OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 13, 2020

प्रतीक्षां संवर्ध्य भारते कोविड्१९ प्रतिरोधाय औषधपरीक्षणम्। 
     नवदहली > विश्वे कोविड्१९ व्यापनं तथा मरणं च अनुदिनं वर्धमानं दृश्यते। तथापि प्रतिरोधप्रवर्तनान्यपि ऊर्जितानि सन्ति। राष्ट्राणि परस्परसहयोगेन कोविड्प्रतिरोधाय प्रवर्तन्ते। तत्र प्रतिरोधप्रवर्तनेषु सुरक्षानियमानां पालनमिव नूतनौषधनिर्माणपरीक्षणमपि राष्ट्राणि मुख्यतया कुर्वन्ति। एतावता भारतेऽपि परीक्षणादिकम् अग्रेसरत् वर्तते। अधुना कोविड् प्रतिरोधस्य भागतया भारतं तृतीयं औषधप्रयोगस्तरं प्रवेष्टुं सज्जं भवति। मुम्बय् आस्थानत्वेन प्रवर्तमानं ग्लेन्मार्क् फार्मस्यूटिकल्स् इति स्थापनमेव  औषधपरीक्षणस्य तृतीयस्तरमधिकृत्य विशदीकरणम् अदात्। रोगाणुप्रतिरोधकं 'फविपिराविर्' नामकम् औषधमेव रोगिषु परीक्ष्यते।  एतदर्थम् आवश्यकी अनुमतिरपि स्थापनेन सम्पादिता अस्ति। उचितं फलमेव स्यादित्यपि प्रतीक्षा वर्तते इति अधिकृतैः सूचितम्। जूलैमासान्ते समाप्यमानायां गवेषणपरियोजनायां राष्ट्रस्य दशाधिकाः सर्वकारीय-निजीयातुरालयाः भागभागिनः सन्ति।
आत्मनिर्भभरः
-व्यङ्‌ग्य चित्रम्
चित्रम् - देविदासः देशपाण्डे

