OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 12, 2020

शबरिमल घटनायां  विशालपीठः उचितः - उच्चतरन्यायालयः।
 नवदहली> शबरिमलमन्दिरे युवतीप्रवेशं सम्बन्ध्य अन्तिमविधिनिर्णयाय विशालपीठरूपीकरणम् उचितं भवतीति उच्चतरन्यायालयः। विशालपीठरूपीकरणं प्रतिकूल्य समर्पितानां निवेदनानां परिगणनवेलायाम् एव उच्चतरन्यायालयेन एवं सूचितं भवति। सम्पूर्णनीतिं दृढीकर्तुम् उचितं निर्णयं स्वीकर्तुं च नियमसंहितायाः १४२ तमः अनुच्छेदः अधिकारं ददाति इति उच्चतरन्यायालयेन निरीक्षितम्।

Monday, May 11, 2020

प्रत्यागमनाय भारतं सिद्धतां करोति।
रेल् सेवा पुनरारभ्यते। 
नवदिल्ली >  कोविड् संक्रमणेन स्थगिता रेल्वे संस्थायाः गमनागमनसुविधा पदे पदे पुनरारभते। श्वःआरसविशेषयात्रायानानां सेवा श्वः आरभते। 
  प्रथमसोपाने दिल्लीतः विविधराज्यानां १५ केन्दाणि गमनागमनसेवा कारयिष्यति। 'ओण् लैन्' द्वारा एव चिटिकावितरणम्। आरक्षणसुविधा अद्य सायं चतुर्वादने आरभते। 'ऐ आर् सि टी सी' अन्तर्जालकद्वारा चिटिकाग्रथनं कर्तुं शक्यते। 
  यात्रार्थं मानदण्डाः च प्रख्यापिताः। यात्रिकाः एकहोरायाः पूर्वमेव निस्थानं प्राप्तव्याः। मुखावरणं धार्यम्। यात्रायाः प्राक् शरीरतापं मापयिष्यति। रोगलक्षणरहितानामेव रेल्निस्थानस्य अन्तः प्रवेशः साध्यः।
राष्ट्रे यन्त्रागारकार्यक्रमान् पुनरारब्धुं केन्द्रसर्वकारस्य मार्गनिर्देशः। 

   नवदहली> सम्पूर्णपिधानानन्तरं राष्ट्रे यन्त्रागारकार्यक्रमान् पुनरारब्धुं केन्द्रसर्वकारेण मार्गनिर्देशः प्रसिद्धीकृतः। देशीयदुरन्तनिवारणसमित्‍या एव मार्गनिर्देशः प्रख्यापितः वर्तते। गतदिने विशाखपट्टणे कुत्रचित् यन्त्रागारे प्रवृत्तस्य विषवातकदुरन्तस्य आधारे एव समित्‍याः नूतननिर्देशः आगतः वर्तते। तदनुसृत्य यन्त्रागारपरिसरेषु विद्यमानानि दुरन्तनिवारण-सुरक्षाक्रमीकरणसंविधानानि प्रवर्तनयोग्यानि इति राज्यसर्वकारैः दृढीकरणीयानि भवन्ति। कार्येऽस्मिन् जिल्लास्तरीयसमितयः बद्धश्रद्धया प्रवर्तनीयाः। यन्त्रागाराणां पुनःप्रवर्तनकाले प्रथमसप्ताहः क्षमतानिरीक्षणाय उपयोक्तव्यः इति समितिः मार्गनिर्देशत्वेन सूचयति। असाधारणतया शब्दः,गन्धः,धूमः, अन्या: सूचनाः च सन्ति चेत् स्वीक्रियमाणानां जाग्रताप्रवर्तनानां विषये कर्मकराः बोधनीयाः इति मार्गनिर्देशं सूचयति। एवं कर्मकराणाम् आरोग्यकार्येऽपि श्रद्धा देया, कर्मकराणां संख्याविषये केन्द्राभ्यन्तरमन्त्रालयस्य निर्देशोऽपि पालनीयः इति समितिः सूचयति।

