OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 1, 2020

राज्यान्तरकर्मकराणां स्वदेशगमनार्थं सविशेषरेल् यानाय  अनुज्ञा। 
स्वराज्यगमनपञ्जीकरणाय पेरुम्पावूर् मण्डले सम्मिलिताः राज्यान्तरीयाः कर्मकराः। 
छात्राः, विनोदयात्रिकाः, तीर्थाटकाः इत्यादिभ्यश्च स्वराज्यप्राप्त्यर्थं सुविधा। 
तेलुङ्कानं - झार्खण्डः , केरलं - ओडीषा रेल् यानम् अद्य। 

कोच्ची >  भारते विविधप्रान्तान् उपजीविकायै अधिवसद्भ्यः राज्यान्तरकर्मकरेभ्यः स्वराज्यं प्राप्तुं केन्द्रसर्वकारः सविशेषरेल् यानसुविधाम् आयोजयति। पिधानमानदण्डान्  सुरक्षाक्रमीकरणानि च परिपालयन्नेव यात्रा कार्या इति केन्द्रनिर्देशः। 
  तादृशं प्रथमं सविशेषरेल् यानं तेलुङ्कानस्य हल्लम्पल्लि रेल्निस्थानात् झार्खण्डराज्यं प्रति अद्य प्रभाते प्रातिष्ठत्। केरलात् प्रथमं यानं अद्य सायं आलुवा निस्थानात् ओडीषस्य भुवनेश्वरं प्रति प्रस्थितम्। २४ कक्षयुक्ते अस्मिन् याने सहस्रात्परं यात्रिकाः भविष्यन्ति। 
  यात्रिकानां पञ्जीकरणं यथाकालं सम्पन्नम्।  भक्षणं, पानजलं, अवश्यमौषधम् इत्यादिकं दत्वा  केरलसर्वकारः तेभ्यः यात्रामङ्गलमकरोत्। श्वः पञ्च रेल्यानसेवाः अपि राज्यान्तरकर्मचारिभ्यः विधास्यति। 
  तथा च विविधराज्येषु कूटस्थाः छात्राः, विनोदयात्रिकाः, तीर्थाटकाः इत्यादीनां स्वराज्यप्राप्तये अपि रेल् यानसुविधा आयोजिता। महाराष्ट्रं, बीहारः इत्यादिभ्यः राज्येभ्यः अपि रेल् यानसेवा आरब्धुं प्रक्रमाः आरब्धाः। 
रष्यदेशस्य प्रधानमन्त्री मिखायेल् मिष्स्तुः कोविड्१९ बाधितः।