Tuesday, May 12, 2020

कोविड् प्रतिरोधाय २०लक्षंकोटिरूप्यकाणां धनसाहाय्यं प्रख्याप्य प्रधानमन्त्री।
  नवदहली> कोविड्१९ प्रतिरोधाय २०लक्षंकोटि-रूप्यकाणाम् 'आत्मनिर्भरभारताभिमान'नामकं आर्थिकोत्तेजकधनसाहाय्यं प्रख्याप्य प्रधानमन्त्री नरेन्द्रमोदी। अद्य अष्टवादने राष्ट्रम् अभिसम्बुद्ध्य एव प्रधानमन्त्रिणा धनसाहाय्यं प्रख्यापितं वर्तते। संख्येयं राष्ट्रस्य आभ्यन्तरोत्पादनस्य १०%  भवति। राष्ट्रस्य ह्रस्वनिक्षेपं कुर्वन्तः व्यापारिणः, कर्षकाः, दिवसवेतनकर्मकराः,मध्यवर्गजनाः इत्येतेषां कृते धनसाहाय्यमिदं लभ्यते। धनसाहाय्यं सम्बन्ध्य विशदीकरणं श्वः धनमन्त्री निर्मला सीतारामन् करिष्यति। सम्पूर्णकर्मविभागेभ्यः धनसाहाय्यस्य अस्य प्रयोजनं लभ्यते। व्यापारमण्डले सार्वदेशीयस्पर्धायै भारतं सज्जं करिष्यतीत्यपि प्रधानमन्त्रिणा उक्तम्। भारतस्य कोविड् प्रतिरोधः विश्वस्य कृते मातृका एव, भारतेन प्रतिदिनं द्विलक्षाधिकाः पि पि इ सञ्चयाः एन्९५ मुखावरणानि च उत्पाद्यन्ते , भारतस्य औषधानि विश्वस्य आश्वासदायकानि अभवन् - प्रधानमन्त्रिणा सूचितम्। अयं एकविशतितमः शताब्दः भारतस्य नाम्ना अभिधीयते इति प्रत्याशामपि प्रधानमन्त्री  नरेन्द्रमोदी प्राकटयत्। Link
https://twitter.com/narendramodi/status/1260243003479748611?s=09
अतिजाग्रता आवश्यकी, कोरोणावैराणोः द्वितीय-पादव्यापनम् आशङ्काजनकम्- विश्वस्वास्थ्य-संस्था। 
    नवदिल्ली>  कोरोणावैराणोः व्यापनस्य द्वितीयपादे  अतिजाग्रता आवश्यकी इति विश्वस्वास्थ्य-संस्थया निवेदिताI  कोरोणावैराणोः द्वितीयपादव्यापनम् संबन्ध्य आविश्वम् आशङ्का वर्तते इति संस्थायाः अध्यक्षः टेड्रोस् अथनों इत्याख्यः अवदत्। पिधानात् मोचनः प्रतीक्षानिर्भरः चेदपि अतीव जाग्रतया जीवनं यापनीयम्। तीव्र नियमेभ्यः स्वल्पविच्छेदनेन जर्मनीदेशे कोरिय देशेऽपि रोगः वर्धितः आसीत्I कोरोणवैराणोः द्वितीयागमनं प्रतीक्ष्य सदा जागरूकाः भवितव्याः इति विश्व-स्वास्थ्य संस्थायाः आपत्कालीन-विभागस्य अध्यक्षः वैद्यः मैक् रयानः च अवदत्I
पिधानं दीर्घीकरणीयम् - प्रधानमन्त्रिणं राज्यषट्कम्। 
 नवदिल्ली >  मेय् १७ तमे समाप्यमाणं पिधानम् अनुवर्तनीयमिति ह्यः सम्पन्ने मुख्यमन्त्रिणामुपवेशने षट् राज्याणि प्रधानमन्त्रिणं न्यवेदयन्। महाराष्ट्रं, पञ्चाबः, पश्चिमबङ्गाल्, बीहारः, असमः, तेलङ्कानम् इत्येतेषां राज्यानां मुख्यमन्त्रिणः एव एतादृशं निर्देशमुन्नीतवन्तः। पिधानमार्गनिर्देशेषु परिवर्तनं कर्तुं राज्येभ्यः स्वातन्त्य्रं दातव्यमिति केरलमभिव्याप्य बहूनि राज्यानि अभ्यर्थयन्त। 
  किन्तु रोगसंक्रमणरहितेषु प्रान्तेषु इतो$पि शैथिल्यानि आवश्यकानीति दिल्ली केरलं इत्यादीनि बहूनि राज्यानि न्यवेदयन्।
शबरिमल घटनायां  विशालपीठः उचितः - उच्चतरन्यायालयः।
 नवदहली> शबरिमलमन्दिरे युवतीप्रवेशं सम्बन्ध्य अन्तिमविधिनिर्णयाय विशालपीठरूपीकरणम् उचितं भवतीति उच्चतरन्यायालयः। विशालपीठरूपीकरणं प्रतिकूल्य समर्पितानां निवेदनानां परिगणनवेलायाम् एव उच्चतरन्यायालयेन एवं सूचितं भवति। सम्पूर्णनीतिं दृढीकर्तुम् उचितं निर्णयं स्वीकर्तुं च नियमसंहितायाः १४२ तमः अनुच्छेदः अधिकारं ददाति इति उच्चतरन्यायालयेन निरीक्षितम्।

