OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 30, 2019

एस् ए बोब्डे भारतस्य उच्चतर-न्यायालयाध्यक्षः, शपथग्रहणं नवम्बर्  १८ तमे दिनाङ्के।
       नवदिल्ली> न्यायाधिपः शरद्‌ अरविन्द् बोब्डे भारतस्य उच्चतरन्यायालयस्य ४७ तमः अध्यक्षः भविष्यति। नियुक्तिपत्रे राष्ट्रपतिना रामनाथकोविन्दमहाभागेन हस्ताक्षरं कृतम्। नवम्बर् मासस्य १८ तमे दिनाङ्के सत्यप्रतिज्ञासमारोहः निश्चितः वर्तते। अधुनातनाध्यक्षः रञ्जन् गोगोय् नवम्बर् १७ तमे दिनाङ्के सेवानिवृत्तः भविष्यति। मध्यप्रदेशस्थात् उच्चन्यायालयात् २०१३ तमे वर्षे उच्चतरन्यायालयं प्रविष्टः भवति बोब्डे महोदयः। बोब्डेम् अध्यक्षत्वेन नियमितुम् अधुनातनाध्यक्षेण रञ्जन् गोगोय् महाशयेन राष्ट्रपतिं पत्रं प्रेषितमासीत्।
षकीब् अल् हसनाय अन्ताराष्ट्रक्रिकेट्समितेः निरोधनम्।
    दुबाय्> बङ्‌ग्लादेश् क्रिकेट्दलनायकः षकीब् अल् हसनः अन्ताराष्ट्रक्रिकेट्समित्या निरोधितः। निरोधनेन अनेन अग्रिमं वर्षद्वयकालं यावत् क्रिकेटस्य सर्वेभ्यः विभागेभ्यः सः निरोधितः वर्तते। क्रिकेट्मण्डले कुत्सितमार्गैः धनव्यवहारं कृत्वा क्रीडाफलेषु स्वाधीनं कुर्वन् संघः कतिपयदिनेभ्यः पूर्वं षकीब् अल् हसनेन सह चर्चां करोति स्म। किन्तु कार्यमिदं तेन अन्ताराष्ट्रक्रिकेट्समितिं प्रति न निवेदितम्। समितेः अन्वेषणे इदं स्पष्टमभवत्। एतत् तु निरोधनाय कारणमभवत्। निरोधने दुःखं वर्तते इति विषयेऽस्मिन् माध्यमप्रवर्तकानां प्रश्नान् प्रति सः प्रत्यवदत् च।

Tuesday, October 29, 2019

बस् यानेषु १३००० आरक्षकाणां नियुक्तिः - स्त्रीसुरक्षां शाक्तीकृत्य दहली सर्वकारः।
    नवदहली> स्त्रीसुरक्षां प्रति अतीवश्रद्धां दत्वा केजरिवाल् सर्वकारः। एतदर्थं राज्यस्य सर्वकारस्य बस् यानेषु १३००० आरक्षकाः नियुज्यन्ते इति दहली मुख्यमन्त्री अरविन्द् केजरिवाल्। सुरक्षोद्योगस्थानां मेलने भाषयन्नासीत् सः। अधुना ३४०० बस्सुरक्षोद्योगस्थाः दहल्यां प्रवर्तमानाः वर्तन्ते। पूर्वं दहलीसर्वकारेण स्त्रीभ्यः दहल्यां बस्यानेषु महानगरस्थरेल्यानेषु च धनरहितयात्रा सज्जीकृता आसीत्।
उडानपरियोजनां जनप्रियं कर्तुं  भारतसर्वकारस्य पर्यालोचना।
   नवदहली > लघुव्ययेन विमानयात्रां प्रापयितुम् उडानपरियोजनाम् इतोऽपि जनप्रियं कर्तुं परियोजनामध्ये अधिकान् सहायमूल्यमार्गान् योजयितुं भारतसर्वकारस्य पर्यालोचना। येषु मार्गेषु विमानसेवनस्य तावत् प्राधान्यं नास्ति तेषां मार्गाणाम् अन्यैः मार्गैः सह बन्धनमेव अनया परियोजनया सर्वकारेण उद्दिश्यते। एवम् उडानयोजनया उन्नतरीत्‍या सेवनं क्रियमाणाः १००० व्योममार्गाः सर्वकारेण लक्ष्यीक्रियन्ते। तदर्थं जम्मुकाशमीरः, हिमाचलप्रदेशः, उत्तराखण्डः, उत्तरपूर्वराज्यानि, लक्षद्वीपः, आन्टमाननिकोबारः इत्यादिषु प्रदेशेषु परियोजनायाः अस्याः सेवनं सज्जीकर्तुं सर्वकारेण उद्दिश्यते।
नवचरित्रं विरच्य पापुव न्यू गिनियदलम्।
   कायिकम्/ दुबाय् > विंशति२० क्रिकेट् मध्ये नवचरित्रं विरच्य पापुव न्यू गिनियदलम्। अग्रिमवर्षे ओस्ट्रेलियदेशे सम्पद्यमाने विंशति२० विश्वचषकक्रिकेट्सपर्यायां क्रीडितुं पापुव न्यू गिनियदलाय अवसरः लब्धः। विंशति२० विश्वचषकक्रिकेट्सपर्यायाः योग्यताचक्रे केनियदलं ४५ धावनाङ्कैः पराजित्य एव पापुव न्यू गिनियदलस्य चरित्रपरा प्राप्तिः। अङ्कः - पापुव न्यू गिनिय ११८ केनिय ७३ । एवम् अयर्लण्ड्दलमपि विश्वचषके क्रीडितुं योग्यतां प्रापयत्। अग्रिमवर्षे ओक्टोबर्मासस्य १८ तः नवम्बर् मासस्य १५ पर्यन्तं भवति विंशति (२०) विश्वचषकक्रिकेट्सपर्या।