Sunday, May 10, 2020


जननी जन्मभूमिश्च स्वर्गादपि गरीयसीl 
विश्वमात्रे साष्टाङ्गप्रणामः
सान्स्ग्रीट् अनुप्रयोगः दैनिक-शुभ-सन्देशप्रेषणाय।
         अद्य विश्वमातृ दिनम्। केरलराज्यस्य दश संस्कृताध्यापकानां लैव् सान्स्क्रिट् (livesanskrit) नाम्नैकः संघो वर्तते | तेन संघेन निर्मितं आण्ड्रोयिड् अनुप्रयोगो (App) भवति सान्स्ग्रीट् (Sansgreet)। प्रत्येकं दिने तद्विशेषतामाश्रित्य सन्देशचित्राणि निर्मीयन्ते अनेन लैव् सान्स्क्रिट् संघेन । तच्चोपलभ्यन्ते sansgreet अनुप्रयोगे |  जीवन्ती विश्वभाषैव संस्कृतमिति सन्देशोत्पादनक्षमतास्ति एतेषां सन्देशचित्राणाम्। एतेषां चित्राणां  प्रभावेण जनानां मनसि संस्कृतं संस्कृतिं च प्रति समादरो जायते । सर्वविधेषु विशेषावसरेषु मित्रेभ्यः बन्धुभ्यः प्रणयिजनेभ्यः  गुरुजनेभ्यश्च  प्रेषणाय अस्मिन्ननुप्रयोगे विद्यमानानि आशंसापत्राणि बहूपकारकाणि हृदयाह्लादकारीणि चेति संस्कृतप्रेमिणः   वदन्ति। वाड्साप् मुखपुस्तिका प्रभृतिषु सामाजिकमाध्यमेषु  'सान्स्ग्रीट्' चित्राणि जनैः नितरां प्रेष्यन्त एव | प्लेस्टोर्-तः अस्यानुप्रयोगस्य अवारोपणं (download) कर्तुं शक्यते |I 
'वैट् हौस्'मध्ये कोविड् जाग्रता।
यू एस् उपराष्ट्रपतेः, ट्रम्प् पुत्र्याः साहाय्यिनां च रोगः।
वाषिङ्टण् > यू एस् राष्ट्रपतेः डोणाल्ड् ट्रम्पस्य पुत्री तथा वैट् हौस् [राष्ट्रपतिभवनं] उपदेष्ट्री इवान्का ट्रम्प् इत्यस्याः सहाय्यिनौ कोविड् रोगः स्थिरीकृतः। अनेन राष्ट्रपतिभवनीयाः स्थिरीकृतरोगिणः त्रयः अभवन्। यू एस् उपराष्ट्रपतिः मैक् पैन्स् नामकस्य माध्यमकार्यदर्शी कात्ती मिल्लर् इत्यस्मिन् शुक्रवासरे एव रोगः स्थिरीकृतः आसीत्। ट्रम्पस्य सहाय्यिषु अन्यतमे च गुरुवासरे रोगस्थिरीकरणमभवत्। 
  किन्तु इवान्का तस्याः पतिः जारेद् कुष्नेरः च गतदिने कोविड्परिशोधनं कृतवन्तौ। तयोः परिशोधनफलं अभाववदिति ज्ञातं च। ट्रम्पः अपि प्रतिदिनं परिशोधनाविधेयः सन्निति तेनोक्तम्। वैट्हौस् मध्ये प्रतिरोधप्रक्रमाः सुशक्ताः क्रियन्ते।
एष्या भूखण्डस्थानां राष्ट्राणां प्रशासनिक-भूमिशास्त्रविवरणानि चीनेन अपहृतानि।
         पारिस्>  विश्वराष्ट्राणां रहस्यानि  तन्त्रनियन्त्रक-चोरणद्वारा चीनेन स्वायत्तीकृतानि। फ्रान्स् राष्ट्रस्य सूचना-प्रौद्योगिकी विभागेन विवरणम् आवेदितम्।  चीनस्य सैनिकनियन्त्रणे विद्यमानेन तन्त्रनियन्त्रकचोरसङ्घेन नाय्कोण् इत्याख्येन योजनेऽयम्  आयोजिता। राष्ट्राणां भूमिशास्त्र-विवरणानि एव स्वायत्तीकृतानि। पारीस् देशं केन्द्रीकृत्य वर्तमानः एन्गाड्जेट्ट्  इति तात्रिक 'ब्लेग्' नियन्त्रकाः एव तात्रिकचोरणम् अधिकृत्य प्रत्यभिज्ञातवन्तः। एष्या राष्ट्राणां समग्रविवरणानि एवं चोरितानि इति भीतिदा घटना एव। वैदेशिकविवरणानि वैज्ञानिकीय विवरणानि, तन्त्रांशीय विवरणानि च अपहृतेषु सन्ति।
सर्वकारस्य साहाय्यं विना एककोटिरूप्यकाणि व्ययीकृत्य सेतुः निर्मितवन्तः भारतीय ग्रामीणाः।

