OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 20, 2019

भारतस्य प्रत्याक्रमणम् - पाकधीनकाश्मीरे भीकरसङ्केताः नाशिताः।
   श्रीनगर् > सीमनि पाकिस्थानेन क्रियमाणानाम् आक्रमणानां शक्तं प्रत्याक्रमणं कृत्वा भारतसैन्यम्। प्रत्याक्रमणे पाकधीन-काश्मीरे भीकरकेन्द्राणि नाशितानि। पाकधीन-काश्मीरस्य नीलं गिरितटे वर्तमानानि चत्वारि भीकरकेन्द्राणि एव सैन्येन नाशितानि।
गौतं गम्भीरस्य सम्पर्कः- हृदयशस्त्रक्रियायै भारतमागन्तुं पाकिस्थानबालिकायै अनुमतिः।
   नवदहली> हृदयशस्त्रक्रियायै भारतमागन्तुं पाकिस्थानबालिकायै तस्याः कुटुम्बाय च विदेशकार्यमन्त्रालयेन अनुमतिः दत्ता। विषयेऽस्मिन् विदेशकार्यमन्त्रिणा सह गौतं गम्भीरेण चर्चा कृता आसीत्। चिकित्सायै भारतमागन्तुम् अनुमतिपत्राय बालिकायाः कुटुम्बस्य च प्रतिबन्धः आसीत्। एतस्य परिहाराय गम्भीरेण सम्पर्कः कृतः आसीत्। एतत्सम्बन्ध्य इस्लामाबादस्थं भारतप्रतिनिधिं प्रति प्रेषिते लेखनसन्देशे बालिकायै कुटुम्बाय च अनुमतिपत्रं दातुं विदेशकार्यमन्त्रिणा सूचितम्। कार्यमिदं गम्भीरः ट्विट्टर्सामूहिकमाध्यमद्वारा न्यवेदयत्। 'एका पुत्री अपि स्वगृहं प्रत्यागच्छति' इत्यपि सः सचित्रम् अभिप्रयत्।
रोहित् शर्मणः पुनरपि शतकम्।
     राञ्ची > दक्षिणाक्रिक्कादलेन सह प्रवृत्तमानायां तृतीयक्रिकेट्क्रीडायां भारतस्य रोहित् शर्म शतकं (११७*) प्रापयत्। वृष्टिवशात् शीघ्रम् अवसिते प्रथमदिने रोहित् शर्मणः प्रकटनेन भारतं २२४/३ इत्यङ्कैः सुशक्तं वर्तते। शर्मणः उत्तमसहयोगं कृत्वा उपनायकः अजिङ्क्य रहाने (८३*) क्रीडन् वर्तते। ३९ धावनाङ्काभ्यन्तरे नायकस्य कोह्लेः सहितं त्रयः बहिर्गताः आसन्। ततः आरब्धः शर्म-रहाने सहयोगः १८५ धावनाङ्कैः सह क्रीडन् वर्तते। वृष्टिः शान्ता चेत् द्वितीयदिने भारतेन महान् अङ्कः प्राप्तुं शक्यते च।
सैनिकविद्यालयेषु अध्ययनाय बालिकाभ्यः अपि अनुज्ञा।
  नवदिल्ली> सैनिकविद्यालयेषु बालिकाः अपि अध्येतव्य इति निर्देशः केन्द्र-प्रतिरोधमन्त्रिणा राजनाथसिंहेन प्रदत्तः। 2020-21 अध्ययन संवत्सरादारभ्य निर्देशोऽयं  प्रबलं भविष्यति। वर्षद्वयात् पूर्वं मिजोरामस्थे चिङ्चिप् सैनिकविद्यालये परीक्षणरूपेण आसीत् बालिकानां प्रथमप्रवेशः। अस्य योजनायाः सम्पूर्णविजयः अभवत् इत्यतः प्रतिरोधमन्त्रालयस्य अयं निर्णय इति  एन्.डि.टि.वि. आवेदयति।

  परियोजनायाः क्रियान्वयनाय आवश्यकाः सुविधाः तथा सैनिकविद्यालयेषु वनिताकर्मकराणां नियुक्तिः च विना विलम्बं भविष्यति। केन्द्रसर्वकारस्य 'बेठी पठाओ वेठी बचाओ' इति आन्दोलनं, लिङ्गसमत्वं, सायुधसेनासु स्त्रीणां प्रातिनिध्यं च लक्ष्यीकृत्य भवति  नूतनोऽय निर्णयः। आराष्ट्रं भारते 33 सैनिकविद्यालयाः सन्ति। 2017 तमे वर्षे इदं प्रथमतया षट् बालिकाः सेनिकविद्यालये प्रविष्टाः आसन्।