Monday, October 28, 2019

ऐ एस् नेता बाग्दादी व्यापादितः।

  वाषिङ्टण् >  आगोलभीकरसंघटनस्य इस्लामिक् स्टेट् [ऐ एस्] नामकस्य मुख्यनेता अबूबक्कर् अल् बाग्दादी निहतः। अमेरिक्कन् राष्ट्रपतिना डोणाल्ड् ट्रम्पेनैव वार्तेयं प्रख्यापिता। उत्तरपश्चिमसिरियायाः इद्लिब् प्रविश्यायां बारिषग्रामे यू एस् राष्ट्रस्य सविशेष'कमान्डो'सैन्येन कृते आक्रमणे रक्षां प्राप्तुमशक्तः बाग्दादी स्वशरीरस्थापितैः स्फोटकैः विस्फोटितः आसीत् इति ट्रम्पेन निगदितम्।
  विश्वविभीषकस्य विश्वोत्तरभीकरस्य अन्त्यः अतिदयनीयः आसीत्। सैन्यस्य आक्रमणे विनष्टरक्षामार्गः सः कश्चित् शुनक इव रुदन् उच्चैरुत्क्रोशन्  अन्तर्भौमगूढमार्गेण सः अधावत्। विस्फोटने विशीर्णं मृतशरीरं डि एन् ए परीक्षणेनैव मृतः बाग्दादीति  प्रत्यभिज्ञातमिति ट्रम्पेनोक्तम्। तेन सह तस्य पत्नीद्वयं त्रयः पुत्राश्च हताः।
कालिफोर्णियराज्ये वनाग्निः व्याप्यते  १८०,००० जनाः निष्कास्यन्तेl 
   पारडैस्> कालिफोर्णियराज्ये वनाग्निः व्याप्यते।  शक्तेन वातेन अग्निः अनियन्त्रितरूपेण व्याप्तः। जनवास-मण्डलेषु अग्नेः व्यापनं भविष्ति इत्याशङ्कायां ततः १८०,००० सङ्ख्यान् जनान् सुरक्षितं स्थानं प्रति प्रेषयितुं त्वरितप्रक्रमाः  सर्वकारेण समारब्धाः। अग्निबाधा भविष्यमाणप्रदेशेषु पूर्वसूचना प्रदत्ता अस्ति। ३०,००० एकर् मितेषु प्रदेशेषु अग्निः व्याप्ता इत्यस्ति आवेदनम्। अन्तरिक्षे धूमः व्याप्तः अस्ति। १३०० अग्निशमन-सेना-दलानि अग्निव्यापन-नियन्त्रणाय प्रयत्नं कुर्वन्तः सन्ति। व्रणिताः सन्तीति आवेदनं नास्ति।
ऐ एस् नेता बाग्दादी व्यापादितः। 