Monday, May 11, 2020

प्रत्यागमनाय भारतं सिद्धतां करोति।
रेल् सेवा पुनरारभ्यते। 
नवदिल्ली >  कोविड् संक्रमणेन स्थगिता रेल्वे संस्थायाः गमनागमनसुविधा पदे पदे पुनरारभते। श्वःआरसविशेषयात्रायानानां सेवा श्वः आरभते। 
  प्रथमसोपाने दिल्लीतः विविधराज्यानां १५ केन्दाणि गमनागमनसेवा कारयिष्यति। 'ओण् लैन्' द्वारा एव चिटिकावितरणम्। आरक्षणसुविधा अद्य सायं चतुर्वादने आरभते। 'ऐ आर् सि टी सी' अन्तर्जालकद्वारा चिटिकाग्रथनं कर्तुं शक्यते। 
  यात्रार्थं मानदण्डाः च प्रख्यापिताः। यात्रिकाः एकहोरायाः पूर्वमेव निस्थानं प्राप्तव्याः। मुखावरणं धार्यम्। यात्रायाः प्राक् शरीरतापं मापयिष्यति। रोगलक्षणरहितानामेव रेल्निस्थानस्य अन्तः प्रवेशः साध्यः।
राष्ट्रे यन्त्रागारकार्यक्रमान् पुनरारब्धुं केन्द्रसर्वकारस्य मार्गनिर्देशः। 

   नवदहली> सम्पूर्णपिधानानन्तरं राष्ट्रे यन्त्रागारकार्यक्रमान् पुनरारब्धुं केन्द्रसर्वकारेण मार्गनिर्देशः प्रसिद्धीकृतः। देशीयदुरन्तनिवारणसमित्‍या एव मार्गनिर्देशः प्रख्यापितः वर्तते। गतदिने विशाखपट्टणे कुत्रचित् यन्त्रागारे प्रवृत्तस्य विषवातकदुरन्तस्य आधारे एव समित्‍याः नूतननिर्देशः आगतः वर्तते। तदनुसृत्य यन्त्रागारपरिसरेषु विद्यमानानि दुरन्तनिवारण-सुरक्षाक्रमीकरणसंविधानानि प्रवर्तनयोग्यानि इति राज्यसर्वकारैः दृढीकरणीयानि भवन्ति। कार्येऽस्मिन् जिल्लास्तरीयसमितयः बद्धश्रद्धया प्रवर्तनीयाः। यन्त्रागाराणां पुनःप्रवर्तनकाले प्रथमसप्ताहः क्षमतानिरीक्षणाय उपयोक्तव्यः इति समितिः मार्गनिर्देशत्वेन सूचयति। असाधारणतया शब्दः,गन्धः,धूमः, अन्या: सूचनाः च सन्ति चेत् स्वीक्रियमाणानां जाग्रताप्रवर्तनानां विषये कर्मकराः बोधनीयाः इति मार्गनिर्देशं सूचयति। एवं कर्मकराणाम् आरोग्यकार्येऽपि श्रद्धा देया, कर्मकराणां संख्याविषये केन्द्राभ्यन्तरमन्त्रालयस्य निर्देशोऽपि पालनीयः इति समितिः सूचयति।

