OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 27, 2019

महाराष्ट्रे प्रशासनविरचनप्रयासे 
-पुरुषोत्तमशर्मा
      मुम्बै> महाराष्‍ट्रे नूतनप्रशासनविरचनमुद्दिश्य सर्वाणि प्रमुखराजनीतिकदलानि परस्परं विचार-विमर्शं कुर्वन्ति। शिवसेनाप्रमुखोद्धवठाकरे गतदिने मुम्‍बय्यां दलस्य नवनिर्वाचितविधायकै: साकमुपवेशनमकरोत्। शिवसेनाया: संसत्सदस्य सञ्जयराउतो वार्ताभिकरणान् प्रावोचत् यत् विधायकै: सर्वसम्‍मत्या दलाध्‍यक्षोद्धवठाकरे इत्यस्मै विधायकदलस्य नेतु: चयनाधिकार: प्रदत्त:। शिवसेनाया: विधायक: प्रतापसरनाइक: वार्ताहरान् व्यज्ञापयत् यदुपवेशने ठाकरेवर्येण  भाजपासंयुत्यै प्रशासने समानाधिकारस्य आश्‍वासनमध्यर्थितम्। 
 अत्रान्तरे महाराष्‍ट्रे भाजपादलस्य प्रमुखेण चन्‍द्रकान्तपाटिलेनोक्तं यत् भाजपेति दलस्य राज्‍येकांशेन  नवनिर्वाचितविधायकानामुपवेशनं बुधवासरे समाहूतमस्ति, यस्मिन् सदनस्य नेतु: चयनं करिष्यते। अपरत्र महाराष्‍ट्रे कांग्रेसदलाध्यक्षेण बालासाहबथोराटेन राष्‍ट्रवादिकांग्रेसपार्टीति दलाध्‍यक्षेण शरदपवारेण सह  से बारामत्यां मेलनमाचरितम्।
हरियाणायामद्य नूतनप्रशासनस्य शपथग्रहणसमारोहः
-पुरुषोत्तमशर्मा

   नवदेहली> हरियाणाराज्यस्य मुख्‍यमन्त्री मनोहरलालखट्टर अद्य द्वितीयवारं राज्‍यस्य नूतनमुख्‍यमन्त्रित्वेन पदगोपनीयताया: शपथवचनं स्वीकरिष्यति। राज्‍यपाल: सत्‍यदेवनारायणार्य: चण्डीगढनगरे समायोज्यमाने समारोहे खट्टराय प्रतिज्ञावचांसि प्रतिज्ञापयिष्यति। मनोहरलालखट्टरो भाजपा-जननायक-जनतापार्टीति दलयो: संयुतिप्रशासनस्य प्रमुखो भविष्यति। षण्णां निर्दलीय-विधायकानामपि समर्थनं भाजपेति दलेनावाप्तम्। 