वाषिङ्टण् >  आगोलभीकरसंघटनस्य इस्लामिक् स्टेट् [ऐ एस्] नामकस्य मुख्यनेता अबूबक्कर् अल् बाग्दादी निहतः। अमेरिक्कन् राष्ट्रपतिना डोणाल्ड् ट्रम्पेनैव वार्तेयं प्रख्यापिता। उत्तरपश्चिमसिरियायाः इद्लिब् प्रविश्यायां बारिषग्रामे यू एस् राष्ट्रस्य सविशेष'कमान्डो'सैन्येन कृते आक्रमणे रक्षां प्राप्तुमशक्तः बाग्दादी स्वशरीरस्थापितैः स्फोटकैः विस्फोटितः आसीत् इति ट्रम्पेन निगदितम्।
  विश्वविभीषकस्य विश्वोत्तरभीकरस्य अन्त्यः अतिदयनीयः आसीत्। सैन्यस्य आक्रमणे विनष्टरक्षामार्गः सः कश्चित् शुनक इव रुदन् उच्चैरुत्क्रोशन्  अन्तर्भौमगूढमार्गेण सः अधावत्। विस्फोटने विशीर्णं मृतशरीरं डि एन् ए परीक्षणेनैव मृतः बाग्दादीति  प्रत्यभिज्ञातमिति ट्रम्पेनोक्तम्। तेन सह तस्य पत्नीद्वयं त्रयः पुत्राश्च हताः।
योगाध्यापिका पद्‌मश्री वि.नानाम्माल् दिवङ्गता। 

   कोयम्पत्तूर् > राष्ट्रस्य सर्वाधिकवयस्का योगमातामही इति प्रसिद्धा योगाध्यापिका पद्‌मश्री वि.नानाम्माल् (९९) दिवङ्गता। कोयम्पत्तूर् मध्ये स्वभवने आसीत् मृत्युः। एकमासात्मककालेन सा चिकित्सायाम् आसीत्। ४५ वर्षाभ्यन्तरे १० लक्षाधिकाः जनाः तया योगासनानि परिशीलिताः वर्तन्ते। एक मासात्‍पूर्वमपि सा प्रतिदिनं शताधिकान्‌ जनान् योगासनानि अध्यापयन्ती आसीत्। २०१८ तमे वर्षे राष्ट्रस्य पद्मश्री पुरस्कारेण नानाम्माल् महोदया समादृता भवति।
दीपावलिदिनं धर्मस्वातन्त्र्यस्य स्मारणं भवति - ट्रम्प्।

  वाषिङ्टण्> दीपावलिसमारोहः मानवान् धर्मस्वातन्त्र्यं स्मारयति इति अमेरेक्कस्याध्यक्षः डोणाल्ड् ट्रम्प्। भारतीयानां कृते दत्ते दीपावलिदिनसन्देशे एव ट्रम्पः एवम् अभिप्राययत्। ट्विट्टर्द्वारा दत्तः सन्देशः समारोहदृश्यसहितः भवति। समारोहोऽयम् अन्धकारस्योपरि प्रकाशस्य  अधर्मस्योपरि धर्मस्य अज्ञानस्योपरि ज्ञानस्य च विजयं प्रकाशयति इति सः सन्देशे असूचयत्।

Sunday, October 27, 2019

श्रीशङ्कर नृत्तसङ्गीतोत्सवः - विचारसमीक्षा सम्पन्ना। 
कालटी > अन्ताराष्ट्रिय श्रीशङ्कर नृत्तसङ्गीतोत्सवस्य प्रारम्भरूपेण मासत्रयं  यावत् अनुवर्तमाना मार्गदर्शनसमीक्षा (counseling) सम्पूर्णतामाप्ता। षट्शतं नाट्यनिपुणैः भागभागित्वं क्रियमाणः महोत्सवः विंशत्यधिकद्विशते ईसवीये एप्रिल् मासे सम्पत्स्यते। कथक्, ओडीसी, सत्रिया, कुच्चिप्पुटी, भरतनाट्यं, मोहिनियाट्टं, विदेशनृत्तरूपाणि इत्यादिषु विश्वप्रसिद्धाः कलाकोविदाः भागं वहन्ति। 
  विचारसमीक्षायाः अन्तिमे सत्रे श्रीशङ्करा नृत्तविद्यालयस्य मुख्यकर्ता प्रोफ. पि वी पीताम्बरः, मुख्यसंयोजिका सुधापीताम्बरः, अध्यापकक्षाकर्तृभारवाहिणः इत्यादयः नेतृत्वमवहन्। लोकसभासदस्यः बन्नीबहनानः, विधानसभासामाजिकः रोजी एम् जोण् इत्येतयोः रक्षणाधिकारे विपुला कार्यकर्तृसमितिरपि रूपीकृता।
'भारत् की लक्ष्मी' इति स्त्रीशाक्तीकरणपरियोजनां प्रशंस्य मेरी कोम्।
  नवदिल्ली> स्त्रीशाक्तीकरणाय मोदिसर्वकारेण कल्पितां  ' भारत् की लक्ष्मी ' इति परियोजनां प्रशंस्य विख्याता मुष्टिप्रहरक्रीडका मेरी कोम्। एतादृश्यः परियोजनाः स्त्रीभ्यः लब्धाः अङ्गीकाराः एव, भारताय कठिनपरिश्रमं कर्तुं  प्रचोदनं च ददति, सा अभिप्राययत्। परियोजनाम् इमां प्रशंस्य बाड्मिण्डन् क्रीडके पि.वि.सिन्धू, सैना नेहवाल् च ट्वीट् कृतवत्ये आस्ताम्। परियोजनायाः अस्याः प्रतिनिधित्वेन पि.वि.सिन्धू, अभिनेत्री दीपिका पदुकोण् च गतदिने चिते भवतः। स्त्रीणां मातृकापरान् अङ्गीकारान् सेवनानि च राष्ट्रान्तरेषु ज्ञापनमेव अस्याः परियोजनायाः मुख्यं लक्ष्यम्।
दीपावलीदन शुभाशयाः
दीपावल्याः शुभपर्वणि शुभकामनाः व्याहृत्य भारतस्य राष्ट्रपतिः रामनाथ कोविन्दः उपराष्ट्रपतिः वेङ्कय्यनायिडुः च।

