः। ह्यः शतं जनाः मृताः। रोगबाधितानां संख्या ८१,९७० इति उदगच्छत्। २७,९२० जनाः रोगमुक्ताः अभवन्। रोगमुक्तेः मानं ३४.०६ इत्यस्तीति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। 
 ९, १० कक्ष्यासु कलासंयोजितशिक्षाम् अनिवार्यं कृत्वा सिबिएस्सि। 
नवदिल्ली >  राष्ट्रे ९, १० कक्ष्यासु आयोजनरूपेण [Project] कलासंयोजितशिक्षा सि बि एस् सि संस्थया अनिवार्या कृता। पूर्वोक्तकक्ष्ययोः छात्राः प्रतिविषयं दृश्य-वेदिकासंम्बन्धीनि कलारूपाणि संयोज्य आयोजनाः कार्याः। प्रथमायाः आरभ्य अष्टमीकक्ष्यापर्यन्तं अयं परिष्कारः न अनिवार्यः अपितु प्रोत्साहः करणीयः। भारतस्य कलासांस्कृतिक पारम्पर्यम् अवबोधयितुमुपयुज्यमाने अस्मिन् परिष्कारे एकैकं राज्यम् इतरराज्याणां कलारूपाणि संयोज्य एव आयोजनाः कार्या इति निर्दिष्टमस्ति।
कोरोणप्रतिरोधः - भारताय विश्ववित्तकोशपक्षतः  पुनरपि धनसाहाय्यम्।

    नवदहली> कोरोणप्रतिरोधप्रवर्तनेभ्यः भारताय विश्ववित्तकोशपक्षतः पुनरपि १०० कोटिडोलर् धनसाहाय्यम्। पूर्वं १०० कोटिडोलर् धनसाहाय्यम् प्रख्यापितमासीत्। केन्द्रसर्वकारस्य सामूहिक-सुरक्षापरियोजनानां कृते एव धनसाहाय्यम्। विश्ववित्तकोशेन कोरोणबाधितेभ्यः राष्ट्रेभ्यः ७५०० कोटिडोलर् धनसाहाय्यं प्रख्यापितं वर्तते। रोगनिरीक्षणोपकरणानां तथा अन्येषां प्रतिरोधप्रवर्तनानां च कृते धनविनियोगः कार्यः। सम्पूर्णपिधानसहितैः नियन्त्रणैः सञ्जाताम् आर्थिकीं दुरवस्थां परिहर्तुमेव धनसाहाय्यं प्रख्यापितम् इति विश्ववित्तकोशाध्यक्षः जुनैद् अहम्मद् अवदत्।