Sunday, May 10, 2020


जननी जन्मभूमिश्च स्वर्गादपि गरीयसीl 
विश्वमात्रे साष्टाङ्गप्रणामः
सान्स्ग्रीट् अनुप्रयोगः दैनिक-शुभ-सन्देशप्रेषणाय।
         अद्य विश्वमातृ दिनम्। केरलराज्यस्य दश संस्कृताध्यापकानां लैव् सान्स्क्रिट् (livesanskrit) नाम्नैकः संघो वर्तते | तेन संघेन निर्मितं आण्ड्रोयिड् अनुप्रयोगो (App) भवति सान्स्ग्रीट् (Sansgreet)। प्रत्येकं दिने तद्विशेषतामाश्रित्य सन्देशचित्राणि निर्मीयन्ते अनेन लैव् सान्स्क्रिट् संघेन । तच्चोपलभ्यन्ते sansgreet अनुप्रयोगे |  जीवन्ती विश्वभाषैव संस्कृतमिति सन्देशोत्पादनक्षमतास्ति एतेषां सन्देशचित्राणाम्। एतेषां चित्राणां  प्रभावेण जनानां मनसि संस्कृतं संस्कृतिं च प्रति समादरो जायते । सर्वविधेषु विशेषावसरेषु मित्रेभ्यः बन्धुभ्यः प्रणयिजनेभ्यः  गुरुजनेभ्यश्च  प्रेषणाय अस्मिन्ननुप्रयोगे विद्यमानानि आशंसापत्राणि बहूपकारकाणि हृदयाह्लादकारीणि चेति संस्कृतप्रेमिणः   वदन्ति। वाड्साप् मुखपुस्तिका प्रभृतिषु सामाजिकमाध्यमेषु  'सान्स्ग्रीट्' चित्राणि जनैः नितरां प्रेष्यन्त एव | प्लेस्टोर्-तः अस्यानुप्रयोगस्य अवारोपणं (download) कर्तुं शक्यते |I 
'वैट् हौस्'मध्ये कोविड् जाग्रता।
यू एस् उपराष्ट्रपतेः, ट्रम्प् पुत्र्याः साहाय्यिनां च रोगः।
वाषिङ्टण् > यू एस् राष्ट्रपतेः डोणाल्ड् ट्रम्पस्य पुत्री तथा वैट् हौस् [राष्ट्रपतिभवनं] उपदेष्ट्री इवान्का ट्रम्प् इत्यस्याः सहाय्यिनौ कोविड् रोगः स्थिरीकृतः। अनेन राष्ट्रपतिभवनीयाः स्थिरीकृतरोगिणः त्रयः अभवन्। यू एस् उपराष्ट्रपतिः मैक् पैन्स् नामकस्य माध्यमकार्यदर्शी कात्ती मिल्लर् इत्यस्मिन् शुक्रवासरे एव रोगः स्थिरीकृतः आसीत्। ट्रम्पस्य सहाय्यिषु अन्यतमे च गुरुवासरे रोगस्थिरीकरणमभवत्। 
  किन्तु इवान्का तस्याः पतिः जारेद् कुष्नेरः च गतदिने कोविड्परिशोधनं कृतवन्तौ। तयोः परिशोधनफलं अभाववदिति ज्ञातं च। ट्रम्पः अपि प्रतिदिनं परिशोधनाविधेयः सन्निति तेनोक्तम्। वैट्हौस् मध्ये प्रतिरोधप्रक्रमाः सुशक्ताः क्रियन्ते।
एष्या भूखण्डस्थानां राष्ट्राणां प्रशासनिक-भूमिशास्त्रविवरणानि चीनेन अपहृतानि।
         पारिस्>  विश्वराष्ट्राणां रहस्यानि  तन्त्रनियन्त्रक-चोरणद्वारा चीनेन स्वायत्तीकृतानि। फ्रान्स् राष्ट्रस्य सूचना-प्रौद्योगिकी विभागेन विवरणम् आवेदितम्।  चीनस्य सैनिकनियन्त्रणे विद्यमानेन तन्त्रनियन्त्रकचोरसङ्घेन नाय्कोण् इत्याख्येन योजनेऽयम्  आयोजिता। राष्ट्राणां भूमिशास्त्र-विवरणानि एव स्वायत्तीकृतानि। पारीस् देशं केन्द्रीकृत्य वर्तमानः एन्गाड्जेट्ट्  इति तात्रिक 'ब्लेग्' नियन्त्रकाः एव तात्रिकचोरणम् अधिकृत्य प्रत्यभिज्ञातवन्तः। एष्या राष्ट्राणां समग्रविवरणानि एवं चोरितानि इति भीतिदा घटना एव। वैदेशिकविवरणानि वैज्ञानिकीय विवरणानि, तन्त्रांशीय विवरणानि च अपहृतेषु सन्ति।
सर्वकारस्य साहाय्यं विना एककोटिरूप्यकाणि व्ययीकृत्य सेतुः निर्मितवन्तः भारतीय ग्रामीणाः।