  गतदिने भाजपेतिदलस्य केन्द्रीयपर्यवेक्षकाणां हरियाणायां भाजपाप्रभारिण: अनिलजैनस्य चोपस्थितौ मवोहरलालखट्टरो विधायकदलस्य नेता चित:। दलोपवेशनानन्तरं केन्द्रीयमन्त्रिणा रविशङ्करप्रसादेन स्पष्टीकृतं यत् तद्दलं काण्डा गोपालस्य समर्थनं नैव स्वीकरोति। अपरत्र जननायकपार्टीतिदलस्य विधायकै: दुष्यन्तचौटाला विधायकदलस्य नेता प्रचित:। अत: स्पष्टमस्ति यत् दुष्यन्तचौटाला हरियाणाया: उपमुख्यमन्त्री भविष्यतीति। अत्रान्तरे कांग्रेसदलेन प्रश्नाङ्कनं विधायोक्तं  यदियं संयुति: नोपयुक्ता।
55,547 छात्राः, विश्वस्य बृहत्तमः विद्यालयः इति गिन्नस् पुस्तके नाम लिखित्वा लख्नौस्थः सि. एम्. एस् विद्यालय:। 
      लख्नौ> विद्यार्थिनः सङ्ख्यायाम् वर्धनस्य आधारेण विश्वस्य बृहत्तमः विद्यालयः इति ख्यातिः गिन्नस् पुस्तकेषु सम्प्राप्तः लख्नौ नगरस्थः सि. एम्. एस्. विद्यालयः। 55,547 छाात्राः विद्यालये पठन्ति।  पञ्च छात्रेण सह आरब्धः आसीत् विद्यालयः।  ईदृशख्यातिः लप्स्यते इति स्वप्नेपि न दृष्टा इति विद्यालयस्य स्थापकेन जगदीष् गान्धिना उक्तम्। सामूहिक-शारीरिक सन्तुलनावस्थाम्  अवाप्तुम्  छात्रेभ्यः सहायतां कुर्मः। छात्राषु विद्यमानं कौशलं संवर्धथितुं वैय्यक्तिक-वैशिष्ट्यविकासाय शैक्षिकमानवर्धनाय च भवति अस्माकं श्रद्धा इत्यपि तेनोक्तम्।  इदानीं ‍ 18 विभागेषु  55,547 सङ्खाकाः छात्राः सि एम्‌ एस् विद्यालये अध्ययनं कुर्वन्ति।

Saturday, October 26, 2019

अनुमतिपत्रं विना ब्रसील् सन्दर्शनं साध्यम्।
   ब्रसीलिय> इतःपरं ब्रसील् सन्दर्शनाय भारतीयेभ्यः अनुमतिपत्रं नावश्यकम्‌। ब्रसीलस्य राष्ट्रपतिना जेयिर् बोल्सनारोमहाशयेन कार्यमिदं प्रख्यापितम्। तस्य चैनसन्दर्शनवेलायामेव सः कार्यमिदं न्यवेदयत्। तत्रस्थानामपि आनुकूल्यमिदं लभ्यते। ब्रसील्देशे बोल्सनारो महाशयस्य अधिकारप्राप्तेः परं विकस्वरराष्ट्रेभ्यः अनुमतिपत्रविषये आनुकूल्यादिकं प्रख्यापितमासीत्। तदनुसृत्य वर्षादौ कानड, जप्पान्, यु एस्, ओस्ट्रेलिय इत्यादिभ्यः राष्ट्रेभ्यः आगम्यमानानां विनोदसञ्चारीणां व्यवसायीनां च कृते अनुमतिपत्रसम्बन्धम् आनुकूल्यं दत्तमासीत्।
पाकधीनकाश्मीरदेशः गिलजित् बलतिस्थान देशः च जम्मूकाश्मीरस्य भागौ - बिपिन् राववत्।
  नवदहली > भारतस्य अग्रिमलक्ष्यं पाकधीनकाश्मीरस्य जम्मूकाश्मीरेण सह योजनं भवतीति संसूच्य करसेनाधिपः बिपिन् राववत्। सैनिकाधिपानां मेलने भाषयन्नासीत् सः। अधुना पाकधीनकाश्मीरः इति व्यवह्रियमाणः प्रदेशः पाकिस्थानेन नियममुल्लङ्घ्य  प्राप्तः भवति इति सः अवदत्। प्रदेशोऽयमधुना भीकराणां नियन्त्रणे वर्तते इति सः अभिप्राययत्। काश्मीरस्य शान्तिपूर्णजीवनस्य नाशम् उद्दिश्य पाकिस्थानः सर्वदा प्रकोपं जनयतीत्यपि तेन उक्तम्।गिलजित बलतिस्थानदेशः च
विजय् हसारे क्रिकेट्सपर्या- कर्णाटकदेशः विजेता अभवत्।
    बङ्‌गलुरु> अस्य वर्षस्य विजय् हसारे क्रिकेट्सपर्यायां कर्णाटकदेशः विजयं प्रापयत्। अन्तिमचक्रे तमिल्नाडुदेशं ६० धावनाङ्कैः पराजित्य कर्णाटकदेशः विजेता अभवत्। दुर्बलकालावस्थायां वि जे डि नियमस्य आनुकूल्येनैव जेता निश्चितः वर्तते। अङ्‌कः - तमिल्नाडुः २५२/१०  कर्णाटकः १४६/१