      गुवाहटी> सर्वकारस्य साहाय्यं विना एककोटिरुप्यकाणि व्ययीकृत्य सेतुः निर्मितवन्तः असम राज्यस्य ग्रामीणाः। कामरूपजनपथे नागर्बेरग्रामवासिनः जलजाली नद्यः उपरि स्वीयं धनम् उपयुज्य काष्ठसेतुः निर्मितवन्तः।
     वर्षा काले नद्यः पारं गन्तुं ग्रामीणाः अतीव क्लेशम्  अनुभूतवन्तः आसन्। बालकान् विद्यालये प्रेषयितुं, रुग्णान् आतुरालयं प्रापयितुं च लघु नौकाः एव एतैः आश्रिताः आसन्। सेतोः आवश्यकताम् उक्त्वा निरन्तरम् अधिकारिणां पुरतः याचिताः किन्तु प्रक्रमाः न अभवन् । अन्ते ग्रामीणाः स्वीयं धनं व्ययीकृत्य सेतुं निर्मातुं निश्चितवन्तः अभवन् इति इन्त्याटुडे माध्यमेन  आवेदितम्।
     नागर्बेरेस्थेभ्यः दश ग्रामेभ्यः ७०००ग्रामवासिनः मिलित्वा एव सेतु निर्माणाय धनसमाहरणं कृतवन्तः। २०१८ वर्षे एव सेतोः निर्माणम् आरब्धम्। ग्रामीणानां ऐकमत्येन परिश्रमेण च वर्षद्वयाभ्यन्तरे सेतुनिर्माणं सम्पूर्णम् अभवत्। ३३५मीटर् दीर्घः भवति सेतुः। इदानीं वज्रलेपीय सेतुनिर्माणाय जनाः सर्वकारस्य पुरतः निवेदितवन्तः आसन् इति प्रदेशवासिनः अवदन्।
अन्तर्राज्यीयाः विमानसेवायै भारतं सज्जम् 
-पुरुषोत्तमशर्मा नवदेहली
      नागरिकोड्डयनमन्त्री हरदीपसिंह-पुरी प्रावोचत् यत् अन्तर्राज्यीय-विमान-सेवाः पुनरारब्धुं सज्जा विधीयते। एकस्यै प्रसारणवाहिन्यै प्रदत्त-साक्षात्कारे नागरिकोड्डयनमन्त्रिणा प्रोक्तं यत् नागरविमानमन्त्रालयः सामाजिकदूरीं निध्याय विमानयात्रायाः नियमेषु परिवर्तनं विधास्यति। सममेव विमानानां परिचालनसम्बद्ध-मानक-सञ्चालन-प्रक्रियायामपि परिवर्तनं विधास्यते।

Saturday, May 9, 2020

एष्या भूखण्डस्थानां राष्ट्राणां प्रशासनिक-भूमिशास्त्रविवरणानि चीनेन अपहृतानि।
         पारिस्>  विश्वराष्ट्राणां रहस्यानि  तन्त्रनियन्त्रक-चोरणद्वारा चीनेन स्वायत्तीकृतानि। फ्रान्स् राष्ट्रस्य सूचना-प्रौद्योगिकी विभागेन विवरणम् आवेदितम्।  चीनस्य सैनिकनियन्त्रणे विद्यमानेन तन्त्रनियन्त्रकचोरसङ्घेन नाय्कोण इत्याख्येन योजनेऽयम्  आयोजिता। राष्ट्राणां भूमिशास्त्र-विवरणानि एव स्वायत्तीकृतानि। पारीस् देशं केन्द्रीकृत्य वर्तमानः एन्गाड्जेट्ट्  इति तात्रिक 'ब्लेग्' नियन्त्रकाः एव तात्रिकचोरणम् अधिकृत्य प्रत्यभिज्ञातवन्तः। एष्या राष्ट्राणां समग्रविवरणानि एवं चोरितानि इति भीतिदा घटना एव। वैदेशिकविवरणानि वैज्ञानिकीय विवरणानि, तन्त्रांशीय विवरणानि च अपहृतेषु सन्ति।
भारते जूलैमासान्ते कोरोणव्यापनं रूक्षतां प्राप्स्यति -विश्व स्वास्थ्यसंस्था। 
 