      गुवाहटी> सर्वकारस्य साहाय्यं विना एककोटिरुप्यकाणि व्ययीकृत्य सेतुः निर्मितवन्तः असम राज्यस्य ग्रामीणाः। कामरूपजनपथे नागर्बेरग्रामवासिनः जलजाली नद्यः उपरि स्वीयं धनम् उपयुज्य काष्ठसेतुः निर्मितवन्तः।
     वर्षा काले नद्यः पारं गन्तुं ग्रामीणाः अतीव क्लेशम्  अनुभूतवन्तः आसन्। बालकान् विद्यालये प्रेषयितुं, रुग्णान् आतुरालयं प्रापयितुं च लघु नौकाः एव एतैः आश्रिताः आसन्। सेतोः आवश्यकताम् उक्त्वा निरन्तरम् अधिकारिणां पुरतः याचिताः किन्तु प्रक्रमाः न अभवन् । अन्ते ग्रामीणाः स्वीयं धनं व्ययीकृत्य सेतुं निर्मातुं निश्चितवन्तः अभवन् इति इन्त्याटुडे माध्यमेन  आवेदितम्।
     नागर्बेरेस्थेभ्यः दश ग्रामेभ्यः ७०००ग्रामवासिनः मिलित्वा एव सेतु निर्माणाय धनसमाहरणं कृतवन्तः। २०१८ वर्षे एव सेतोः निर्माणम् आरब्धम्। ग्रामीणानां ऐकमत्येन परिश्रमेण च वर्षद्वयाभ्यन्तरे सेतुनिर्माणं सम्पूर्णम् अभवत्। ३३५मीटर् दीर्घः भवति सेतुः। इदानीं वज्रलेपीय सेतुनिर्माणाय जनाः सर्वकारस्य पुरतः निवेदितवन्तः आसन् इति प्रदेशवासिनः अवदन्।
अन्तर्राज्यीयाः विमानसेवायै भारतं सज्जम् 
-पुरुषोत्तमशर्मा नवदेहली
      नागरिकोड्डयनमन्त्री हरदीपसिंह-पुरी प्रावोचत् यत् अन्तर्राज्यीय-विमान-सेवाः पुनरारब्धुं सज्जा विधीयते। एकस्यै प्रसारणवाहिन्यै प्रदत्त-साक्षात्कारे नागरिकोड्डयनमन्त्रिणा प्रोक्तं यत् नागरविमानमन्त्रालयः सामाजिकदूरीं निध्याय विमानयात्रायाः नियमेषु परिवर्तनं विधास्यति। सममेव विमानानां परिचालनसम्बद्ध-मानक-सञ्चालन-प्रक्रियायामपि परिवर्तनं विधास्यते।

Saturday, May 9, 2020

एष्या भूखण्डस्थानां राष्ट्राणां प्रशासनिक-भूमिशास्त्रविवरणानि चीनेन अपहृतानि।
         पारिस्>  विश्वराष्ट्राणां रहस्यानि  तन्त्रनियन्त्रक-चोरणद्वारा चीनेन स्वायत्तीकृतानि। फ्रान्स् राष्ट्रस्य सूचना-प्रौद्योगिकी विभागेन विवरणम् आवेदितम्।  चीनस्य सैनिकनियन्त्रणे विद्यमानेन तन्त्रनियन्त्रकचोरसङ्घेन नाय्कोण इत्याख्येन योजनेऽयम्  आयोजिता। राष्ट्राणां भूमिशास्त्र-विवरणानि एव स्वायत्तीकृतानि। पारीस् देशं केन्द्रीकृत्य वर्तमानः एन्गाड्जेट्ट्  इति तात्रिक 'ब्लेग्' नियन्त्रकाः एव तात्रिकचोरणम् अधिकृत्य प्रत्यभिज्ञातवन्तः। एष्या राष्ट्राणां समग्रविवरणानि एवं चोरितानि इति भीतिदा घटना एव। वैदेशिकविवरणानि वैज्ञानिकीय विवरणानि, तन्त्रांशीय विवरणानि च अपहृतेषु सन्ति।
भारते जूलैमासान्ते कोरोणव्यापनं रूक्षतां प्राप्स्यति -विश्व स्वास्थ्यसंस्था। 
 
