OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 22, 2019

विधानसभानिर्वाचनं - महाराष्ट्रं - ६०.२५%, हरियाना - ६५% !
नवदिल्ली > गतदिने विधानसभानिर्वाचनं सम्पन्नयोः महाराष्ट्रं हरियाना राज्ययोः तारतम्येन उत्कृष्टं मतदानं सम्पन्नम्। निर्वाचनायोगेन बहिर्नीतया प्राथमिकसूचनया महाराष्ट्रे प्रतिशतं ७०.२५ मतदायकाः मतदानं कृतवन्तः। हरियानायां तु ६५% जनाः स्वकीयं मतदानाधिकारं विनियुक्तवन्तः। 
   विनैतत् विविधेषु राज्येषु ५१ विधानसभामण्डलेषु द्वयोः कोकसभामण्डलयोश्च उपनिर्वाचनानि सम्पन्नानि।
पञ्चवर्षाभ्यन्तरे विश्वस्य आर्थिकपुरोगतौ भारतस्यापि उत्तमस्थानं भविष्यति।
      लण्डण्> अग्रिमपञ्चवर्षाणि विश्वस्य समस्तानामपि राष्ट्राणां निर्णायकानि भवन्ति। कारणन्तु पञ्चवर्षाभ्यन्तरे अनुभूयमाना आर्थिकी प्रतिसन्धिरेव भवति। अन्ताराष्ट्र-नाण्यनिधेः सूचनानुसारम् आगते ब्लूं बेर्ग् अवलोकने विश्वस्य ९०% राष्ट्राण्यपि आर्थिकीं प्रतिसन्धिम् अभिमुखीकरिष्यन्त्येव। तथापि अस्याः प्रतिसन्धेः तरणं भारतेन साध्यं भवतीत्यपि अवलोकनं सूचयति। पञ्चवर्षाभ्यन्तरे विश्वस्य आर्थिकपुरोगतौ चीनदेशस्य अंशे ४.४% न्यूनतां प्राप्य ३२.७% इति भविष्यति। अमेरिक्कस्य अंशः १३.८% तः २०२४ तमे वर्षे केवलं ९.२% भविष्यति। किन्तु भारतं तु १५.५% इति संवर्ध्य अमेरिक्कस्य उपरि स्थानं प्राप्स्यति इति अन्ताराष्ट्रनाण्यनिधिः सूचयति। इन्तोनेष्य, यु के, रष्य, जप्पान्, ब्रसील्, जर्मनी, टर्की, मेक्सिको, पाकिस्थान्, सौदि अरेब्या इत्यादीनि राष्ट्राण्यपि विश्वस्य आर्थिकपुरोगतौ भागभागिनः वर्तन्ते।
यु ए इ मध्ये लुलु संघस्याभिमुख्ये काश्मीर् प्रचारसप्ताहः आयोज्यते।
   नवदहली > गल्फ् राष्ट्रेषु प्रवर्तमानेषु लुलु वाणिज्यकेन्द्रेषु इतःपरं काश्मीरस्य सेवम् अपि लभ्यते। काश्मीरस्थानाम् उत्पन्नानां क्रयविक्रयणाय यु ए इ मध्ये लुलु वाणिज्यकेन्द्रेषु काश्मीर् प्रचारसप्ताहः आयोज्यते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः यु ए ई सन्दर्शनवेलायां लुलु संघाध्यक्षः एम् ए यूसफ् अलिः विषयेऽस्मिन् मोदिना सह चर्चां कृतवान् आसीत्। तदानीं लुलु वाणिज्यकेन्द्रेषु काश्मीरस्थानाम् उत्पन्नानां साक्षात् क्रीणनं करिष्यतीति तेन वाचा उक्तमासीत्। तदनुसृत्य २०० टण्‌ सेवफलं काश्मीरात् साक्षात् क्रीणनं कर्तुम् अनुमतिः लुलु संघेन प्राप्ता। काश्मीर् प्रचारसप्ताहे एवं क्रीणनं कृतानां काश्मीरसेवानां विक्रयणं भविष्यति। अनेन काश्मीरस्थानां सेवकर्षकानाम् आशङ्का अपि दूरीकृता। अन्यानि कार्षिकोत्पन्नानि क्रेतुमपि लुलु संघः उद्युक्तः भवति। तदर्थं श्रीनगरे सम्भरणशालामारब्धुमपि संघेन आलोच्यते।
तृतीयक्रिकेट्टेस्ट्-भारतम् इन्निङ्स् विजयं प्रति।
   राञ्ची > दक्षिणाफ्रिक्कदलं प्रति तृतीयक्रिकेट्टेस्ट् मध्ये भारतस्य इन्निङ्स् विजयप्रतीक्षा। प्रथमेन्निङ्स् मध्ये दक्षिणाफ्रिक्कदलं १६२ धावनाङ्काभ्यन्तरे निष्कास्य भारतेन ३३५ धावानाङ्कानाम् अग्रिमत्‍वं प्राप्तम्। भारताय उमेष् यादवः ३ क्रीडकान्, षमिः नदिं जडेजः च क्रमेण द्वाै क्रीडकौ च प्रापयन्। ततः सन्दर्शकदलाय भारताङ्कान् अनुगन्तुं पुनरपि अवसरः दत्तः। तत्रापि द्वितीये इन्निङ्स् मध्ये दक्षिणाफ्रिक्कदलं १३२/८ इत्यङ्केन पराजयम् अभिमुखीकुर्वदस्ति। द्वितीये इन्निङ्स् मध्ये षमी (३क्रीडकान्), उमेष्‌ यादवः ( २ क्रीडकान्) च दक्षिणाफ्रिक्कदलस्य अन्तकौ जातौ। अस्यां टेस्ट्सपर्यायां द्वाै विजयौ प्राप्य भारतम् अग्रिमं वर्तते।