Friday, October 25, 2019

नाटकं, कला च विद्यालयीयपाठ्यपद्धत्याम् अन्तर्भावनीये - भारतस्य उपराष्ट्रपतिः।
   नवदहली> नाटकस्य कलायाः च विद्यालयीयपाठ्यपद्धत्यां प्रवेशः आवश्यकः इति उपराष्ट्रपतिः एम् वेङ्कय्यनायिडु:। दहल्यां ' प्रधानमन्त्री इन्नोवेटीव् लेणिङ् प्रोग्राम् ' इति कार्यक्रमस्य समापनसमारोहे भाषयन्नासीत् सः। भारतस्य शास्त्रीयनवोत्‍थानं सांस्कृतिकपुनरुज्जीवनं च आवश्यकम्, तदर्थं नाटकं, कला इत्यादयः विषयाः अपि पाठ्यपद्धत्याम् अन्तर्भावनीयाः भवन्ति इति सः अभिप्रैति स्म। अस्मिन् मासे बङ्गलुरु मध्ये इस्रो आस्थाने आरब्धा ध्रुव् पद्धतिः शास्त्रं, कला, लेखनम् इत्यादिषु अभिवृद्धिं प्राप्तुं छात्रेभ्यः अवसरं कल्पयतीति उपराष्ट्रपतिना सूचितम्। समग्रे अपि राष्ट्रे शास्त्रप्रदर्शन- शास्त्रपरीक्षण-नृत्तसङ्गीताभ्यसनादीनां स्थिरसंविधानम् आवश्यकमित्यपि सः असूचयत्।
कर्तार्पूर् तीर्थयात्रा - भारतपाकिस्थानयोर्मध्ये  व्यवस्था सम्पन्ना।
     नवदहली> बहुमासपर्यन्तं कृतचर्चाणाम्‌ अन्ते कर्तार्पूर् तीर्थयात्रा व्यवस्थायां भारतपाकिस्थाने हस्ताक्षरम् अकुरुताम्। अनेन भारतीयैः तीर्थाटकैः पाकिस्थानस्थं कर्तार्पूर् सिख् देवालयं सन्दर्शयितुं शक्यते। द्वयोरपि राष्ट्रयोः मध्ये वर्तमानाभिः समस्याभिरेव व्यवस्थेयं विलम्बिताभवत्। पाकिस्थानस्य कर्तार्पूरस्थं दर्बारसाहिबदेवालयं भारतपञ्चाबस्य गुर्दास्पूरजनपदस्थं देरबाबनानाक् देवालयेन सह बन्धनीयः आभ्यन्तरप्रवेशनमार्गः भवति कर्तार्पूर् मार्गः। नूतनव्यवस्थामनुसृत्य भारतीयतीर्थाटकेभ्यः  अनेन मार्गेण पाकिस्थानं प्रति गन्तुम् अनुमतिपत्रस्य आवश्यकता नास्ति।
बङ्‌ग्लादेशं प्रति विंशति२० क्रिकेट् परम्परायाः भारतसंघः प्रख्यापितः - रोहित् शर्म नायकः।
    मुम्बै > बङ्‌ग्लादेशं प्रतिरुद्ध्य क्रीडितुं त्रयाणां विंशति २० क्रिकेट् क्रीडाणां परम्परायां भारतसंघः रोहित् शर्मणा नीयते। विराट् कोह्लये विरामः दत्तः। संघे सञ्जु सांसण् प्रत्यागच्छत्। विजय् हसारे सपर्यायां सञ्जुना केरलाय उत्तमं प्रकटनं कृतम् आसीत्। एवमेव बङ्‌ग्लादेशं प्रति टेस्ट् परम्परायैरपि संघः प्रख्यापितः अस्ति। टेस्ट्संघं विराट् कोह्लिः नेष्यति। द्वयोरपि संघयोः धोनेः चयनं नैव अभवत्।