     नवदहली> भारते सम्पूर्णपिधानस्य प्रतिग्रहणात्परं जूलैमासान्ते कोरोणव्यापनं रूक्षतां प्राप्स्यति इति विश्वस्वास्थ्यसंस्था। अग्रिममासेषु रोगिणां संख्या गण्यतया वर्धिष्यति इति संस्थया सूचितम्। किन्तु विषयेऽस्मिन् आशङ्का नावश्यकीत्यपि संस्थायाः कोविड्१९ वक्त्रा डा.डेविड्‌ नबारुणा सूचितम्। यतः समूर्णपिधानं प्रतिगृहीतं चेदपि इदानीं क्रियमाणैः प्रवर्तनैरेव रोगव्यापनस्य नियन्त्रणं साध्यमेवेति तेन अभिप्रेतम्। भारते रोगव्यापनस्य अनुपातः अधुना ११ दिनानि भवन्ति। भारते कोरोणरोगिणां संख्या अधिका चेदपि जनसख्यामाश्रित्य नियन्त्रणविधेया एव, मृतेषु वयोधिकानां संख्या अधिका, तथापि वयोविभागाः भिन्नाः इत्यतः मरणानुपातः नियन्त्रणविधेयः भवति-सः अवदत्। सम्पूर्णपिधानसहितानां जाग्रताप्रवर्तनानां यथासमयस्वीकरणेन रोगव्यापननियन्त्रणं भारतेन साधितम् इत्यपि तेन उक्तम्।
रेल्पथे निद्रां कुर्वन्तः १६ अध्यवसितकर्मचारिणः पण्ययानाघातेन हताः। 
मृत्युशय्या - दुरन्तस्थाने आरक्षकाः अन्वीक्षणं कुर्वन्ति। 
दु र्घटनेयं पिधानहेतुना वृत्तिविनष्टाः स्वराज्यं प्रति पदगमनवेलायाम्। 
 औरङ्गाबाद् > महाराष्ट्रस्य औरङ्गाबादसमीपे कर्माट् आरक्षकनिस्थानपरिधौ एवेयं दारूणदुर्घटना। पिधानहेतुना जीवनोपाधिविनष्टाः मध्यप्रदेशीयाः कर्मचारिणः परिवारसमेतं जन्मराज्यं प्रति रेल् यानमार्गेण पद्भ्यां गतवन्तः आसन्। यात्राक्लेशेन रेल्लोहमार्गे निद्रां कुर्वतां कर्मकराणामुपरि तैलेन्धनयुतं रेल् यानं विमर्दयति स्म। शनिवासरे उषसि ५.२२ वादने आसीद्दुर्घटना। 

 यात्रासंघे महिलाः बालकाश्चासन्। लोहपथात् दूरे शयितवन्तः त्रयः रक्षां प्राप्ताः। अन्ये सर्वे मृत्युमुपगताः। 

  राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्री नरेन्द्रमोदी च दुरन्ते अनुशोचनं प्रकाशितवन्तौ। मृतानां कर्मचारिणां बान्धवेभ्यः पञ्चलक्षं रूप्यकाणि निष्कृतिं दास्यतीति महाराष्ट्-मध्यप्रदेशशासनाभ्यां निगदितम्।

Friday, May 8, 2020

इस्रयेल् सख्यसर्वकाराय उच्चतरन्यायालयस्य अनुमतिः।
        जरुसलेम्> इस्रयेल् प्रधानमन्त्रिणः बेञ्चमिन् नेतन्याहोः राष्ट्रियप्रतियोगिना ब्लू आन्ट् वैट्संघनेत्रा बेन्नि गान्ट्सेन सह सख्याय तत्रस्थोच्चतरन्यायालयस्य अनुमतिः। एतयोः सख्यसर्वकारः अग्रिमसप्ताहे अधिकारं प्रविशति। कोविड् भीत्या कष्टतामनुभूयमाने अस्मिन् सन्दर्भे सामान्यनिर्वाचनं दुर्घटं स्यात् इत्यतः प्रमुखराष्ट्रियदलाभ्याम् एवं सख्यभरणाय निर्णयः स्वीकृतः। सर्वकारस्यास्य कालावधिः मासत्रयं वर्तते। परस्परधारणामनुसृत्य प्रथमं १८ मासात्मककालं नेतन्याहुः राष्ट्रभरणं निर्वहति, ततः बेन्नि गान्ट्स् च भरणं वहिष्यति।