 मोस्को> रष्यदेशस्य प्रधानमन्त्री मिखायेल् मिष्स्तुः कोविड्१९ बाधितः। रोगस्थिरीकरणात्परं सः निरीक्षणे अभवत्। प्रधानमन्त्रिणः औद्योगिकमण्डलं प्रति प्रत्यागमनपर्यन्तम् उपप्रधानमन्त्री आन्द्रे बेलसोव् सर्वकारं नेष्यति। रष्यदेशे रोगव्यापनकारणेन सम्पूर्णपिधानं सप्ताहद्वयपर्यन्तं परिवर्तितं वर्तते। रष्यदेशे एतावता १०७३ जनाः कोविड्१९ रोगेण मृताः सन्ति।
भारते मेय् ३ दिनाङ्कात्‍परं हरितमण्डलेषु सामान्य-गमनागमन-सुविधा इति सूचना।
      नवदहली> भारते प्रख्यापितं सम्पूर्णपिधानं मेय् ३ दिनाङ्‌के समाप्यते। केन्द्रसर्वकारेण राष्ट्रे कोविड्१९ भीषातः मुक्तानि मण्डलानि हरितमण्डलानि  भीषा अधुनापि अनुभूयमनानि रक्तीयमण्डलानि कानिचन पिङ्गलीयानि चेति वर्गीकृतानि वर्तन्ते। सम्पूर्णपिधानप्रतिग्रहणात्परमपि रक्तीयमण्डलेषु नियन्त्रणानि अनुवर्तयिष्यन्तीति अधिकृतैः सूचितम्। तथापि हरितमण्डलेषु सामान्यगमनागमनसौविध्याय च अनुमतिः दास्यति इत्यपि सूचना अस्ति। किन्तु विमान-रेलयानगमनाय अनुमतिः न स्यात्। नगरप्रदेशेषु नियन्त्रणपूर्वकं सञ्चारस्वातन्त्र्यं लप्स्यते। अधुना राष्ट्रे १५% ग्रामेष्वेव कोविड्१९ भीषा वर्तते। अतः ग्रामीणप्रदेशेषु अधिकतया प्रवर्तनानुकूल्यं स्यात्। सम्पूर्णपिधानात्परं देयानां विविधानानां सञ्चारानुकूल्यानां विषये औद्योगिकस्तरे चर्चाः क्रियमाणाः वर्तन्ते च।
कोविड् समस्या- ब्रिटीश् एयर्वेस् १२,००० कर्मकराणां संख्या न्यूनीक्रियते।
   लन्टन्> कोविड् महाव्याधिना जायमानां दुर्घटावस्थां  तारणाय ब्रिटीश् एयर्वेस् १२,००० कर्मकराणां संख्या न्यूनीक्रियते । संस्थायाः पुनः संघटना पद्धतेः भागतया संख्याधिकान् कर्मकरान् ब्रिटीश् एयर्वेसस्य मातृसंस्था इन्टर्नाषणल्  एयर्लैन् संस्थया एवम् आवेदितम्।
पद्धतयः इदानीं संस्थायाः आलोचना विषयाः भवन्ति। परन्तु एतानि कार्याणि ब्रिट्टीश् एयर्वेसस्य भूरि कर्मकरान्  बाधते इति संस्थया आवेदितम्। परिवर्तिते काले १२,०००कर्मकराः संस्थया परित्यक्ताः भवेयुः। २०१९तमे संवत्सरे यावन्तः यात्रिकाः आसन्, तावन्तः तत्समानरीत्या यात्रिकान् लब्धुम् इतोऽपि परं कतिपयसंवत्सराः आवश्यकाः इति संस्थया आवेदितम्। व्योमयानानां निश्चलत्वेन इह स्थितिवशात् संस्थायाः महानष्टं अभवत्। ब्रिटीश् एयर्वेस् संस्थायां ४५०० वैमानिकाः,१६००० विमानयात्रिकानां परिचारकाः च सन्ति। इदानीं विदेशेषु बन्धितानाम् आनयनाय विशेषसेवा ब्रिटीश् एयर्वेस् संस्थया क्रियते।
आरोग्यप्रवर्तकान् अभिनन्दयन् भारतस्य प्रधानमन्त्री।
  भारतराष्ट्रे> कोविड्‌१९ रोगप्रतिरोधप्रवर्तनेषु व्यापृतानाम् आरोग्यप्रवर्तकानां कृते प्रधानमन्त्रिणः नरेन्द्रमोदिनः अभिनन्दनम्। एते आरोग्यप्रवर्तकाः राष्ट्रस्य अभिमानप्रात्राणि भवन्तीति प्रधानमन्त्रिणा अभिप्रेतम्। कोविड्‌१९ व्यापनं प्रति भारतस्य प्रतिरोधप्रवर्तनेषु आरोग्यप्रवर्तकानां योगदानम् अमूल्यमेवेति तेन सूचितम्। विविधेषु प्रदेशेषु कोविड्१९ प्रतिरोधप्रवर्तनात्परं प्रत्यागतेभ्यः आरोग्यप्रवर्तकेभ्यः दत्तानाम् अभिनन्दनकार्यक्रमाणां चलनचित्राणि ट्विट्टर् माध्यमद्वारा समर्प्य एव नरेन्द्रमोदिना अभिनन्दनं कृतम्।
भारते कोविड्मरणं व्यापनं च विकसितराष्ट्रेभ्यः अपेक्षया अतिन्यूनम्। 
नवदिल्ली >  कोविड्व्यापनस्य तथा मरणस्य च मानं विकसितराष्ट्रेभ्यः अपेक्षया भारते अतिन्यूनमिति केन्द्रस्वास्थ्यमन्त्रालयस्य 'वोल्डोमीटर्' नामकस्य अन्तर्जालसङ्केतस्य च अन्वीक्षणेन स्पष्टीक्रियते। 
  रोगबाधितानां द्विगुणीकरणस्य कालः यू के , यू एस्, इट्टली, स्पेयिन्, इत्यादीनि राष्ट्रेभ्यः अपेक्षया अधिकः अस्ति। मृत्युमाने च भारतस्य स्थितिः इतरराष्ट्रेभ्यः श्रेष्ठा भवति। किन्तु कानडाराष्ट्रं भारतात् श्रेष्ठमिति पूर्वोक्तेन अन्वीक्षणेन स्पष्टीकृतम्।