महाराष्ट्रे प्रशासनविरचनप्रयासे 
-पुरुषोत्तमशर्मा
      मुम्बै> महाराष्‍ट्रे नूतनप्रशासनविरचनमुद्दिश्य सर्वाणि प्रमुखराजनीतिकदलानि परस्परं विचार-विमर्शं कुर्वन्ति। शिवसेनाप्रमुखोद्धवठाकरे गतदिने मुम्‍बय्यां दलस्य नवनिर्वाचितविधायकै: साकमुपवेशनमकरोत्। शिवसेनाया: संसत्सदस्य सञ्जयराउतो वार्ताभिकरणान् प्रावोचत् यत् विधायकै: सर्वसम्‍मत्या दलाध्‍यक्षोद्धवठाकरे इत्यस्मै विधायकदलस्य नेतु: चयनाधिकार: प्रदत्त:। शिवसेनाया: विधायक: प्रतापसरनाइक: वार्ताहरान् व्यज्ञापयत् यदुपवेशने ठाकरेवर्येण  भाजपासंयुत्यै प्रशासने समानाधिकारस्य आश्‍वासनमध्यर्थितम्। 
 अत्रान्तरे महाराष्‍ट्रे भाजपादलस्य प्रमुखेण चन्‍द्रकान्तपाटिलेनोक्तं यत् भाजपेति दलस्य राज्‍येकांशेन  नवनिर्वाचितविधायकानामुपवेशनं बुधवासरे समाहूतमस्ति, यस्मिन् सदनस्य नेतु: चयनं करिष्यते। अपरत्र महाराष्‍ट्रे कांग्रेसदलाध्यक्षेण बालासाहबथोराटेन राष्‍ट्रवादिकांग्रेसपार्टीति दलाध्‍यक्षेण शरदपवारेण सह  से बारामत्यां मेलनमाचरितम्।
हरियाणायामद्य नूतनप्रशासनस्य शपथग्रहणसमारोहः
-पुरुषोत्तमशर्मा

   नवदेहली> हरियाणाराज्यस्य मुख्‍यमन्त्री मनोहरलालखट्टर अद्य द्वितीयवारं राज्‍यस्य नूतनमुख्‍यमन्त्रित्वेन पदगोपनीयताया: शपथवचनं स्वीकरिष्यति। राज्‍यपाल: सत्‍यदेवनारायणार्य: चण्डीगढनगरे समायोज्यमाने समारोहे खट्टराय प्रतिज्ञावचांसि प्रतिज्ञापयिष्यति। मनोहरलालखट्टरो भाजपा-जननायक-जनतापार्टीति दलयो: संयुतिप्रशासनस्य प्रमुखो भविष्यति। षण्णां निर्दलीय-विधायकानामपि समर्थनं भाजपेति दलेनावाप्तम्। 