Saturday, October 19, 2019

केरलेषु संस्कृतशिक्षकैः प्रतिषेधदिनम् आचरितम्।
कोष़िक्कोट् जनपदस्य प्रतिषेधमेलनम्।
    कोच्ची > संस्कृतशिक्षकैः अनुभूयमानां विविधानां समस्यानां परिहाराय केरलेषु केरला संस्कृताध्यापकफेडरेषनस्य (के एस् टि एफ् डि&पि) नेतृत्वे संस्कृतशिक्षकैः प्रतिषेधदिनम् आचरितम्। सर्वास्वपि जनपदेषु शैक्षिकोपनिदेशककार्यालयं केन्द्रीकृत्य आसीत्  प्रतिषेधः।
एरणाकुलम् जनपदस्य मेलनम्
 प्राथमिकस्तरे अध्यापकनियुक्तिः, सर्वेषु विद्यालयेषु संस्कृताध्ययनाय छात्रेभ्यः अवसरकल्पनं, अंशकालीनाध्यापकानां भविष्यनिधेः (provident fund)   पुनःस्थापनं, भाषाशिक्षक-छात्रसंख्यानुपातसंग्रहः,
जनपदस्तरीयेषु शैक्षिकपरिशीलनकेन्द्रेषु संस्कृविभागस्यारम्भः इत्यायारभ्य विविधानां त्रयोदश (१३) समस्यानाम् उचितः परिहारः सर्वकारेण कार्यः इति अभ्यर्थ्य आसीत् प्रतिषेधदिनाचरणम्। प्रतिषेधमेलनेषु के एस् टि एफ् डि&पि नेतारः नेतृत्वम् अवहन्।

उत्तरप्रदेशे कलालयेषु विश्वविद्यालयेषु च जङ्गमदूरवाणी निरोधिता।
   लख्नौ> उत्तरप्रदेशराज्ये समस्तविश्वविद्यालयेषु तथा कलालयेषु च पठनानुकूलान्तरिक्षस्य वर्धनाय आदित्यनाथसर्वकारस्य परिष्कारः। तदर्थम् सर्वकारेण राज्यस्य उन्नतशैक्षिकसमितेः निर्देशानुसारं विश्वविद्यालयेषु कलालयेषु च जङ्गमदूरवाण्याः निरोधनं कृतं वर्तते। एतत्सम्बन्ध्य आगतं विज्ञापनमनुसृत्य अध्यापकानध्यापकैः छात्रैः च विश्वविद्यालयेषु कलालयेषु च जङ्गमदूरवाणी न उपयोक्तव्या।
चतुर्मासाभ्यन्तरे भीकरप्रवर्तनानि समापनीयानि - पाकिस्थानं प्रति आर्थिकदौत्यसंघस्य अन्तिमं व्यवस्थाप्रख्यापनम्।
    पारीस् > भीकरप्रवर्तनेभ्यः दीयमानम् आर्थिकं साह्यं चतुर्मासाभ्यन्तरे समापयितुं पाकिस्थानं प्रति आर्थिकदौत्यसंघस्य सम्मर्दः। पूर्वं दत्तायाः कर्मपद्‌धतेः प्रवृत्तिपथमानयनम् अचिरादेव करणीयम्, अन्यथा प्रत्याघातः कठिनः भवेत् इत्यपि आर्थिकदौत्यसंघेन शासितम्। २०५ राष्ट्राणां तथा ऐ एम् एफ्, यु एन्, विश्ववित्तकोशः इत्येतेषां प्रतिनिधीनां मेलनानन्तरमेव अन्तिमं व्यवस्थाप्रख्यापनम् अभवत्। प्रस्तुतमेलने पाकिस्थानं ग्रे पट्टिकायां स्थितीकृतम्।

