OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 18, 2019

पत्रकाराणां कारागृहबन्धने चीनः प्रथमस्थानीयः।
हुवा चूनिङ्
   बैजिङ्> २०१९ तमस्य गणनामनुसृत्य पत्रकाराणां कारागृहबन्धने चीनः प्रथमस्थानीयः चीनस्य राष्ट्रपति षी जिन् पिन् वार्ता माध्यमानाम् उपरि कृतः अस्वतन्त्रता भवति कारागृहवासस्य  कारणम्। अष्टचत्वारिंशत् (४८) वार्तामाध्यम प्रवर्तकाः तेषाम् प्रवृत्तिं कृतवन्तः इति कारणेन इदानीं कारागृहवासम् अनुभवन्ति। अस्मिन् अनुसूच्याम्  ओस्ट्रेलियदेशीयः यङ् हेन्जिन् च अस्ति। चीनस्य विदेशकार्यमन्त्री हुवा चूनिङ् विषयमधिकृत्य वदति यत् इतःपर्यन्तं कारागृहस्थानां माध्यम प्रवर्ताकाणां गणना न कृता इति।
   विगते संवत्सरे तुर्किराष्ट्रस्य आसीत् प्रथमस्थानम्। इदानीं तुर्की द्वितीयस्थाने वर्तते,  सौदी, ईजिप्तः च पृष्ठतः स्तः

Tuesday, December 17, 2019

मुखं पिधाय जामियछात्रान् दण्डयन् रक्तवर्णयुतकधारी  कः? पृच्छति कट्जुः।
     नवदिल्ली> नागरिकताविधेयक-परिष्कारान् विरुद्ध्य प्रतिषेधितान् जामिया-मिलिययस्य छात्रान् दण्डयन् रक्तवर्णयुतकधारी  कः इति पृच्छति प्राक्तन-न्यायाधिपः मार्कण्डेय कट्जुः। जीन्स् ऊरुकं, रक्तवर्णयुतकं, क्रीडापादत्राणं, शिरस्त्राणं च धृत्वा वनितानामुपरि दण्डनं कृतवान् एकः। तस्य शिरस्त्राणम् तु आरक्षकाणां शिरस्त्राणसदृशं च आसीत्।  एषः शक्तया रीया वनितान् दण्डयत् आसीत् इति वार्ता माध्यमेषु समागतात् चित्रात् स्फुरति। आरक्षकाणां अङ्गवस्त्रं विना मुखं पिधाय आरक्षकैः सह स्थित्वा छात्रान् य़ः दण्डतिवान् सः कः इति वक्तुं यः कोऽपि शक्तः इति  उच्चन्यायालयस्य प्राक्तनः मुख्यन्यायमूर्तिः अपृच्छत्। मार्कण्डेय कट्जुः स्वस्य ट्विट्टर् पुटे एव तस्य प्रश्नं प्राकाशयत्।
वैद्युतविमानसेवा समारब्धा
      न्यूयोर्क्> सम्पूर्णवैद्युतविमानस्य सेवा समारब्धा। विश्वस्य प्रथमं वैद्युतविमानं भवति इदम्। प्रथमसेवा कानडा राज्यस्य फेसर् नद्याः नौकामुखतः कोलम्बियां प्रति आसीत् उड्डयनम्। सीप्लेन्  संस्थायाः हार्बर् एयर् इत्यस्य संस्थापकः ग्रेग् मेक्डोगालः विमानम् उड्डयितवानासीत्। षट्जनान् वोढुम्  अस्य क्षमता अस्ति।  
     वाणिज्यसेवायै उपयोक्तुम् उद्दिश्य निर्मितं भवति इदम्। पञ्चाशातधिक सप्तशत (७५०) अश्वशक्तियुतं माग्नि पञ्चशतं (५००) इति व्यवस्था एव विमानस्य शक्तिरूपेण वर्तते। विद्युत्कोशस्य साहाय्येन प्रवर्तमानस्य अस्य शब्द-मलिनीकरणमानम् अतिन्यूनं भवति। 