Monday, October 21, 2019

भारतराष्ट्रस्य विदेशनाण्यसञ्चितम् उन्नतसूचिकयाम्‌।
  मुम्बै> राष्ट्रस्य विदेशनाण्यसम्पादनं १८७.९ कोटि डोलर् संवर्धितम्। अन्ताराष्ट्रनाण्यनिधौ वर्तमाने भारतसम्पादने अपि वर्धनं जातम्। तथापि, सुवर्णसम्पादनसूचिकायां न्यूनता दृश्यते। तेन च सम्पादनं ४३९७१.२ कोटि डोलर् इति सर्वोत्तमसूचिकां प्रापयत्। एतत्तु ओक्टोबर् ११ पर्यन्तं वर्तमानायाः आरक्षणवित्तकोशरेखायाः आधारेण भवति। मूल्यनिर्णयसम्प्रदायः यु एस् डोलर् आधारेण एव वर्तते चेदपि भारतस्य विदेशनाण्यसम्पादने यूरो, पौण्ट्, येन् इत्यादिकमपि वर्तते।
दहल्यां भीकराक्रमणभीषा- सुरक्षा शाक्तीकृता।
  दहली >  दीपावलिदिनेषु दहल्यां भीकराक्रमणानि भविष्यन्ति इति रहस्यान्वेषणविभागस्य सूचनायाः आधारेण जनबाहुल्यकेन्द्रेषु सुरक्षा शाक्तीकृता। पाकिस्थाने प्रवर्तमानायाः जय्षे मुहम्मद् आतङ्गवादसंघः दीपावलिवेलासु आक्रमणाय गूढसंविधानं करोति इति रहस्यान्वेषणविभागेन सूचितम्। एतदनुसारं दह्लेः प्रधानमण्डलेषु सुरक्षा शाक्तीकृता। नियमनिर्माणसभामन्दिरं, प्रधानमन्त्रिणः कार्यालयः, राष्ट्रपतिभवनं, सेनाभवनम् इत्यादिषु अतीवसुरक्षा क्रमीकृता। प्रधाननगरप्रदेशाः, व्यापारवाणिज्यकेन्द्राणि, आराधनालयाः, रेल्यानकेन्द्राणि इत्येवं जनबाहुल्यं प्रतीक्षमाणेषु मण्डलेषु अपि सुरक्षा शाक्तीकृता।
संस्कृतभाषया ट्वीट् कृत्वा विख्यातपोप् गायिका लेडी गागा।
  न्यूयोर्क्> विश्वस्य नानाभागस्थानां लक्षाधिकानां सङ्गीतास्वादकानाम् इष्टगायिका भवति अमेरिक्कस्य विख्यातपोप् गायिका लेडी गागा। इदानीम् एकट्वीट्द्वारा भारतीयाराधकान् सन्तोषयन्ती भवति लेडी गागा। ट्विट्टर् माध्यमद्वारा तया संस्कृतभाषया कृतम् एकं ट्वीट् एव आराधाकानां सन्तोषस्य कारणम्। गतदिने गागायाः पक्षतः संस्कृतभाषया आगतं 'लोकाः समस्ताः सुखिनो भवन्तु'  इति ट्वीट् भारतीयैः आराधकैः आह्लादपूर्वकं स्वीकृतं वर्तते। केचन, वाक्यमिदं तस्याः नूतनसड्गीतखण्डस्य नाम भवतीति अभिप्रयन्। कैश्चित् आराधकैस्तु 'जय् श्रीराम्' इति प्रतिवचनट्वीट् कृतं दृश्यते