Friday, October 18, 2019

ओक्टोबर् २२-तमे दिनाङ्के वित्तकोशकर्मकराणां देशीयसंग्राम:।
    नवदहली > ओक्टोबर् २२-तमे दिनाङ्के राष्ट्रे समस्तेषु वित्तकोशेषु कर्मकराः कर्मणः विरामं स्वीकुर्वन्ति।  वित्तकोशकर्मकराणां द्वाभ्यां संस्थाभ्यां नेतृत्वे एव संग्रामाय आह्वानं कृतं वर्तते। संग्रामे राष्ट्रस्य वित्तकोशकर्मकराः पूर्णतया भागभागिनः भविष्यन्तीति अखिलेन्ट्या बाङ्क् एम्प्लोयीस् असोसियेषन्, बाङ्क् एम्प्लोयीस् फेटरेषन् ओफ् इन्ट्या इत्यनयोः द्वयोः संस्थयोः नेतारः वार्तामेलने अवदन्।
अन्तरिक्षमलिनीकरणम्-दहल्यां पुनरपि वाहननियन्त्रणम्।
   नवदहली> राजधानीनगर्याम् अन्तरिक्षमलिनीकरणं रूक्षतां प्राप्ते सन्दर्भे पुनरपि वाहनसंख्याम् एक-द्वयरीत्या परिगणय्य परिष्काराय दहलीसर्वकारः। नवम्बर् मासस्य ४ दिनाङ्कादारभ्य १५ दिनाङ्कपर्यन्तं परिष्कारः अनुवर्तते। नियन्त्रणमिदं न केवलं दहलीस्थानां वाहनानाम् अपि तु दहलीं सन्दर्श्यमानानां सर्वेषामपि वाहनानां बाधकं भवति। प्रातः ८ खण्डादारभ्य रात्रौ ८ खण्डापर्यन्तं वाहननियन्त्रणं भविष्यति। किन्तु अस्मात् नियन्त्रणपरिष्कारात् द्विचक्रिकाः,दिव्याङ्गानां वाहनानि,स्त्रीणां वाहनानि च परित्यक्तानि भवन्ति।
कोह्ल्येः नेतृत्वे भारतेन इतोऽपि अग्रेसर्तव्यम् - गांगुलिः।
    कोल्कत्ता > अन्ताराष्ट्रक्रिकेट्समितेः (ऐ सि सि) बृहत्तरासु सपर्यासु विजयं प्राप्तुं कोह्लिः संघः च श्रद्धां करोतु इति नियुक्त बि सि सि ऐ अध्यक्षः सौरव् गांगुलिः। 'तदर्थं महान् परिश्रमः करणीय एव,तदेव मम मुख्यं लक्ष्यम्' तेन स्पष्टीकृतम्। इतःपूर्वं २०१३ तमे वर्षे एव भारतेन एका ऐ सि सि सपर्या प्राप्ता वर्तते।

Thursday, October 17, 2019

बिहारे साङ्क्रमिकरोगाः। २००० जनाः चिकित्सायां वर्तन्ते। 
  पट्न> प्रलयानन्तरं बिहारे रोगाः संक्रमन्ति। डेङ्कुज्वरेण १९२३ जनाः चिकित्सायां वर्तन्ते। पट्ना देशे भवन्ति ज्वरबाधितेषु अधिकाः। १४१० जनाः ज्वर बाधिताः सन्ति इत्यस्ति आवेदनम् I
  कङ्कड् बाग्, गर्दानि बाग्, डाक् बंग्लाव्, एस् के पुरि इत्येतेषु निम्न प्रदेशेषु  डेङ्कु ज्वरः आवेदितः। अतिवृष्ट्या, प्रलयेन च प्रदेशोऽयं जले निमग्ना आसीत्। प्रलयानन्तरावस्थायाः अवलोकनाय मुख्यमन्त्रिणा नीतीष कुमारेण रविवासरे उन्नत-तलोपवेशनं निमन्त्रितम् आसीत्।
काश्मीरे सङ्घर्षे त्रयः आतङ्गवादिनः मृताः।
   श्रीनगर्> काश्मीरे अनन्तनागजनपदे सुरक्षासेनया त्रयः आतङ्गवादिनः हताः। एते सर्वेऽपि तद्देशीयाः एव भवन्ति। अनन्तनाग्, बिजबेहरा,कुल्गाम् इत्यादिभ्यः जनपदेभ्यः आतङ्‌गवादिसंघेषु प्रवर्तमानाः अबूहनान्, साहिद् अहम्मद्‌ लाण्, आखिब् अहम्मद्‌ हाजम् इत्यादयः एव हताः। दक्षिणकाश्मीरे प्रवृत्ते अन्यस्मिन् सङ्घर्षे एकः कर्मकरः आतङ्गवादिभिरपि हतः। सन्दर्भेऽस्मिन् हयात् अहम्मद् भट्ट् इति नामकः काश्मीरवासी आरक्षकबन्धने अभवत् च।