Monday, December 16, 2019

अग्निबाणपारीक्षा अमेरिक्केन क्रियते। रष्येन विप्रतिपत्तिः प्रकाश्यतेI
     मोस्को> अमेरिक्केन क्रियमाणम् अग्निबाणपरीक्षां विरुद्ध्य रष्यः  प्रतितिष्ठति। द्वौ मध्य-दूर आणवबाणौ एव अमेरिक्केन परीक्षायै सज्जं क्रियेते। परीक्षेयम् अन्ताराष्ट्र आणवनयानां लङ्घनं भविष्यति इति रष्यस्य सबाणसेनायाः 'कमान्टर् जनरल् सेर्जि काराकायेव् अवदत्। बाणयोः मध्ये प्रथमस्य १००० कि.मी परिधौ द्वितीयस्य ३००० कि. मी परिधौ च प्रहरक्षमता अस्ति। आणवशक्तिः अपि तयोः न भविष्यतः इति वक्तुं शक्तः कोऽपि नास्ति खलु  इति सेर्जि काराकायेव् पृष्टवान्। 
        गतसप्ताहे अमेरिक्केन भूतल बाणपरीक्षा  कृता आसीत्। सागरात् प्रयोक्तुं  क्षमतायुक्तस्य अस्य ५०० कि. मी सञ्चारक्षमता आसीत्। १९८७ तमे संवत्सरे उभयोः मिथः आणव-निर्व्यापन-सन्धौ हस्ताक्षरीकृतम् आसीत्। किन्तु अस्मिन् संवत्सरे अमेरिक्कः सन्धीतः प्रतिनिवर्तितवान्।
पान् पत्र-आधार् पत्रयोः परस्परबन्धनम् - अन्तिमदिनाङ्कः डिसम्बर् ३१
-के.वि.रजीष्
    नवदहली> राष्ट्रे प्रत्यभिज्ञानरेखयोः पान् पत्र-आधार् पत्रयोः परस्परबन्धनाय कल्पितः समयः अस्य मासस्य ३१तमे दिनाङ्के पर्यवसति। उच्चतरन्यायालयस्य निर्देशानुसारम् आयकरविभागेन जनेभ्यः पान् पत्र-आधार् पत्रयोः परस्परबन्धनाय डिसम्बर् ३१ पर्यन्तं समयः कल्पितः आसीत्। वर्षादौ आयकरनियमस्य १३९एए विभागः उच्चतरन्यायालयेन अङ्गीकृतः आसीत्। तदनन्तरम् आयकरसेवनादिकं भाविकालेऽपि लब्धुं पान् पत्र-आधार् पत्रयोः परस्परबन्धनम् आवश्यकम् इति विभागेन घोषितमासीत्।
प्रथमैकदिनक्रीडायां वेस्ट् इन्टीस् दलस्य विजयः।
      चेन्नै> भारत-वेस्ट् इन्टीस् दलयोः एकदिनक्रिकेटपरम्परायाः प्रथमक्रीडायां वेस्ट् इन्टीस् दलेन ८ क्रीडकैः भारतं पराजितम्। हेट्‌ मेयर् (१३९),षाय् होप् (१०२*) इत्यनयोः शतकप्रकटनं वेस्ट् इन्टीस्दलस्य विजयं सुकरमकरोत्। निकोलास् पूरन्(२९*) उत्तमं सहयोगम् अकरोत्। प्रथमं कन्दुकताडनं कृत्वा रिषभ् पन्त्(७१),श्रेयस् अय्यर्(७०) इत्यनयो: अर्धशतकप्रकटनेन केदार् जादवस्य(४०) सहयोगेन च भारतदलं ८ क्रीडकानां नष्टेन २८७ धावनाङ्कान् समपादयत्। प्रतिक्रीडनवेलायां वेस्ट् इन्टीस्दलं २ क्रीडकयोः नष्टेन ४७‌.५ ओवर् मध्ये लक्ष्यं प्रापत्।

Sunday, December 15, 2019

पर्यावरणशिखरसम्मेलनं पराजयं प्राप्नोति?
मड्रिड् [स्पेयिन्] >  अत्र सम्पद्यमानं पर्यावरणशिखरसम्मेलनं अङ्गराष्ट्राणाम् अनैक्येन पराजयं प्राप्स्यतीति शङ्का वर्तते। शुक्रवासरे समाप्यमाणा चर्चा राष्ट्राणां तर्कवितर्कैः शनिवासरे अपि अन्ववर्तत। 
  पर्यावरणव्यतियानमधिकृत्य राष्ट्राणां मतानि विभिन्नानीत्यतः पर्यावरणसन्धिप्रमाणीकरणाय चर्चा न प्राप्स्यतीति अभिज्ञैरुक्तम्।
भूमेः समीपेन गमिष्यति छिन्नग्रहः - भूमिः सुरक्षिता भविष्यति इति 'नास' 
     वाषिङ्‌टण्> दिसंबर् २६ दिनाङ्के बृहदाकारः एकः छिन्नग्रहः भूगोलस्य समीपेन गमिष्यति इति नास संस्थया उच्यते। 310442 (2000 CH59) इति ज्ञातः शिलाघण्डः २६ दिनाङ्के प्रभाते 07:54ന് (UTC) (2:54 a.m. EST) भूसमीपं प्राप्स्यति। समयेस्मिन्  भूमीतः 0.05 खगोलवैज्ञानिकमानम् अथवा 4.5 दशलक्षं मैल् दूरे भविष्यति इत्यपि नाससंस्थया  उच्यते।  919 तः ‍ 2,034 पादं यावत् अस्य व्यास: भविष्यति मन्यते। अस्य वेगः प्रति होरायां 27,500 कि. मी. इति अस्ति। दृष्टान्तत्वेन F16 जेट् युद्धविमानादपि १८ गुणित वेगेन भवति इति वक्तुं शक्यते।  २००० तमे संवत्सरे फेब्रुवरि द्वितीये दिनाङ्के लिनियर् सर्वे उपग्रहेण  छिन्नग्रहोयं प्रत्यभिज्ञातः। 