Friday, May 15, 2020

आत्मनिर्भरभारताभियानम् - तृतीयस्तरप्रख्यापनं धनमन्त्रिणी निर्मला सीतारामन् अकरोत्। 
      नवदहली> आत्मनिर्भरभारताभियानस्य तृतीयस्तरप्रख्यापनं धनमन्त्रिणी निर्मला सीतारामन् सहमन्त्री अनुरागठाकुरः च अकुरुताम्। कृषेः,अनुबन्धमण्डलानां च प्राधान्यं प्रख्यापनेऽस्मिन् मुख्यं वर्तते। प्रतिबन्धानां समस्यानां च तरणाय आवश्यकं साहाय्यं कर्षकेभ्यः दीयतेति धनमन्त्रिणी अवदत्। भक्ष्यसंस्करणं, मत्स्यबन्धनं, जन्तुसंरक्षणम् इत्यादीनां मण्डलानामपि प्रामुख्यं दीयमानः भवति परियोजनायाः तृतीयस्तरः इति धनमन्त्रिणी अविशदयत्। ११ कार्यक्रमाः अद्य विशदीकृताः वर्तन्ते, तेषु अष्टौ कार्यक्रमाः आधारविकसनप्रवर्तनेभ्यः त्रयः तु शासनपरिष्करणप्रर्वर्तनेभ्यः च भवन्ति। 'किसान् सम्मान् निधि ' द्वारा १८००० कोटिरुप्यकाणि,  'फसल् बीमा योजना ' द्वारा ६४०० कोटिरुप्यकाणि च जनेभ्यः दत्तानि, ७४३०० कोटिरुप्यकाणि विभवानाम् आधारमूल्यसम्भरणाय च व्ययीकृतानि - धनमन्त्रिणी अविशदयत्।
वार्तामुक्तकानि।
 १०, ११, १२ कक्ष्यापरीक्षाः २६ आरभ्य।
अनन्तपुरी > कोविड् व्यापनहेतुतः परिवर्तिताः एस् एस् एल् सि[१०] , +१, +२ परीक्षाः मेय् २६ दिनाङ्कात् आरभ्य आयोजयिष्यति। सामाजिकदूरं परिपाल्य एव परीक्षाः। १०, +१, परीक्षाः मध्याह्नात्परं +२ , वि एछ् एस्  ई परीक्षाः प्रभाते च आयोजयिष्यन्ते।
 प्रवासिनां कृते केरलं प्रति ४० विमानसेवाः।
कोच्ची >  विदेशेषु बन्धितान् केरलीयान् स्वदेशमानेतुं द्वितीयसोपाने आहत्य ४० विमानसेवाः करिष्यन्ते। गल्फ् राष्ट्रेभ्यः १६ सेवाः भविष्यन्ति। अमेरिक्का, यूरोप्, भूखण्डयोः विविधराष्ट्रेभ्यः च सेवाः सन्ति। मेय् १६तः २२पर्यन्तं एयर् इन्डिया, एयर् इन्डिया एक्स्प्रेस विमानानि सेवाः करिष्यन्ति।
 "२० संवत्सराणि ; ५ संक्रमणव्याधयः" - चीनं विरुध्य आरोपः।
 वाषिङ्टण् > गतेषु २० संवत्सरेषु चीनराष्ट्रात् आविर्भूय आविश्वं पञ्च संक्रमणव्याधयः व्यापृताः इति यू एस् राष्ट्रियसुरक्षा उपदेष्टुः रोबर्ट् ओब्रियानस्य आरोपः। चीनतः एतादृशाः रोगाः सहनसीमामतिक्रान्ताः, एनं विषयमधिकृत्य विश्वजनानां जाग्रता आवश्यकीति तेनोक्तम्।
 प्रव्राजिका अजयप्राणमाता समाधिं गता।
 अनन्तपुरी > कोल्क्कोत्तास्थं श्रीशारदामठं, रामकृष्ण शारदामिषन् इत्यनयोः भूतपूर्वा आगोलोपाध्यक्षा तथा तृश्शूरस्थ शारदामठस्य अध्यक्षा प्रव्राजिका अजयप्राणमाता [९३] ह्यः मध्याह्ने अनन्तपुर्यां श्रीरामकृष्णमिषन् अातुरालये समाधिं प्राप्ता।  समाध्यन्ताचाराः अद्य  तृश्शूरस्थे मठे सम्पत्स्यन्ते।
  या च श्रीशारदादेव्याः परिचारिका तथा भगिन्याः निवेदितायाः शिष्या च आसीत् भारतीप्राणमाता तस्याः भारतीप्राणमातुः सकाशात् सन्न्यासं स्वीकृत्य आध्यात्मिकजीवनं प्रविष्टा केरलीया सा धन्यम् आध्यात्मिकजीवितं निर्वाह्य एव समाधिं प्राप।
कोरोणा चिकित्साप्रकाराः  फलं प्रदातुं सक्षमो भविष्यति इति विश्वस्वास्थ्यसंस्था। 
    जनीव> विश्वस्य विविधभागेषु अनुवर्तमानाः कोरोणा चिकित्साविधयः  फलं प्रदातुं क्षमाः इति विश्वस्वास्थ्यसंस्थया प्रख्याप्यते। विश्वस्य विविधभागतः सङ्कलितानां आवेदनानाम् सूक्ष्मावलोकनानन्तरं भवति संस्थायाः प्रख्यापनम्। विविधराष्ट्रेषु कोरोणावैराणुं विरुध्य औषधपरीक्षाः प्रचलन्तः सन्ति। मनुष्येष्वपि फलपरीक्षणचिकित्सा प्रारब्धाः अस्ति। किन्तु इतःपर्यन्तं वैराणु रोगनाशकक्षमम् औषधं न लब्धम् इति संस्थायाः प्रवक्तृपक्षतः मार्गरट् हारिस् इत्याख्यया उक्तम्।
कोरोण विषाणुना पीडितानां समाश्वासाय छात्रा-शिक्षक-रक्षाकर्तॄणां गीतालापनम्।
   तिरुवनन्दपुरम्> अधुना कोरोणा विषाणोः व्यापनेन सकलं लोकं व्याकुलं वर्तते। अवसरेSस्मिन् तिरुवनन्तपुरस्थ-केन्द्रीयविद्यालयस्य (KV SAP THIRUVANANTHAPURAM) छात्राः शिक्षकाः रक्षाकर्तारः च कोरोण विषाणुना पीडितानां समाश्वासाय तथा अस्य व्यापनं निरोद्धुम् अहोरात्रं परिश्रमं कुर्वतां आतुरसेवकानां  नियमपालकानां राजनैतिकनेतृ़णां च आयुरारोग्यसौख्याय च किञ्चन प्रार्थनागीतं प्रकाशितमस्ति। "लोकं मुष़ुवन् सुखं पकरानाय्" इति श्री. पी. भास्करन् महोदयेन रचितस्य प्रसिद्धस्य मलयाल-गीतस्य संस्कृतानुवादः दृश्याविष्कारः डा. मनोज् बी. महोदयेन कृतः अस्ति। लाॅक् डाउण् अवस्थायामपि सर्जनात्मकतां निरोद्धुं केनापि न शक्यते इति प्रमाणयति अयं प्रयासः। अपि च ईदृशैः प्रयत्नैः संस्कृतप्रचारकार्यस्य हृत्स्पन्दनं वर्धिष्यते इति च कामयते गीतस्यास्य अनुवादकः।।