  गतदिने भाजपेतिदलस्य केन्द्रीयपर्यवेक्षकाणां हरियाणायां भाजपाप्रभारिण: अनिलजैनस्य चोपस्थितौ मवोहरलालखट्टरो विधायकदलस्य नेता चित:। दलोपवेशनानन्तरं केन्द्रीयमन्त्रिणा रविशङ्करप्रसादेन स्पष्टीकृतं यत् तद्दलं काण्डा गोपालस्य समर्थनं नैव स्वीकरोति। अपरत्र जननायकपार्टीतिदलस्य विधायकै: दुष्यन्तचौटाला विधायकदलस्य नेता प्रचित:। अत: स्पष्टमस्ति यत् दुष्यन्तचौटाला हरियाणाया: उपमुख्यमन्त्री भविष्यतीति। अत्रान्तरे कांग्रेसदलेन प्रश्नाङ्कनं विधायोक्तं  यदियं संयुति: नोपयुक्ता।
55,547 छात्राः, विश्वस्य बृहत्तमः विद्यालयः इति गिन्नस् पुस्तके नाम लिखित्वा लख्नौस्थः सि. एम्. एस् विद्यालय:। 
      लख्नौ> विद्यार्थिनः सङ्ख्यायाम् वर्धनस्य आधारेण विश्वस्य बृहत्तमः विद्यालयः इति ख्यातिः गिन्नस् पुस्तकेषु सम्प्राप्तः लख्नौ नगरस्थः सि. एम्. एस्. विद्यालयः। 55,547 छाात्राः विद्यालये पठन्ति।  पञ्च छात्रेण सह आरब्धः आसीत् विद्यालयः।  ईदृशख्यातिः लप्स्यते इति स्वप्नेपि न दृष्टा इति विद्यालयस्य स्थापकेन जगदीष् गान्धिना उक्तम्। सामूहिक-शारीरिक सन्तुलनावस्थाम्  अवाप्तुम्  छात्रेभ्यः सहायतां कुर्मः। छात्राषु विद्यमानं कौशलं संवर्धथितुं वैय्यक्तिक-वैशिष्ट्यविकासाय शैक्षिकमानवर्धनाय च भवति अस्माकं श्रद्धा इत्यपि तेनोक्तम्।  इदानीं ‍ 18 विभागेषु  55,547 सङ्खाकाः छात्राः सि एम्‌ एस् विद्यालये अध्ययनं कुर्वन्ति।

Saturday, October 26, 2019

अनुमतिपत्रं विना ब्रसील् सन्दर्शनं साध्यम्।
   ब्रसीलिय> इतःपरं ब्रसील् सन्दर्शनाय भारतीयेभ्यः अनुमतिपत्रं नावश्यकम्‌। ब्रसीलस्य राष्ट्रपतिना जेयिर् बोल्सनारोमहाशयेन कार्यमिदं प्रख्यापितम्। तस्य चैनसन्दर्शनवेलायामेव सः कार्यमिदं न्यवेदयत्। तत्रस्थानामपि आनुकूल्यमिदं लभ्यते। ब्रसील्देशे बोल्सनारो महाशयस्य अधिकारप्राप्तेः परं विकस्वरराष्ट्रेभ्यः अनुमतिपत्रविषये आनुकूल्यादिकं प्रख्यापितमासीत्। तदनुसृत्य वर्षादौ कानड, जप्पान्, यु एस्, ओस्ट्रेलिय इत्यादिभ्यः राष्ट्रेभ्यः आगम्यमानानां विनोदसञ्चारीणां व्यवसायीनां च कृते अनुमतिपत्रसम्बन्धम् आनुकूल्यं दत्तमासीत्।
पाकधीनकाश्मीरदेशः गिलजित् बलतिस्थान देशः च जम्मूकाश्मीरस्य भागौ - बिपिन् राववत्।
  नवदहली > भारतस्य अग्रिमलक्ष्यं पाकधीनकाश्मीरस्य जम्मूकाश्मीरेण सह योजनं भवतीति संसूच्य करसेनाधिपः बिपिन् राववत्। सैनिकाधिपानां मेलने भाषयन्नासीत् सः। अधुना पाकधीनकाश्मीरः इति व्यवह्रियमाणः प्रदेशः पाकिस्थानेन नियममुल्लङ्घ्य  प्राप्तः भवति इति सः अवदत्। प्रदेशोऽयमधुना भीकराणां नियन्त्रणे वर्तते इति सः अभिप्राययत्। काश्मीरस्य शान्तिपूर्णजीवनस्य नाशम् उद्दिश्य पाकिस्थानः सर्वदा प्रकोपं जनयतीत्यपि तेन उक्तम्।गिलजित बलतिस्थानदेशः च