अमेरिक्केन सह व्यापारव्यवस्थासम्बन्धाः चर्चाः शुभावहाः - निर्मला सीतारामः।
   वाषिङ्‌टण् > भारत-अमेरिक्कयोः व्यापारव्यवस्थासम्बन्धाः चर्चाः द्रुतगत्‍याम् अग्रेसरन्त्यः इति केन्द्रधनमन्त्री निर्मला सीतारामः अभिप्रयत्। ऐ एम् एफ् आस्थानकेन्द्रे यु एस् धनभण्डागार-कार्यदर्शिना सह कृतचर्चायाः परं वार्तामेलने भाषयन्ती आसीत् सा। अग्रिममासे प्रथमसप्ताहे यु एस् प्रतिनिधयः व्यापारसंघेन साकं भारतं सन्दर्शयिष्यन्ति। 'आयुष्मान् भारत्' सदृशानां सामूहिकपरिरक्षापद्धतीनां लब्धः अङ्गीकारः विषयेऽस्मिन् शुभप्रतीक्षां एव कल्पयति, अतः व्यापारव्यवस्थां सम्बन्ध्य अचिरादेव अन्तिमनिर्णयः भविष्यति इत्यपि मन्त्री असूचयत्।
ऐ एस् एल् पादकन्दुकक्रीडा - प्रथमविजयः केरलब्‍लास्टेर्स् कृते।
    कोच्चि> ऐ एस् एल् पादकन्दुकक्रीडायाः षष्ठे खण्डे प्रथमविजयः केरलब्‍लास्टेर्स्दलेन प्राप्तः। ए टि के कोत्कत्तादलं २-१ इत्यङ्के केरलब्‍लास्टेर्स्दलं पराजयत। ब्लास्टेर्स् कृते नायकः ओग्बचे वारद्वयं (३०,४५ निमेषयोः) लक्ष्यं प्रापयत्। कोल्कत्तादलाय क्रीडायाः षष्ठे निमेषे कात्माक् हग् लक्ष्यं प्रापयत्।
‘संस्कृतभारती’ वैश्विकं सम्मेलनम् आयोजयति।
संस्कृतभाषां जनभाषां कर्तुं निरन्त प्रयत्नरतं किञ्चन संघटनम् अस्ति ‘संस्कृतभारती’। 
   नवदिल्ली> संस्कृतभाषायाः जनभाषाकरणरूपम् एतत् उदात्तलक्ष्यं सफलीकर्तुं प्रयत्नरताः सहस्रशः कार्यकर्तारः निर्मिताः अनया ‘संस्कृतभारती’ इत्याख्यया संस्थया। तेषु कार्यकर्तृषु केचन प्रतिदिनम् एकहोरात्मकं कालम्, केचन द्विहोरात्मकं केचन त्रिहोरात्मकम् इत्येवं क्रमेण केचन चतुर्विंशतिहोरात्मकं कालम् अपि अस्मै संस्कृतकार्याय समर्पयन्तः सन्ति। इत्थं निरन्तरं प्रयत्नेन एव अधुना लोके सहस्रशः जनाः दैनन्दिनजीवने संस्कृतेन व्यवहरन्तः सन्ति । ‘संस्कृतभारती’ वर्षत्रये एकवारं सर्वेषां कार्यकर्तृणाम् किञ्चन वैश्विकं सम्मेलनम् आयोजयति। तदेव सम्मेलनं ‘वैश्विकम् अधिवेशनम्’ इति नाम्ना व्यवह्रियते । आगच्छन्तु ! अस्य वैश्विक-अधिवेशनस्य काँश्चन मुख्यबिन्दून् पश्यामः ।