     नवदहली> भारते सम्पूर्णपिधानस्य प्रतिग्रहणात्परं जूलैमासान्ते कोरोणव्यापनं रूक्षतां प्राप्स्यति इति विश्वस्वास्थ्यसंस्था। अग्रिममासेषु रोगिणां संख्या गण्यतया वर्धिष्यति इति संस्थया सूचितम्। किन्तु विषयेऽस्मिन् आशङ्का नावश्यकीत्यपि संस्थायाः कोविड्१९ वक्त्रा डा.डेविड्‌ नबारुणा सूचितम्। यतः समूर्णपिधानं प्रतिगृहीतं चेदपि इदानीं क्रियमाणैः प्रवर्तनैरेव रोगव्यापनस्य नियन्त्रणं साध्यमेवेति तेन अभिप्रेतम्। भारते रोगव्यापनस्य अनुपातः अधुना ११ दिनानि भवन्ति। भारते कोरोणरोगिणां संख्या अधिका चेदपि जनसख्यामाश्रित्य नियन्त्रणविधेया एव, मृतेषु वयोधिकानां संख्या अधिका, तथापि वयोविभागाः भिन्नाः इत्यतः मरणानुपातः नियन्त्रणविधेयः भवति-सः अवदत्। सम्पूर्णपिधानसहितानां जाग्रताप्रवर्तनानां यथासमयस्वीकरणेन रोगव्यापननियन्त्रणं भारतेन साधितम् इत्यपि तेन उक्तम्।
रेल्पथे निद्रां कुर्वन्तः १६ अध्यवसितकर्मचारिणः पण्ययानाघातेन हताः। 
मृत्युशय्या - दुरन्तस्थाने आरक्षकाः अन्वीक्षणं कुर्वन्ति। 
दु र्घटनेयं पिधानहेतुना वृत्तिविनष्टाः स्वराज्यं प्रति पदगमनवेलायाम्। 
 औरङ्गाबाद् > महाराष्ट्रस्य औरङ्गाबादसमीपे कर्माट् आरक्षकनिस्थानपरिधौ एवेयं दारूणदुर्घटना। पिधानहेतुना जीवनोपाधिविनष्टाः मध्यप्रदेशीयाः कर्मचारिणः परिवारसमेतं जन्मराज्यं प्रति रेल् यानमार्गेण पद्भ्यां गतवन्तः आसन्। यात्राक्लेशेन रेल्लोहमार्गे निद्रां कुर्वतां कर्मकराणामुपरि तैलेन्धनयुतं रेल् यानं विमर्दयति स्म। शनिवासरे उषसि ५.२२ वादने आसीद्दुर्घटना। 

 यात्रासंघे महिलाः बालकाश्चासन्। लोहपथात् दूरे शयितवन्तः त्रयः रक्षां प्राप्ताः। अन्ये सर्वे मृत्युमुपगताः। 

  राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्री नरेन्द्रमोदी च दुरन्ते अनुशोचनं प्रकाशितवन्तौ। मृतानां कर्मचारिणां बान्धवेभ्यः पञ्चलक्षं रूप्यकाणि निष्कृतिं दास्यतीति महाराष्ट्-मध्यप्रदेशशासनाभ्यां निगदितम्।