Saturday, December 14, 2019

पौरत्वनियमः - प्रत्याघातः निरीक्षणीयः इति यू एन्। 
नवदिल्ली > भारते समुपस्थितः पौरत्वपरिष्करणनियमः आधारेण विवेचनस्वभावयुक्त इति ऐक्यराष्ट्रसभायाः मानवाधिकारविभागेन प्रस्तुतम्। परिष्करणस्य आधारे संभव्यमाणाः प्रत्याघाताः निरीक्षणीयाः वर्तन्ते इति ऐक्यराष्ट्रसभायाः मानवाधिकारविभागस्य वक्ता जेरमि लोरन्स् इत्येषः उक्तवान्। भारतस्य अवस्थाः सूक्ष्मनिरीक्षणे वर्तन्ते। 
 अमेरिका, बङ्गलादेशः, जापान् इत्यादीनि विविधानि राष्ट्राणि भारतं प्रति स्वाशङ्कां प्राकाशयन्। गुहावत्यां प्रचाल्यमानं जापानी भारत शिखरमेलनं निरस्तम्। जापानस्य प्रधानमन्त्री आबे षिन्सो भारतं नागच्छति।
शक्तानां वनितानाम् अनुसूच्यां निर्मला सीतारामः अपि।    
-के.वि.रजीष्।
   नवदहली> विश्वस्य शक्तानां वनितानां पट्टिकायां भारतस्य धनकार्यमन्त्री निर्मला सीतारामः अपि स्थानं समपादयत्। फोब्स् मासिक्यां प्रकाशितायां शक्तानां शतं वनितानां अनुसूच्यां ३४ तमं स्थानमेव निर्मला सीतारामः प्रापत्। फोब्स् अनुसूच्यां निर्मलायाः प्रथमं प्रवेशनं भवतीदम्। निर्मलया सह एच् सि एल् मुख्यनिर्वाहककार्यकर्त्री रोषिणी नडार् मल्होत्रा, बयोकोण् स्थापका किरण् मजुन्दार् षा च यथाक्रमं ५४,६५ स्थानयोः वर्तेते। जर्मनिदेशस्य अध्यक्षा आञ्जलो मेर्कल् एव प्रथमस्थाने वर्तते। द्वितीयतृतीयस्थानयोः यथाक्रमं यूरोपीय केन्द्रवित्तकोशस्य अध्यक्षा क्रिस्टीना लगार्ड्, यु एस् जनप्रतिनिधिसभाध्यक्षा नान्सी पेलोसी च वर्तेते।
काश्मीरे लडाके च द्वौ एयिंस् आतुरालयौ।
 -के.वि.रजीष्
    श्रीनगर् > काश्मीरे लडाके च द्वयोः एयिंस् आतुरालययोः निर्माणाय केन्द्रसर्वकारस्य अनुमतिः। विषयमिमं केन्द्राभ्यन्तरसहमन्त्री जि.किषन् रेड्डि रेखासहितं लोकसभायां न्यवेदयत्। काश्मीरे लडाके च एयिंस् आतुरालयसहिताः अष्टौ वैद्यकलालयाः अपि संस्थाप्यन्ते इति मन्त्री  असूचयत्। दोद, कत्व, बारामुल्ल, अनन्त् नाग्‌, रजौरी, उद्दंपूर्, हन्द्वारा इत्यादिषु प्रदेशेषु वैयकलालयानां निर्माणप्रवर्तनानि आरब्धानि इत्यपि सः सभां न्यवेदयत्। जम्मूकाश्मीरस्य तथा लडाकस्य च समग्रविकासाय मोदिसर्वकारः प्रतिज्ञाबद्धः एवेति मन्त्री अवदत्।