Thursday, October 24, 2019

बि एस् एन् एल् - एम् टि एन् एल् लयनाय केन्द्रमन्त्रिसभायाः अङ्गीकारः।
  नवदहली> नष्टे वर्तमानयोः बि एस् एन् एल् - एम् टि एन् एल् सामान्यमण्डलस्थस्थापनयोः लयनाय केन्द्रमन्त्रिसभया अङ्गीकारः दत्तः इति वार्ताविनिमयमन्त्री रविशङ्कर् प्रसादः। पुनरुज्जीवनपद्धतेः अनुबन्धतया ऋणपत्रं सज्जीकृत्य सम्पाद्यस्य विक्रयणं च करिष्यति। ऋणपत्रद्वारा १५००० कोटिरुप्यकाणां, सम्पाद्यस्य विक्रयणेन ३८००० कोटिरुप्यकाणां च समाहरणं लक्ष्यीक्रियते। चतुर्वर्षाभ्यन्तरे धनसमाहरणं पूर्तीकरिष्यति। व्ययन्यूनीकरणानुबन्धतया कर्मकरेभ्यः स्वेच्छया विरामस्वीकरणाय च पद्धतिः सज्जीक्रियते।
शिलातैलोत्पादनशाला नास्ति चेदपि तैलेन्धनकोशः  आरब्धुम् अनुज्ञा।
    नवदिल्ली> शैलेन्धनमण्डलेषु नूतननिर्णयं स्वीक्रियते भारतसर्वकारेणI शिलातैलोत्पादनशाला नास्ति चेदपि तैलेन्धनकोशः  आरब्धुम् अनुज्ञा प्रदत्ता अस्ति सर्वकारेण। लघुमात्रायाः विक्रयणमण्डले स्पर्धां समारब्धुम् अयं निर्णयः कारणभूतो भविष्यति इति वार्ता-विनिमय-प्रक्षेपणमन्त्रिणा जावडेक्करेण उच्यते।
  २५० कोटिरूप्‌यकाणि विक्रयणेन आयः याभ्यः संस्थाभ्यः सन्ति ताभ्यः एव लघुमात्राविक्रयणे प्रवेष्टुमनुज्ञा लभते। प्रतिशतं पञ्च (५%) विक्रयणकेन्द्राणि ग्रामेषु भवितव्यानि इति व्यवस्था अपि अस्ति। पेट्रोल्, डीज़ल् , एल् एन् जी, सि एन् जि च इन्धनानां गणे सन्ति।
द्व्यधिकापत्येभ्यः सर्वकारनियुक्तिः निषिध्यते - निर्णयः असमसर्वकारस्य। 
 गुहावती >  येषां अपत्यानि द्विसंख्याकमतिरिच्यन्ते तेषां सर्वकारवृत्तिनियुक्तये अर्हता न भवेदिति असमसर्वकारः। सोमवासरे सम्पन्ने मन्त्रिमण्डलोपवेशने आसीदयं निर्णयः। अधुनातनकाले सर्वकारसेवारताः अपि अपत्यद्वयमिति निबन्धनां परिपाल्य आदर्शधीराः भवेयुरिति सर्वकारस्य आदेशे निर्दिश्यते। 
  संवत्सरद्वयात्पूर्वं सर्वकारेण परिग्रहीतस्य जनसङ्ख्यानयस्य आधारे एव नूतनोऽयं नियमः। २०२१ जनुवरिमासादारभ्य नियमः प्राबल्ये भविष्यति। 
  नूतनः भूनयः अपि मन्त्रिमण्डलेन अङ्गीकृतः। एतदनुसृत्य भूरहितानां कृते ४३,२०० चतु.पादपरिमिता भूमिः भवननिर्माणाय कार्षिकोपयोगाय च अनुमोदते। १५ वर्षाणि यावत् भूमेः विक्रयः निरुद्ध्यते इति व्यवस्थाप्यस्ति।
विश्वविद्यालयेषु कलालयेषु च प्रवेशनाय सामान्यपरीक्षासम्प्रदायः- चर्चाः आरब्धाः।
      नवदहली > राष्ट्रस्य विश्वविद्यालयेषु कलालयेषु च प्रवेशनाय देशीयस्तरे सामान्यपरीक्षासम्प्रदायाय पर्यालोचनाः आरब्धाः इति केन्द्रमानवविभवशेषिमन्त्री डा.रमेष्‌ पोख्रियाल्। देशीयपरीक्षाविभागः प्रवेशनपरीक्षां सञ्चालयिष्यति। विविधानां प्रवेशनपरीक्षाणां लेखनेन छात्रैः अनुभूयमानानां क्लेशानां न्यूनीकरणाय नूतनपरीक्षासम्प्रदायः उपकरिष्यतीति मन्त्री अवदत्। देशीयशैक्षिकनयस्य अन्तिमं स्थूलचित्रम् विना विलम्बं सर्वकारः प्रसिद्धीकरिष्यति। तस्मिन् प्रवेशनपरीक्षां सम्बन्ध्य निर्देशानपि अन्तर्भावयितुमेव चर्चाः आरब्धाः। प्रधानमन्त्रिणः आध्यक्षे सम्पद्यमाने मन्त्रिसभामेलने एतत्सम्बन्ध्य निर्णयः स्वीक्रियते।
सौरव् गांगुलिः बि सि सि ऐ अध्यक्षत्वेन अवरोधितः।