Thursday, April 30, 2020


ऐक्यराष्ट्रसभायां भारतस्य स्थिरप्रतिनिधिरूपेण टि एस् तिरुमूर्तिः नियमितः।

   नवदहली > ऐक्यराष्ट्रसभायां भारतस्य स्थिरप्रतिनिधिरूपेण टि एस् तिरुमूर्तिः नियमितः। सयीद्‌ अक्बरुदीनस्य स्थाने एव तिरुमूर्तेः नियमनं वर्तते। सार्वलौकिकमण्डले विविधेषु विषयेषु भारतस्य शब्दः भवति सयीद्‌ अक्बरुदीन्।  सः अचिरादेव स्वस्थानात् विरम्यते।  १९८५ वर्षस्य ऐ एफ् एस् गणे उद्योगस्थः भवति टि एस् तिरुमूर्तिः।अधुना भारतस्य विदेशकार्यमन्त्रालये कार्यदर्शी भवति टि एस् तिरुमूर्तिः।
भारते कोविड्मरणानि सहस्रमतीतानि। 
नवदिल्ली >  राष्ट्रे कोविड्बाधया मृतानां संख्या १००८ अभवदिति स्वास्थ्यमन्त्रालयेन निगदितम्। गतदिने ७१ रोगिणः मृताः। प्रप्रथममेव एकेनैव दिनेन एतावन्ति मरणानि भूतानि। ३१,७८७ जनाः रोगबाधिताः अभवन्। इतःपर्यन्तं ७,७९६ जनाः रोगमुक्ताः जाताः। 
  भारते महाराष्ट्रं कोविड्विषये अत्यधिकां दुर्दशामावहति। तत्र कोविड्बाधितानां संख्या नवसहस्रमतीता। गुजरात् , दिल्ली राज्यद्वयमपि महाराष्ट्रमनुगच्छति। त्रिसहस्राधिकाः जनाः प्रत्येकस्मिन् राज्ये रुग्णाः सन्ति।
यु ए इ प्रार्थना भारतसर्वकारेण अङ्गीकृता - अचिरादेव वैद्यसङ्घं प्रेषयिष्यति।
    नवदहली > कोविड्१९ व्यापनवेलायामस्यां भारतेन आवश्यकः वैद्यसङ्‌घः प्रेषणीयः इति यु ए इ अधिकृतानां प्रार्थना भारतसर्वकारेण अङ्गीकृता। एतद्विषये गतसोमवासरे एव यु ए इ अधिकृतैः अभ्यर्थिता। भारतेन कुवैत् राष्ट्रं प्रति १५ अङ्‌गपरिमितः सैनिकवैद्यसङ्घः प्रेषितः आसीत्। अधुना विदेशराष्ट्राणि प्रति सेवनमण्डलात् विरमितानां सैनिकवैद्यानां प्रेषणमेव केन्द्रसर्वकारेण उद्दिश्यते। भारते प्रतिवर्षं सैनिकमण्डलात् शताधिकाः वैद्याः चत्वारिंशदधिकाः आतुरसेवकाः च विरम्यन्ते। एतेषां प्रेषणमेव केन्द्रसर्वकारेण प्रमुखतया क्रियते। विविधेभ्यः गल्फ् राष्ट्रेभ्यः वैद्यसम्बन्‍धं साहाय्यम् अभ्यर्थ्य निवेदनानि विदेशकार्यमन्त्रालये लब्धानि वर्तन्ते। एतदुपरि उचितः निर्णयः स्वीकरिष्यतीति मन्त्रालयेन सूचितं च। अधुना हैड्रोक्सिक्लोरोक्विन् औषधानि विविधाः औषधनिर्माणसामग्र्यः च भारतेन विदेशराष्ट्राणि प्रति प्रेष्यन्ते च।