Friday, December 13, 2019


भारतस्य प्रप्रथमः पलास्तिकरहितः विनोदसञ्चारकेन्द्रः भविष्यति कुमरकम्।
   कोट्टयम् (केरलम्)> स्फटिककूप्यां पेयं जलं, फलरसपानाय वेणुनिर्मिता पाननालिका - भारतस्य प्रप्रथमः पलास्तिकरहितः विनोदसञ्चारकेन्द्रः भवितुं सज्जताम् आवहति कुमरकं देशः। एकवारस्य उपयोगानन्तरं परित्यजन्तीं पलास्तिकर्निर्मतानाम् उत्पन्नानां बाधा उद्‌घोष्य तारवसतिगृहाणि प्रथमपदक्षेपः  कृतानि। प्रकोष्टेषु दीयमानेषु कूपीजलस्य स्थानेषु स्फटिककूप्यां पेयं जलं ददाति। पलास्तिक-पाननालिकायाः स्थाने फलरसपानाय वेणुनिर्मिता नालिकाः च दीयन्ते। अतिथीनां कृते पलास्तिकं विरुद्ध्य मनोभावोत्तेजनाय बोधपत्राणि वितीर्यन्ते। उत्तरदायित्व-विनोदयत्न-र्दौत्य नेतृत्वे चेम्बर् ओफ् वेम्पनाट् होट्टल्स् आन्ट् रिसेर्ट्स् (सि वि एच् आर्), ओल् केरला हौस् बोट् ओणेर्स् असोसियेषन् केरल ट्रावल् मार्ट् इत्याख्याः  सङ्घाः मिलित्वा योजनां प्रचालयन्तः।

Thursday, December 12, 2019

सौदिराष्ट्रस्य सैनिकोद्योगिनः अनुशीलनम् अमेरिक्केन निवारितम्।
  नवदिल्ली> सैदिराष्ट्रस्य सैनिकानां कृतेदीयमानं सायुधानुशीलनम्  अमेरिक्केन क्वचित् कालेभ्यः निवारितम्I आयुधानुशीलनं विमानोड्डयनानुशीलनं च निवारितयोः अन्तर्भवति। कतिपयदिनेभ्यः पूर्वं फ्लोरिडस्थे पेन्सकोल सैनिकविमाननिलये सौद्याः सैनिकोद्योगी त्रयान् नालिकाशस्त्रेण अमारयत् इत्यनेन भवति अयं प्रक्रमः। सौदिराष्ट्रस्य ३०० सौनिकाः इदानीं  यू एस् मध्ये अनुशीलनं कुर्वन्तः सन्ति। नूतनः निश्चयः एतान्  ग्रसति। सुरक्षा सम्बन्धतथा भवति नूतनः प्रक्रमः इति पेन्टगण् गणैः उच्यते। तथापि सैनिक छात्रेभ्यः पाठ्यक्रमानुसारम् आङ्गलभाषाध्यापनं, पाठ्य प्रवर्तनानि च अनुवर्तते इति च तैः उच्यते।

Wednesday, December 11, 2019

१४७५ कोटि डोलर् समाहृतः पीट्टर् ३५ वयसि दिवङ्गतः।
एषः खलु 'ऐस् बक्कट् चालञ्च्' परियोजनायाः प्रचोदकः। 

    आविश्वम् अतिप्रसिद्धा 'ऐस् बक्कट् चालञ्च्' परियोजनायाः प्रचोदकः पीट्टर् फ्रेट्स् (३५) दिवङ्गतः। अमिट्रोफिक् लाट्टरल् क्लिरोसिस् (AALS) इति रोगेण पीडितः आसीत्। ईदृशरोगेण पीडितानां  जनानां साहायाय एषः 'ऐस् बक्कट् चालञ्च्' परियोजना समारब्धवान्। हिमखण्डनिभृतं  द्रोणीजलं शिरसि प्रस्रवणं करणीयं तदनन्तरं त्रयान् एतदर्थं समाह्वनीयम् , यः समाह्वयितः सः हिमजलप्रस्रवणं करणीयं नो चेत्  १०० डोलर् रोग-बाधितानां समाश्‌वासनिधिं प्रति देयं   इत्यस्ति करणीयक्रमः। द्वावपि करणीयः इत्यस्ति करणीयं 'चालञ्च्'। 
     टों क्रूस्, स्टीवन् स्पिल् बर्ग्, बिल् गेट्स्, जोर्ज् बुष् इत्येते प्रमुखाः अस्यां भागं स्वीकृताः। मार्क् सुक्कर् बर्गः समाह्वानं स्वीकृत्य बिल्गेट्सं समाहृतवान् आसीत्। लक्षशाः जनाः परियोजनायां भागं स्वीकृताःl एवं १४७५ कोटि धनं समाहृतम् आसीत्।
नूतना लूता प्रत्यभिज्ञाता- मनुष्यचर्मनाशकारिणी एषा।