   मुम्बै > सौरव् गांगुलिः भारतीयक्रिकेट्नियन्त्रणसंस्थायाः ३९ तमः अध्यक्षः अभवत्। बङ्गाल् क्रिकेट्समितेः अध्यक्षः भवति सः। मुम्बै मध्ये  बि सि सि ऐ आस्थाने सम्पन्ने वार्षिकमेलने सः स्थानमारूढः इति ट्विट्टर् माध्यमद्वारा  बि सि सि ऐ न्यवेदयत्। दशमासात्मकः कालः सः अध्यक्षपदवीम् अलङ्करिष्यति। केन्द्राभ्यन्तरमन्त्रिणः पुत्रः जय् षा कार्यदर्शित्वेन दायित्वमवहच्च।

Wednesday, October 23, 2019

जनसञ्चार-माध्यमानां नियत्रणम् - २०२० जनुवरिमासाभ्यन्तरे नियमः प्रबलः  भविष्यति।
     नवदहली > सामूहिकमाध्यमेषु दीयमानं विवरणम् आधार् रेखया सह बन्धनीयमिति निर्देशमधिकृत्य २०२० जनुवरिमासाभ्यन्तरे नियमनिर्माणं करिष्यतीति केन्द्रसर्वकारस्य कृते उच्चतरन्यायालये तुषार् मेहता विशदयत्। केन्द्रसर्वकारस्य नूतनपरिष्कारस्योपरि उन्नीतानां निवेदनानाम् उच्चतरन्यायालयस्य परिगणनावेलायामेव केन्द्रसर्वकारस्य विशदीकरणम्। सामूहिकमाध्यमस्थविवराणाम् आधार् रेखया सह बन्धनं, व्यक्तेः स्वातन्त्र्यं प्रति सर्वकारस्य प्रवेशमिव व्याख्यानं नैव उचितम् इत्यपि सर्वकारपक्षतः विशदीकृतम्। देशसुरक्षां राष्ट्रस्य परमाधिकारसंरक्षणं च पुरस्कृत्यैव नूतनपरिष्कारः, व्यक्तिस्वातन्त्र्यमित्येतत् आतङ्गवादिभ्यः नैव देयम् इति केन्द्रसर्वकारस्य नियमकार्यप्रतिपुरुषेण के के वेणुगोपालेनापि अभिप्रेतम्। अन्तर्जालोपयोगेन सामूहिकमाध्यमैः च राष्ट्रविरुद्धप्रवर्तनानि, विद्वेषकप्रभाषणानि, व्याजवार्ताप्रसारणं, नियमविरुद्धप्रवर्तनानि च वर्धयन्तीति उच्चतरन्यायालये केन्द्रसर्वकारेण सत्यप्रस्तावना कृता आसीत्। विषयेऽस्मिन् विविधेषु उच्चन्यायालयेषु वर्तमानानि निवेदनानि उच्चतरन्यायालयस्य परिधौ आनीयानि इति फेस्बुक् सामूहिकमाध्यमेन उच्चतरन्यायालयं प्रति अभ्यर्थितमासीत्।
तृतीयक्रिकेट्टेस्ट्- भारतस्य इन्निङ्स् विजयः।