Thursday, May 14, 2020

आत्मनिर्भरभारताभियानस्य द्वितीयस्तरविशदीकरणं धनमन्त्रिणी अकरोत्।
   नवदहली> २०लक्षंकोटिरुप्यकाणाम्‌ आत्मनिर्भरभारताभियाननामिकायाः आर्थिकोत्तेजकपरियोजनायाः विशदीकरणं ह्यः धनमन्त्रिणा निर्मला सीतारामन् महोदयया कृतम् आसीत्। परियोजनायाः अस्याः द्वितीयस्तरविशदीकरणम् अद्य धनमन्त्रिणी निर्मला सीतारामन् महोदया अकरोत्। परियोजनायाः द्वितीयस्तरः राज्यान्तरकर्मकरेभ्यः कृषकेभ्यः च प्रधान्यं ददाति इति धनमन्त्रिणी विशदयत्। ९ पद्धतयः अद्य प्रख्यापिताः सन्ति। तासु ३पद्धतयः राज्यान्तरकर्मकराणां क्षेममावहन्ति। तेषां जीवनं केन्द्रसर्वकारेण प्राधान्यत्वेन स्वीक्रियतेति धनमन्त्रिणी अवदत्। दरिद्रविभागानां कृतेऽपि पद्धतयः वर्तन्ते। कार्षिकसम्बन्धस्य ऋणस्य प्रत्यर्पणाय समयः अस्य मासस्य ३१ दिनाङ्कपर्यन्तं दीर्घीकृतः। किसान् क्रेडिट् कार्ड् द्वारा २५ लक्षं कर्षकेभ्यः २५००० कोटिरुप्यकाणि दत्तानि इति धनमन्त्रिणी विशदयत्। ३ कोटिकर्षकेभ्यः मासत्रयात्मकस्य नियमानुसृतावधिः प्रख्यापिता वर्तते। राज्यस्तरीय दुरन्तनिवारणनिधिद्वारा ११००२ कोटिरुप्यकाणि दत्तानि सन्ति, राष्ट्रियग्रामीणकर्मप्रदानपरियोजनायां २.३३ कोटि जनाः पञ्जीकरणम् अकुर्वन्, अनया परियोजनया १००००कोटिरुप्यकाणि दत्तानि, अन्येभ्यः राज्येभ्यः कर्म उपेक्ष्य आगतान् कर्मकरान् देशी राष्ट्रिय-ग्रामीण-कर्मप्रदान-परियोजनायाम् अन्तर्भावयितुं पर्यालोचना वर्तते - निर्मला सीतारामन् विशदयत्।