Wednesday, April 29, 2020

ब्रिट्टने यूएस् राष्ट्रे च कोविड् अनियन्त्रणरीत्या।
फ्रान्स् स्वीडन् राष्ट्रयोः आश्वासप्रक्रमाः।
आविश्वं कोविड्बाधिताः ३१लक्षं ; मरणानि लक्षद्वयाधिकानि। 
  > लोके बहुषु इतरराष्ट्रेषु यद्यपि  कोविड्रोगः नियन्त्रणविधेयः अभवत्तथापि ब्रिट्टने यू एस् राष्ट्रे च रोगव्यापनम् अनियन्त्रणरीत्या अनुवर्तते। लोके विद्यमानेषु रोगिषु ⅓अंशः अपि अमेरिक्कायामेव वर्तते। इतःपर्यन्तं तत्र ५७,०४९ जनाः मृत्युमुपगताः। रोगबाधितास्तु दशलक्षाधिकाः अभवन्। 
  ब्रिट्टने तु मरणमानं तीव्रमुद्गच्छति। इतःपर्यन्तं २१,००० परं जनाः मृताः। गतसप्ताहेन मृत्युसंख्या द्विगुणितमभवत्। शताधिकाः स्वास्थ्यप्रवर्तका अपि मृत्युमुपगताः। 
  किन्तु फ्रान्स् स्वीडन् इत्यस्मिन् राष्ट्रद्वये मृत्युमानं न्यूनीकरोति इत्यतः तत्र आश्वासप्रक्रमान्  प्रख्यापितुम् उद्दिश्यते। आस्ट्रेलिया राष्ट्रे नियन्त्रणानि अंशतया निराकृतानि।
व्यङ्ग्यचित्रम्। 
-देविदासः देशपाण्डे

पृथक् विमानं प्रेषयामः, साहाय्यम् आवश्यकम् - भारतं प्रति यु ए ई प्रार्थना।
    नवदहली> कोविड् प्रतिरोधप्रवर्तनेभ्यः भारतस्य साहाय्यम्‌ अभ्यर्थ्य यु ए ई। कोविड्रोगीणां परिचरणाय भारतात् वैद्यान् आतुरसेविकाः च प्रेष्य साहाय्यं करणीयम् इत्येव यु ए इ अधिकृतानाम् अभ्यर्थना। यु ए इ मध्ये आतुरालयेषु प्रायः भारतीयाः एव सेवनं कुर्वन्तः वर्तन्ते। किन्तु, तेषु केचन विरामवेलायां भारतमागत्य सम्पूर्णपिधानकारणात् प्रतिगन्तुम् अशक्ताः च भवन्ति। एतेषां सेवां लब्धुं विशेषविमानमपि वयं प्रेषयामः इति अबुदाबि अधिकृतैः विदेशमन्त्रालयं प्रति सूचितम्। एतद्विषये चर्चा क्रियमाणा वर्तते, अचिरादेव उचितः निर्णयः स्वीक्रियते इति च विदेशमन्त्रालयाधिकारिभिः उक्तम्।

Tuesday, April 28, 2020

पिधानकारणात् विदेशराष्ट्रेभ्यः भारतम् प्रत्यागन्तुम् अशक्तेभ्यः साहाय्यं दीयते - भारतसर्वकारः।
   नवदहली > भारते तथा विदेशेषु च सम्पूर्णपिधानात् क्लेशमनुभवतां भारतीयानां प्रत्यागमनविषये केन्द्रसर्वकारेण पर्यालोच्यते। भारते सम्पूर्णपिधानस्य प्रतिनिवर्तनात्परम् एतेषां प्रत्यागमनाय उचितः निर्णयः स्वीक्रियतेति सूचना। एतदर्थं विविधमन्त्रालयाधिकारिभिः सह प्रधानमन्त्रिणा नरेन्द्रमोदिना चर्चा कृता। प्रत्यागमनात्परम् एतेषां सम्पर्कनिरोधावासादीनां विषये अवलोकनं समर्पयितुं विविधेभ्यः राज्यस्तरीयाधिकारिभ्यः केन्द्रसर्वकारेण निर्देशः दत्तः वर्तते। एतदर्थं विदेशकार्यमन्त्रालयेन आविष्कृता रूपरेखा केन्द्रमन्त्रिसभायाः कार्यदर्शिनः राजीव् गौब महोदयस्य आध्यक्षे उन्नतसमित्या अवलोकिता। विदेशेषु वर्तमानानां भारतीयानां संख्या, भारते तेषां राज्यानि, प्रत्यागमनाय आवश्यकानां विमानानां संख्या इत्येते अंशाः समित्‍या पर्यालोचिता च ।
उच्चतरन्यायालयीयकर्मकरस्य कोविड्१९ रोगः स्थितीकृतः।
 