   राञ्ची> अद्भुतप्रकटनं किमपि न सञ्जातम्। एकस्यापि धावनाङ्कस्य आयुरपि सन्दर्शकदलाय लब्धः। भारतम् एकेन इन्निङ्सेन २०२ धावनाङ्कैः च विजयं प्रापयत्। कोह्लिः संघः च त्रयाणां क्रीडाणां परम्परायां सम्पूर्णविजयं च प्रापयत्। ह्यः अवशेषितौ द्वौ क्रीडकौ नदिं निष्कासयत्। सन्दर्शकदलस्य प्रथमेन्निङ्सस्य अनुवर्तनमिव आसीत् द्वितीयम् इन्निङ्स् अपि। भारतेन आभ्यन्तरपरम्परासु अनुस्यूततया प्राप्ता एकादशी परम्परा भवति इयम्।
भीकरवादिभिः सह पाकिस्थानेन क्रियमाणः सहयोगः चर्चायै भङ्‌गः भवति - अमेरिक्क।
  वाषिङ्टण्> भारत-पाकिस्थानयोः मध्ये वर्तमानानां समस्यानां परिहाराय पाकिस्थानेन भीकरवादिनामुपरि स्वीक्रियमाणः अनुकूलव्यवहारः भङ्गं सृजति इति अमेरिक्क। सीमामुल्लङ्घ्य भीकरवादप्रवर्तनानि कुर्वतां लष्कर् इ तोय्बा, जेय्षे मुहम्मद् सदृशाना संघानां कृते पाकिस्थानस्य पक्षतः लभ्यमानः सहयोगः निराशाजनक एवेति यु एस् राज्यस्तरीयोपकार्यदर्शी आलिस् जि वेल्स् अभिप्रायत्। १९७२ तमे वर्षे हस्ताक्षरेण कृतायाः षिम्ला व्यवस्थायाः आधारेण समस्याः परिहरिष्यतीति  विश्वासः नैव नष्टः इत्यपि सा अवदत्। द्वयोरपि राष्ट्रयोः मध्ये परस्परविश्वासः आर्जनीयः एव भवति। तथापि भीकरवादिभिः सह पाकिस्थानेन अनुवर्तमानः सहयोगः सर्वदा विघातः एव इत्यपि सा असूचयत्।

Tuesday, October 22, 2019

समयनिष्ठां प्रति गो एयर् विमानसेवा संस्थायाः  कृते त्रयोदशः पुरस्कारः।
  मुम्बै> समयनिष्ठां प्रति  गो एयर् विमानसेवासंस्थायाः कृते  अनुसूततया त्रयोदशः पुरस्कारः। आभ्यन्तर-व्योमयानविभागस्य  आवेदनानुसारं २०१९ सितम्बर् मासस्य समयपरिपालने गो एयर् विभागेन प्रथमस्थानं संरक्षितम्। ८५.४% समयपालनप्रकटनं पुरस्कारप्राप्त्यर्थम् संस्थायै उपकृतम्। सितम्बर्मासे १३.२७ लक्षं जनाः विमानयात्रायै गो एयर् संस्थायाः सेवनं स्वीकृतं वर्तते।