Wednesday, October 16, 2019

पारपत्रम् वा अनुमतिसन्देशपत्रं वा विना यात्रा साध्या।
  दुबाय् > इतःपरं पारपत्रम् वा अनुमतिसन्देशपत्रं वा विना विमानयात्रा शक्या। एतत्सम्बन्ध्य नूतनसाङ्केतिकविद्या दुबाय्देशे सम्पन्ने गैटेक्स् २०१९ मध्ये प्रदर्शिता। यात्रानुमतिपत्ररहिता मुखप्रत्यभिज्ञानविद्या भवति नूतनपरिष्कारः। अचिरादेव विद्येयं सज्जीक्रियते। तेन च यात्रानुमतिपत्रम् अनुमतिसन्देशपत्रम् अङ्गुलीचिह्नं वा विना विमानयात्रा सुसाध्या भविष्यति। २०२० वर्षादारभ्य दुबाय् वैमानिकसङ्केते इमां विद्याम् उपयुज्य यात्रादिकमारभ्यते  इति अधिकारिभिः सूचितम्।
विश्वचषकपादकन्दुकक्रीडायाः योग्यताक्रीडाचक्रे भारतस्य तुल्यता।
   कोल्कत्ता > खत्तर् मध्ये सम्पत्स्यमानायाः विश्वचषकपादकन्दुकक्रीडायाः योग्यताक्रीडाचक्रे बङ्‌ग्लादेशं प्रति भारतस्य तुल्यता (१-१)। क्रीडायाः अन्तिमवेलायां ८९ तमे निमेषे भारताय आदिल्खान् तुल्यतायै लक्ष्यं प्रापयत्। प्रथमपादे ४२ तमे निमेषे  साद् उदिन् बङ्‌गलादेशाय लक्ष्यं प्रापयत्। तेन लक्ष्येण बङ्‌गलादेशः विजयं प्रतीक्षयन् समये आसीत् भारतरक्षकत्वेन आदिल्खानस्य अविश्वसनीयं प्रकटनम्।
सूपर् ओवर् परिष्कृत्‍य ऐ सि सि।
  दुबाय् > परिमितओवर्  क्रिकेट्क्रीडासु उपान्तिम-अन्तिमचक्रयोः इतःपरं फलपर्यन्तं सूपर् ओवर् अनुवर्तयितुम् अन्ताराष्ट्रक्रिकेट्समित्या (ऐ सि सि) निर्णयः स्वीकृतः। प्रगत-विश्वचषक-सपर्यायाम् अन्तिमचक्रे जेतारं निर्णेतुं स्वीकृतः सीमोल्लङ्घन-संख्यासम्प्रदायः महते विवादाय कारणमासीत्। सः विवादः नियमपरिष्काराय अपि कारणमभवत्। इतःपरं बृहत्क्रिकेट् सपर्यासु नूतनपरिष्कारः प्रयुज्यते।

Tuesday, October 15, 2019

सौरव् गांगुलिः बि सि सि ऐ अध्यक्षः।
  मुम्बै > भारतीयक्रिकेट्नियन्त्रणसमितेः नूतनाध्यक्षत्वेन भूतपूर्वः भारतसंघनेता सौरव् गांगुलिः चितः। ऐककण्ठ्येनासीत् तस्य चयनम्। अस्य मासस्य २३ दिनाङ्के सम्पद्यमाने बि सि सि ऐ वार्षिकमेलने एतत्सम्बन्ध्य औपचारिकं प्रख्यापनं भविष्यति। कार्यसचिवत्‍वेन केन्द्राभ्यन्तरमन्त्रिणः अमित्षा महोदयस्य पुत्रः जय् षा अपि चितः वर्तते।
मार्गान् श्मशानीकर्तुम् अनुज्ञा नास्ति- उच्चन्यायालयः।
     कोच्ची-गोश्रीपुरम् >मार्गान् श्मशानीकर्तुम् अधिकारः दातुं नशक्यते इति केरलस्य उच्चन्यायालयेन उक्तम्। वाहनापघातानां कारणानि कारणभूतान् च प्रत्यभिज्ञातुं सार्वजनिक-वाहनेषु चलनछायाग्राहिणः स्थापनीयाः। पूर्वमेव तस्याः स्थापनायाः आवश्यकता आसीत्l इदानीं कालः अतीतः वर्तते इति न्यायालयेन अभिप्रेतम्I  
      कोष़िक्कोट् जनपदे पेराम्प्रदेशे बस् यानस्य घट्टनेन दुरापन्ने स्त्रियः अपमृत्यौ गृहीतस्य यानचालकस्य समाश्वास-याचिकायाः परिगणनवेलायां आसीत् न्यायालयस्य परामर्शःI
2000 इति रूप्यकपत्रस्य  मुद्रणम् अवसितम् इति आवेदनम्।
    नवदिल्ली> रूप्यकपत्रेषु २००० इत्यस्य  मुद्रणं अवसितम् इति आवेदनम् अस्ति। न्यू इन्द्यन् एक्स् प्रस् इत्यस्यै दैनिकपत्रिकायै सूचनाधिकारनियमानुसारं भारतीय रिज़र्व वित्तकोशतः लब्धे प्रत्युत्तरे रूप्यकपत्राणां मुद्रणम् अवसितं भवति इति लिखितम्। अस्याम् आर्थिकसंवत्सरे २००० रूप्यकाणां एकमात्रमपि न मुद्रितमित्यपि लिखितम् अस्ति। 
     धनादानयन्त्रात् धनस्वीकरण समये २००० इत्यस्य रूप्यकपत्रस्य संख्या न्यूना जाता। व्याजधनस्य विनिमय-निवारणं लक्षीकृत्य भवति अतिमूल्य रूप्यकपत्राणां निर्व्यापनम् इति मन्यते।