  नवदहली> उच्चतरन्यायालयीयकर्मकरस्य कोविड्१९ रोगः स्थितीकृतः। तेन गतसप्ताहे वारद्वयं यावत् उच्चतरन्यायालयः सन्दर्शितः वर्तते। अस्य जनसम्पर्कपट्टिका अधिकृतैः क्रियमाणा वर्तते। कर्मकरस्य कोविड्१९ स्थितीकरणात्परं उच्चतरन्यायालयस्य द्वयोः लेखाधिकारिणोः गृहे निरीक्षणे भवितुं निर्देशः दत्तः वर्तते च।

Monday, April 27, 2020

प्रधानमन्त्रिणो नरेन्द्रमोदिनो मन की बात कार्यक्रमः
-पुरुषोत्तमशर्मा नवदेहली
    मन की बात / श्रीमोदी प्रावोचत् यत्  - कोरोना-विषाणुं विरुध्य जनसामान्यं सङ्घर्षरतं वर्तते,अस्मिन् सङ्घर्षे समेषां योगदीनमस्ति, आत्मविश्वासाधिक्यं नैव पालयन्तु यदयं सङ्क्रमणः अस्मान् पुरतः नैवागमिष्यतीति 

प्रधानन्त्री नरेन्द्रमोदी ऐषमः चतुर्थे मन सी बात कार्यक्रमे जनान् सम्बोधयत्। प्रोक्तं च कोरोना संङ्घर्षो नैवास्ति दुर्बलः, अग्निः ऋणं रोगश्च कदापि पुनरुद्भवितुं शक्नुवन्ति, अत अस्माभिः सदैव जागरूकैः भाव्यम् ’ सममेवोक्तं यत् स्वयं व्यवहारं परिवर्तनीयं बहिर्गमनसमये मुखावेष्टं स्वीकरणीयम्, कुत्रापि निष्ठीवनं नैव कर्तव्यम्।

प्रधानमन्त्री नरेन्द्रमोदी अकथयदहं त्रिंशदुत्तरैकशतकोटि-देशवासिभ्यः सादरं नमामि। प्रशासनेन https://covidwarriors.gov.in/ इति अन्तर्जालपुटकमि निर्मितम्। अनेन जनाः परस्परं सम्पृक्ताः। इदानीं यावत् सपादकोटिजनाः अस्योपयोगं कृतवन्तः। चिकित्सकाः स्वास्थ्यकर्मिणः आशाकार्यकर्त्र्यः परिचायिकाश्च परस्परं सम्पृक्ताः वर्तन्ते। एते भावियोजनानिर्माणाय अपि साहाय्यं कुर्वन्ति।
पिधानदीर्घीकरणम् अपेक्षितमिति ६ राज्यानि। 
मुख्यमन्त्रिभिः सह प्रधानमन्त्रिणः 'वीडियोसम्मेलनम्' अद्य। 
नवदिल्ली >  कोविड् - १९ रोगस्य व्यापनं रूक्षतया अनुवर्तते इत्यतः पिधानमपि अनुवर्तनीयमिति ६ राज्यैः अपेक्षितम्। दिल्ली, महाराष्ट्रं, पश्चिमवंगः, पञ्चाबः, मध्यप्रदेशः, ओडीषा इत्येतानि राज्यानि केन्द्रसर्वकारम् अभ्यर्थयन्। तेलुङ्कानेन तु पिधानं मेय् सप्तमदिनाङ्कपर्यन्तं दीर्घीकृतम्। इदानीं मेय् ३तममेव पिधानमुद्घुष्टम्। 
  तथा अद्य प्रधानमन्त्री नरेन्द्रमोदी मुख्यमन्त्रिभिः साकं वीडियोद्वारा सम्मेलनमायोजितवान् अस्ति। तदा अमुं विषयं चर्चिष्यति। स्वदेशं प्रत्यागमनेच्छुनां प्रवासिनां निवेदने अपि निर्णयः भविष्यतीति प्रतीक्षते।