संस्कृतकुटुम्बम्
 अस्मिन् अधिवेशने तादृशाः बहवः कुटुम्बजनाः आगमिष्यन्ति ये परस्परं संस्कृतेन एव सम्भाषणं कुर्वन्ति। एतादृशेषु कुटुम्बेषु लब्धजन्मनां शिशूनाम् अपि मातृभाषा संस्कृतम् एव भवति। संस्कृतम् एव मातृभाषारूपेण व्यवहरन्तः बालाः अपि अस्मिन् अधिवेशने उपस्थिताः भविष्यन्ति।
     विश्वस्य सप्तदशसु (17) देशेषु यत्र कुत्रचिदपि संस्कृतभारत्याः दायित्ववन्तः कार्यकर्तारः एव अस्मिन् अधिवेशने भागं स्वीकुर्वन्ति ।

प्रदर्शनी
अस्य अधिवेशनस्य मुख्यम् आकर्षणकेन्द्रं “प्रदर्शनी” भविष्यति। अस्याः त्रयः भागाः भविष्यन्ति –
१. आङ्ग्लशासकानाम् आगमनात् प्राग् भारते संस्कृतस्य स्थितिः कीदृशी आसीत् ?
२. आङ्ग्लशासकानाम् आगमनानन्तरं भारते संस्कृतस्य स्थितिः कीदृशी अभवत् ?
३. संस्कृतभारत्याः उद्भवस्य अनन्तरम् अस्मिन् क्षेत्रे किं परिवर्तनं जातम् ?

   अस्याः प्रदर्शन्याः दर्शनेन जनेषु ‘अस्माकं प्राचीन-गौरवस्य पुनरुद्धारः सम्भवति’ इति विश्वासः पुनः जागरितः भविष्यति। मुक्तसत्रम् रविवासरे मुक्तसत्रस्य आयोजनं भविष्यति यस्मिन् सर्वे नागरिकाः भागग्रहणं कर्तुं शक्नुवन्ति। मुक्तसत्रं विहाय अधिवेशनस्य अन्येषु सत्रेषु अभिव्यक्तेः माध्यमभाषा संस्कृतमेव भविष्यति।

संस्कृत-सम्बद्ध-पुस्तकानाम् आपणाः
     संस्कृत-सम्बद्ध-पुस्तकानाम् आपणाः अस्मिन् अधिवेशनपरिसरे भविष्यन्ति। यत्र संस्कृतप्रेमिणः पुस्तकालयप्रबन्धकाः पठनव्यसनिनः च पुस्तकक्रयणस्य महान्तम् अवसरं प्राप्स्यन्ति।
    सर्वेषां संस्कृतप्रेमिणाम् अपि मुक्तहस्तेन दानं कृत्वा प्रत्यक्षरूपेण परोक्षरूपेण वा अपि अस्मिन् अधिवेशने भागं कर्तुम् अवसरः अस्ति ।

दिनाङ्काः - 09.11.2019 तः 11.11.2019 पर्यन्तम्
स्थानम् - देहली
तृतीयक्रिकेट्टेस्ट्-भारतं सुशक्तम्।
  राञ्ची > दक्षिणाफ्रिक्कादलेन साकं प्रवृत्तमानायां तृतीयक्रिकेट्टेस्ट्क्रीडायां भारतं सुरक्षितस्थाने वर्तते। प्रथमेन्निङ्स् मध्ये भारतं रोहित् शर्मणः द्विशतकस्य (२१२) अजिङ्क्य रहानस्य शतकस्य (११५) च साह्येन ४९७/९ इत्यङ्के समापितम्। भारताय जडेजः अर्धशतकं(५१) प्रापयत् च। द्वितीयदिनस्य सायं प्रतिक्रीडनसमये दक्षिणाफ्रिक्कादलं ९/२ इति दुर्घटावस्थायां वर्तते। सन्दर्शकदलस्य आरम्भकक्रीडकौ द्वावपि बहिर्गतौ वर्तेते।