केरलेषु विरामकालीयः अध्यापकपरिवरितनकार्यक्रमः समारब्धः।
कक्ष्याप्रकोष्ठे अध्यापकव्यवहारेण छात्राणां मननविकासः साध्यः - केरल शिक्षामन्त्री।
विक्टेर्स् संप्रेषणवाहिनी द्वारा शिक्षामन्त्रिणा चालित वर्गः। 
   अनन्तपुरी> छात्राणां प्रज्ञां निरीक्षणेन युक्तियुक्तचिन्तनेन च दिङ्मण्डलपर्यन्तं विकसितुम् उपयुज्यमानरीत्या भवेत् शिक्षकस्य कक्ष्याप्रकोष्ठे पाठविनिमयः इति केरलस्य शिक्षामन्त्रिणा प्रोफ. सि रवीन्द्रनाथेन उक्तम्। आगामिसंवत्सरस्य कृते विरामकालीयस्य अध्यापकपरिवर्तनकार्यक्रमस्य प्रथमे दिने "कक्ष्याप्रकोष्ठे शिक्षकः" इति प्रथमं सत्रं संवादरूपेण निर्वहन् भाषमाणः आसीत् सः। केरल सामान्यशिक्षाविभागस्य 'विक्टर्स्'नामकसंप्रेषण वाहिनि द्वारा आसीत् शिक्षामन्त्रिणः वर्गचालनम्। 
   शिक्षकस्य संवेदनानन्तरम् अवगतं विषयमधिकृत्य छात्रेण  स्वयमेव प्रश्नः पृष्टव्यः, अन्वीक्षणं कार्यं, निर्णयः करणीयः। एवम् अन्वीक्षणमनोभावः प्रवर्धनीयः। तदर्थम् अध्यापकस्य कक्ष्याप्रकोष्ठप्रवर्तनानि परिवर्तनीयानि। मन्त्रिणा विशदीकृतम्। 
  प्राथमिकस्तराणां [UP विभागः] शास्त्रविषयानधिकृत्यैव शिक्षामन्त्रिणः वर्गः सम्पन्नः। एकैकस्य छात्रस्य नित्यपरिचितानि उदाहरणानि सूचयित्वा कथं शास्त्रतत्वानाम् अवबोधनं सुगमं कार्यमिति तेन वर्गः नीतः। कश्चनस्तरीयः कश्चनपाठः पूर्वस्तरीयस्य अनन्तरस्तरीयस्य च एकैकेन पाठेन कथं बन्धितमित्यपि दृष्टान्तपूर्वकं तेन समर्थितम्। 
  प्रोफ. रवीन्द्रनाथस्य वर्गानन्तरं ऐक्यराष्ट्रसंघटनस्य दुरन्तनिवारणसंस्थायाः प्रमुखः मुरली तुम्मारुक्कुटी इत्यनेन चालितं विद्यालयसुरक्षामधिकृत्य सत्रमपि सम्पन्नम्।
कोविड्१९ औषधनिर्माणाय भारत-अमेरिक्कयोः उभयपक्षवाग्दत्तपत्रम्। 
    हैदराबाद्> कोविड्१९ चिकित्सायै उपयुज्यमानं रेम्डिसिविर् नामकम् औषधं निर्मातुं उभयपक्षवाग्दत्तपत्रे भारत-अमेरिक्कयोः अधिकृतैः हस्ताक्षरं कृतम्।  औषधनिर्माणमण्डले विश्वोत्तरख्यातिं प्राप्तः हेट्टरो नामकः भारतीयसङ्घः अमेरिक्कस्य गिलेयाद्‌ सयन्सस् नामकेन सङ्घेन सह एव हस्ताक्षरमकरोत्। भारते औषधं निर्मातुं तथा १२७ राष्ट्रेषु वितरणं कर्तुं च अधिकारपत्रं हेट्टरो सङ्घेन प्राप्तं वर्तते।

Wednesday, May 13, 2020

आत्मनिर्भरभारताभियानं विशदीकृत्य धनमन्त्रिणी निर्मला सीतारामन्।
       नवदहली> कोरोणप्रतिरोधप्रवर्तनाय राष्ट्रस्य आर्थिकसम्पत्व्यव्यवस्थायाः च उत्तेजनाय ह्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितस्य विंशतिलक्षंकोटिरूप्यकात्मकस्य आत्मनिर्भरभारताभियानस्य विशदीकरणं केन्द्रधनमन्त्रिणी निर्मला सीतारामन् अद्य विशदयति। परियोजनेयं प्रधानतया ह्रस्वनिक्षेपव्यापारमण्डलस्य उत्तेजनाय प्राधान्यं ददाति। सूक्ष्म-ह्रस्व-मध्यवर्तिव्यापारसम्प्रदायस्य निर्वचनं धनमन्त्रालयेन परिष्कृतम् इत्येतत् अस्याः परियोजनायाः प्राधान्यमावहति। नूतनपरिष्कारेणानेन व्यापारस्थापनानाम् एककोटिरुप्यकनिक्षेपः पञ्चकोटिरुप्यकाणाम् आदायः च अस्ति चेत् सूक्ष्मविभागे, दशकोटिरुप्यकनिक्षेपः पञ्चाशत्‍कोटिरुप्यकादायः च अस्ति चेत् ह्रस्वविभागे, विंशतिकोटिरुप्यकनिक्षेपः शतं कोटिरुप्यकादायः च अस्ति चेत् मध्यवर्तिविभागे च तानि अन्तर्भवन्ति। प्रधानतया सप्तमण्डलेषु १५ समग्रपरिष्कारव्यवहाराः एव अद्य प्रख्यापिताः वर्तन्ते। इ पि एफ्, ह्रस्वव्यापारः, स्थावरवस्तुव्यवहारः, आयकरपरिष्कारः, व्यवहारनिश्चयपत्रसम्प्रदायः इत्यादीनि आर्थिकमण्डलानि परियोजनायामस्यां प्राधान्यमावहन्ति। राष्ट्रस्य समस्तेभ्यः मण्डलेभ्यः तत्तत्वनिपुणानाम् अभिप्रायान् क्रोडीकृत्य एव परियोजनेयं प्रख्यापिता वर्ततेति निर्मला सीतारामन् अवदत्। परियोजनामिमाम् आधारीकृत्य क्रियमाणानि प्रवर्तनानि 'मेय्क् इन् इन्ट्या' परियोजनामपि उपकरिष्यन्तीत्यपि सा असूचयत्।