Friday, May 8, 2020

इस्रयेल् सख्यसर्वकाराय उच्चतरन्यायालयस्य अनुमतिः।
        जरुसलेम्> इस्रयेल् प्रधानमन्त्रिणः बेञ्चमिन् नेतन्याहोः राष्ट्रियप्रतियोगिना ब्लू आन्ट् वैट्संघनेत्रा बेन्नि गान्ट्सेन सह सख्याय तत्रस्थोच्चतरन्यायालयस्य अनुमतिः। एतयोः सख्यसर्वकारः अग्रिमसप्ताहे अधिकारं प्रविशति। कोविड् भीत्या कष्टतामनुभूयमाने अस्मिन् सन्दर्भे सामान्यनिर्वाचनं दुर्घटं स्यात् इत्यतः प्रमुखराष्ट्रियदलाभ्याम् एवं सख्यभरणाय निर्णयः स्वीकृतः। सर्वकारस्यास्य कालावधिः मासत्रयं वर्तते। परस्परधारणामनुसृत्य प्रथमं १८ मासात्मककालं नेतन्याहुः राष्ट्रभरणं निर्वहति, ततः बेन्नि गान्ट्स् च भरणं वहिष्यति।
कोविड् व्यापनम् - विश्वे भारतं चतुर्दशः स्थाने।
      नवदहली> भारते कोविड् रोगीणां संख्या पञ्चाशद्सहस्रं तथा मरणसंख्या उपद्विसहस्रं चाभवत्। तेन च रोगव्यापनं रूक्षतां प्राप्नानां राष्ट्राणां पट्टिकायां भारतमपि प्रविष्टम्। पट्टिकायां भारतस्य स्थानं चतुर्दश भवति। विश्वे २१२ राष्ट्रेष्वेव कोविड् रोगः व्यापृतः वर्तते। तेषु ४० राष्ट्रेषु रोगीणां संख्या दशसहस्राधिका भवति। तेष्वपि १५ राष्ट्रेषु रोगीणां संख्या पञ्चाशद्सहस्राधिका च भवति। एवंरीत्या रोगव्यापनम् आशङ्काञ्च जनयति।
लोकराष्ट्रेषु कोविड् प्रत्याघातः रूक्षः। 
अमेरिक्कायां वृत्तिरहिताः ३.३कोटिपरिमिताः।
 >  कोविड्रोगस्य आघाते लोकराष्ट्राणि विविधमण्डलेषु अतिक्लेशमनुभवन्ति। बहुषु राष्ट्रेषु रोगसंक्रमणम् अनियन्त्रितं वर्तते। लोके निखिले रोगबाधिताः ३८,५५,१४३ प्राप्ताः। मृत्युसंख्या २,६६,१९५ अभवत्। 
 अमेरिक्कायां कोविड् कारणेन वृत्तिविनष्टानां संख्या ३.३कोटिपरिमिता जाता इति राष्ट्रस्य उद्योगमन्त्रालयेन निगदितम्। किन्तु कोविड्प्रतिरोधाय रूपीकृतां कर्मसमितिम् अवसादयितुं डोणाल्ड् ट्रम्पः इच्छति। 
 ब्रिट्टने इतःपर्यन्तम् अनभिमुखीकृतं बृहत्तमः आर्थिकाभावक्लेशः अधुना अभिमुखीक्रियते इति 'बैंक् ओफ् इङ्लण्ट्' संस्थया उक्तम्। आर्थिकाभिवृद्धौ १४ %स्य न्यूनता संभवेदिति जाग्रतासूचनापि दत्ता। 
 रूस् राष्ट्रे प्रतिदिनं दशसहस्रं जनाः रोगबाधिताः भवन्ति। रुग्णाः १.७५ लक्षमतीताः। राजधान्यां मोस्कोनगर्यां पिधानं मेय् ३१पर्यन्तं दीर्घीकृतम्। १२ दिनाङ्कतः सामान्यगमनागमनसंविधानेषु मुखावरणमवश्यं कृतम्।  तत्रत्यः सांस्कृतिकमन्त्री अपि रोगबाधितः अभवत्। 
  जापानदेशे कोविड्रोगमुक्तये अनुकूलमिति विश्वस्यमानं 'रेम् डिसिवर्' नामकमौषधमङ्गीकृतम्। 
चीनायां वुहाने १२० सीनियर् सेक्कण्टरि विद्यालयाः उद्घाटिताः। गतमासस्य विदेशनिर्गमने ३.५%स्य वर्धनमभवत्। 
  फ्रांस राष्ट्रे नियन्त्रणेषु मेय् ११ आरभ्य भागिकतया शैथिल्यं करिष्यतीति प्रधानमन्त्रिणा एड्वेड् फिलिप्पेन सूचितम्।
  पाकिस्ताने नियन्त्रणेषु पदे पदे शैथिल्यम् अनुमोदयिष्यति। एतदाभ्यन्तरे यू ए ई तः प्रत्यागतेषु बहुषु कोविड्बाधा दृढीकृता। 
  स्वीडने मरणं त्रिसहस्रंमतीतम्। बुधवासरे ९९ जनाः मृताः। 
 पूर्वयूरोप्, आफ्रिक्का, दक्षिणपूर्वीय एष्या , पूर्वमेडिट्टरेनियप्रदेशाः, अमेरिक्का इत्येतेषु प्रान्तेषु रोगसंक्रमणं वर्धमानमस्तीति विश्वस्वास्थ्यसंघटनस्य निदेशकप्रमुखेन निगदितम्। किन्तु पश्चिमयूरोपे व्यापनं न्यूनमस्ति।