Sunday, October 20, 2019

भारतस्य प्रत्याक्रमणम् - पाकधीनकाश्मीरे भीकरसङ्केताः नाशिताः।
   श्रीनगर् > सीमनि पाकिस्थानेन क्रियमाणानाम् आक्रमणानां शक्तं प्रत्याक्रमणं कृत्वा भारतसैन्यम्। प्रत्याक्रमणे पाकधीन-काश्मीरे भीकरकेन्द्राणि नाशितानि। पाकधीन-काश्मीरस्य नीलं गिरितटे वर्तमानानि चत्वारि भीकरकेन्द्राणि एव सैन्येन नाशितानि।
गौतं गम्भीरस्य सम्पर्कः- हृदयशस्त्रक्रियायै भारतमागन्तुं पाकिस्थानबालिकायै अनुमतिः।
   नवदहली> हृदयशस्त्रक्रियायै भारतमागन्तुं पाकिस्थानबालिकायै तस्याः कुटुम्बाय च विदेशकार्यमन्त्रालयेन अनुमतिः दत्ता। विषयेऽस्मिन् विदेशकार्यमन्त्रिणा सह गौतं गम्भीरेण चर्चा कृता आसीत्। चिकित्सायै भारतमागन्तुम् अनुमतिपत्राय बालिकायाः कुटुम्बस्य च प्रतिबन्धः आसीत्। एतस्य परिहाराय गम्भीरेण सम्पर्कः कृतः आसीत्। एतत्सम्बन्ध्य इस्लामाबादस्थं भारतप्रतिनिधिं प्रति प्रेषिते लेखनसन्देशे बालिकायै कुटुम्बाय च अनुमतिपत्रं दातुं विदेशकार्यमन्त्रिणा सूचितम्। कार्यमिदं गम्भीरः ट्विट्टर्सामूहिकमाध्यमद्वारा न्यवेदयत्। 'एका पुत्री अपि स्वगृहं प्रत्यागच्छति' इत्यपि सः सचित्रम् अभिप्रयत्।
रोहित् शर्मणः पुनरपि शतकम्।
     राञ्ची > दक्षिणाक्रिक्कादलेन सह प्रवृत्तमानायां तृतीयक्रिकेट्क्रीडायां भारतस्य रोहित् शर्म शतकं (११७*) प्रापयत्। वृष्टिवशात् शीघ्रम् अवसिते प्रथमदिने रोहित् शर्मणः प्रकटनेन भारतं २२४/३ इत्यङ्कैः सुशक्तं वर्तते। शर्मणः उत्तमसहयोगं कृत्वा उपनायकः अजिङ्क्य रहाने (८३*) क्रीडन् वर्तते। ३९ धावनाङ्काभ्यन्तरे नायकस्य कोह्लेः सहितं त्रयः बहिर्गताः आसन्। ततः आरब्धः शर्म-रहाने सहयोगः १८५ धावनाङ्कैः सह क्रीडन् वर्तते। वृष्टिः शान्ता चेत् द्वितीयदिने भारतेन महान् अङ्कः प्राप्तुं शक्यते च।
सैनिकविद्यालयेषु अध्ययनाय बालिकाभ्यः अपि अनुज्ञा।
  नवदिल्ली> सैनिकविद्यालयेषु बालिकाः अपि अध्येतव्य इति निर्देशः केन्द्र-प्रतिरोधमन्त्रिणा राजनाथसिंहेन प्रदत्तः। 2020-21 अध्ययन संवत्सरादारभ्य निर्देशोऽयं  प्रबलं भविष्यति। वर्षद्वयात् पूर्वं मिजोरामस्थे चिङ्चिप् सैनिकविद्यालये परीक्षणरूपेण आसीत् बालिकानां प्रथमप्रवेशः। अस्य योजनायाः सम्पूर्णविजयः अभवत् इत्यतः प्रतिरोधमन्त्रालयस्य अयं निर्णय इति  एन्.डि.टि.वि. आवेदयति।