   मेक्‌सिक्को> मनुष्यचर्मनाशकारिणी विषयुक्ता लूता  प्रत्यभिज्ञता। नाषणल् ओट्टोणमस् यूणिवेर्सिट्टि ओफ्  मेक्सिको (UNM) इत्यस्य वैज्ञानिकैः एव लोक्सोसेल्स् टेनोच्टिट्लान् इति नूतनलूता प्रत्यभिज्ञाता। जैववैज्ञानिकः विश्वविविद्यालयस्य वरिष्ठाध्यापकः अलजान्ट्रो वालडेस मोण् ड्रागणः तस्यशिष्याः क्लोडिया नवारो, कारेन् सोलिस्, मयर कोर्टेस् वै अल्म जुवारस् च भवन्ति अनुसन्धानस्य पृष्टतःI गृहोपकरणेषु एव लूतायाः वास:। दंशनेन मृत्युः न भविष्यति चेदपि बालकेषु मृत्यु-कारणत्वेन वर्तते। दंशनेन चर्मस्य नाशः एव भविष्यति। विषशमनाय  मासानां चिकित्साक्रमः आवश्यकःl व्रणकिणः तु तथैव स्थास्यति च। वृष्टिकाले एव लूतायाः उपद्रवस्य अधिक्यम् अनुभूयते।   प्रत्यभिज्ञाता लूता इदानीं मेक्सिको प्रदेशेषु एव वर्तन्ते। अन्यत्रदेशात् अस्याः सन्निधिः न आवेदिता।
पौरत्वपरिष्करणविधेयकम् अद्य राज्यसभायाम्।
विधेयकं विरुध्य आराष्ट्रं प्रतिषेधः।
विधेयकं प्रतिषिध्य  त्रिपुरे जातः अक्रमः।
नवदिल्ली > केन्द्रसर्वकारेण लोकसभायां विजयीकृतं राष्ट्रियपौरत्वपरिष्करणविधेयकमद्य राज्यसभायामवतार्यते। तत्र विधेयकं विजेतुम् आवश्यकी अङ्गसंख्या भाजपादलाय पृथक् नास्तीत्यपि महानात्मविश्वासः प्रकाश्यते सर्वकारेण। विपक्षदला अपि विधेयकं पराभावयितुं महन्तं परिश्रमं कुर्वन्ति। 
आराष्ट्रं प्रतिषेधः। तथा च विधेयकं प्रतिषिध्य राष्ट्रे सर्वत्र राजनैतिक-सामाजिक-छात्रदलैः महान् प्रतिषेधः कृतः। उत्तरपूर्वराज्येषु बहुत्र अक्रमाः जाताः। पौरत्वं लभ्यमाणाः अधिनिवेशिनः स्वदेशस्य संस्कृतेः जीवनोपाधिनां च भीषारूपेण भविष्यन्तीति गोत्रसंघटनानामाशङ्का।

Tuesday, December 10, 2019

जाग्रतानिर्देशः तृणवत्कृतः। 
न्यूसिलान्टे अग्निपर्वतस्फोटनेन बहवः अप्रत्यक्षाः।
वेल्लिङ्टण् >  न्यूसिलान्ट् राष्ट्रे 'वैट् एेलान्ट्' नामके प्रदेशे अग्निपर्वतस्य  विस्फोटनेन बहवः विनोदसञ्चारिजनाः अप्रत्यक्षाः अभवन्। सोमवासरे प्रादेशिकसमयमनुसृत्य  मध्याह्ने सपादद्विवादने आसीदेषा दुर्घटना। तत्समये उपशतं जनाः तत्र सन्निहिताः तेषु अनेके अप्रत्यक्षा इति प्रधानमन्त्रिणा जसीन्ता आर्डेण् महाभागया निगदितम्। 
  वैट् ऐलान्ट् प्रदेशस्थः अग्निपर्वतः विस्फोटनप्रायः, अतः तत्स्थानं न सन्दर्शनयोग्यमिति आरक्षकैः शास्त्रज्ञैश्च  जाग्रतानिर्देशः कृतः आसीत्। तं तृणवत्कृत्वा एव विनोदसञ्चारिणः वैट्लान्टं प्राप्तवन्तः।