Thursday, May 7, 2020

प्रवासिनः केरलं प्राप्ताः।
कोच्ची > अबुदाबी, दुबाय् राष्ट्राभ्यां प्रवासिजनान् वहत् विमानद्वयं केरलं प्राप्तम्। प्रथमपादे ३५४ यात्रिकाः स्वराज्यं प्रत्यागताः। 
  अबुदाबीतः १७७ यात्रिकान् वहत् प्रथमं विमानं रात्रौ १०.०८ वादने कोच्ची अन्ताराष्ट्रविमाननिलयं प्राप्तम्। तस्मिन् ४९ गर्भवत्यः तथा चत्वारः बालकाश्च अन्तर्भवन्ति। 
  द्वितीयं विमानं दुबाय् तः १०. ३३ वादने कोष़िक्कोट् विमाननिलयं प्राप्तम्। तीव्रं सुरक्षामानदण्डं परिपाल्य एव यात्रिकाणां स्वीकरणं विधत्तम्।
कोविडं विरुध्य प्रतिरक्षा उत्तेजकं (Antibody) परिपोषितमिति इस्रयेलः। 
 जरुसलेम् >  'नोवल् कोरोणा' नामकं विषाणुं प्रतिरुध्यमानं प्रतिरक्षाउत्तेजकं (Antibody) परिपोषितमिति इस्रयेलराष्ट्रेण उपपादितम्। Israel Institute for Biological Research नामकसंस्थायाः शास्त्रज्ञाः एव अस्योद्यमस्य पृष्ठभूमौ इति तद्राष्ट्रस्य रक्षामन्त्रिणा नफ्ताली बन्नट् इत्यनेन निगदितम्। उत्तेजकस्य परिपोषकसोपानानि सम्पूर्णानि अभवन् , विशिष्टाधिकारपत्राय [Patent] उत्पादनाय च अनुज्ञां लब्धुं प्रयतते इति तेनोक्तम्। 
  कोविड् विषाणोः जैवसंरचनं प्रवर्तनादिकं च I I B R शास्त्रज्ञैः प्रत्यभिज्ञातं , एनं विरुध्य प्रतिरक्षा उत्तेजकं पोषयितुं एतत् सहायकं भविष्यतीति मार्च् मासे 'हारटस्' नामकेन इस्रयेलियमाध्यमेन निवेदितमासीत्।
विशाखपट्टणे विषवातकदुरन्तः - सप्त जनाः मृताः।

     विशाखपट्टणम् > आन्ध्राप्रदेशस्य विशाखपट्टणे पोलिमर्यन्त्रागारतः विषवातकव्यापनेन महान् दुरन्तः सञ्जातः। अद्य प्रातः चतुर्वादने एव विषवातकव्यापनं सम्बन्ध्य सूचना लब्धा वर्तते। दुरन्ते एतावता सप्त जनाः मृताः वर्तन्ते। पञ्चाशतधिकाः जनाः गुरुतरावस्थायाम् आतुरालयेषु वर्तन्ते। अतः मरणसंख्या इतोऽपि वर्धयिष्यति इत्यपि सूचनास्ति। सुरक्षाक्रमीकरणस्य भागतया अधिकारिणः दुरन्तप्रदेशं परितः विद्यमानेभ्यः २० ग्रामेभ्यः जनान् निष्कासयन्तः वर्तन्ते। ५ कि.मी. अधिकेषु प्रदेशेषु विषवातकं व्यापृतं भवति।