  परियोजनायाः क्रियान्वयनाय आवश्यकाः सुविधाः तथा सैनिकविद्यालयेषु वनिताकर्मकराणां नियुक्तिः च विना विलम्बं भविष्यति। केन्द्रसर्वकारस्य 'बेठी पठाओ वेठी बचाओ' इति आन्दोलनं, लिङ्गसमत्वं, सायुधसेनासु स्त्रीणां प्रातिनिध्यं च लक्ष्यीकृत्य भवति  नूतनोऽय निर्णयः। आराष्ट्रं भारते 33 सैनिकविद्यालयाः सन्ति। 2017 तमे वर्षे इदं प्रथमतया षट् बालिकाः सेनिकविद्यालये प्रविष्टाः आसन्।

Saturday, October 19, 2019

केरलेषु संस्कृतशिक्षकैः प्रतिषेधदिनम् आचरितम्।
कोष़िक्कोट् जनपदस्य प्रतिषेधमेलनम्।
    कोच्ची > संस्कृतशिक्षकैः अनुभूयमानां विविधानां समस्यानां परिहाराय केरलेषु केरला संस्कृताध्यापकफेडरेषनस्य (के एस् टि एफ् डि&पि) नेतृत्वे संस्कृतशिक्षकैः प्रतिषेधदिनम् आचरितम्। सर्वास्वपि जनपदेषु शैक्षिकोपनिदेशककार्यालयं केन्द्रीकृत्य आसीत्  प्रतिषेधः।
एरणाकुलम् जनपदस्य मेलनम्
 प्राथमिकस्तरे अध्यापकनियुक्तिः, सर्वेषु विद्यालयेषु संस्कृताध्ययनाय छात्रेभ्यः अवसरकल्पनं, अंशकालीनाध्यापकानां भविष्यनिधेः (provident fund)   पुनःस्थापनं, भाषाशिक्षक-छात्रसंख्यानुपातसंग्रहः,
जनपदस्तरीयेषु शैक्षिकपरिशीलनकेन्द्रेषु संस्कृविभागस्यारम्भः इत्यायारभ्य विविधानां त्रयोदश (१३) समस्यानाम् उचितः परिहारः सर्वकारेण कार्यः इति अभ्यर्थ्य आसीत् प्रतिषेधदिनाचरणम्। प्रतिषेधमेलनेषु के एस् टि एफ् डि&पि नेतारः नेतृत्वम् अवहन्।

उत्तरप्रदेशे कलालयेषु विश्वविद्यालयेषु च जङ्गमदूरवाणी निरोधिता।
   लख्नौ> उत्तरप्रदेशराज्ये समस्तविश्वविद्यालयेषु तथा कलालयेषु च पठनानुकूलान्तरिक्षस्य वर्धनाय आदित्यनाथसर्वकारस्य परिष्कारः। तदर्थम् सर्वकारेण राज्यस्य उन्नतशैक्षिकसमितेः निर्देशानुसारं विश्वविद्यालयेषु कलालयेषु च जङ्गमदूरवाण्याः निरोधनं कृतं वर्तते। एतत्सम्बन्ध्य आगतं विज्ञापनमनुसृत्य अध्यापकानध्यापकैः छात्रैः च विश्वविद्यालयेषु कलालयेषु च जङ्गमदूरवाणी न उपयोक्तव्या।
चतुर्मासाभ्यन्तरे भीकरप्रवर्तनानि समापनीयानि - पाकिस्थानं प्रति आर्थिकदौत्यसंघस्य अन्तिमं व्यवस्थाप्रख्यापनम्।
    पारीस् > भीकरप्रवर्तनेभ्यः दीयमानम् आर्थिकं साह्यं चतुर्मासाभ्यन्तरे समापयितुं पाकिस्थानं प्रति आर्थिकदौत्यसंघस्य सम्मर्दः। पूर्वं दत्तायाः कर्मपद्‌धतेः प्रवृत्तिपथमानयनम् अचिरादेव करणीयम्, अन्यथा प्रत्याघातः कठिनः भवेत् इत्यपि आर्थिकदौत्यसंघेन शासितम्। २०५ राष्ट्राणां तथा ऐ एम् एफ्, यु एन्, विश्ववित्तकोशः इत्येतेषां प्रतिनिधीनां मेलनानन्तरमेव अन्तिमं व्यवस्थाप्रख्यापनम् अभवत्। प्रस्तुतमेलने पाकिस्थानं ग्रे पट्टिकायां स्थितीकृतम्।