OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 18, 2019

ओक्टोबर् २२-तमे दिनाङ्के वित्तकोशकर्मकराणां देशीयसंग्राम:।
    नवदहली > ओक्टोबर् २२-तमे दिनाङ्के राष्ट्रे समस्तेषु वित्तकोशेषु कर्मकराः कर्मणः विरामं स्वीकुर्वन्ति।  वित्तकोशकर्मकराणां द्वाभ्यां संस्थाभ्यां नेतृत्वे एव संग्रामाय आह्वानं कृतं वर्तते। संग्रामे राष्ट्रस्य वित्तकोशकर्मकराः पूर्णतया भागभागिनः भविष्यन्तीति अखिलेन्ट्या बाङ्क् एम्प्लोयीस् असोसियेषन्, बाङ्क् एम्प्लोयीस् फेटरेषन् ओफ् इन्ट्या इत्यनयोः द्वयोः संस्थयोः नेतारः वार्तामेलने अवदन्।
अन्तरिक्षमलिनीकरणम्-दहल्यां पुनरपि वाहननियन्त्रणम्।
   नवदहली> राजधानीनगर्याम् अन्तरिक्षमलिनीकरणं रूक्षतां प्राप्ते सन्दर्भे पुनरपि वाहनसंख्याम् एक-द्वयरीत्या परिगणय्य परिष्काराय दहलीसर्वकारः। नवम्बर् मासस्य ४ दिनाङ्कादारभ्य १५ दिनाङ्कपर्यन्तं परिष्कारः अनुवर्तते। नियन्त्रणमिदं न केवलं दहलीस्थानां वाहनानाम् अपि तु दहलीं सन्दर्श्यमानानां सर्वेषामपि वाहनानां बाधकं भवति। प्रातः ८ खण्डादारभ्य रात्रौ ८ खण्डापर्यन्तं वाहननियन्त्रणं भविष्यति। किन्तु अस्मात् नियन्त्रणपरिष्कारात् द्विचक्रिकाः,दिव्याङ्गानां वाहनानि,स्त्रीणां वाहनानि च परित्यक्तानि भवन्ति।
कोह्ल्येः नेतृत्वे भारतेन इतोऽपि अग्रेसर्तव्यम् - गांगुलिः।
    कोल्कत्ता > अन्ताराष्ट्रक्रिकेट्समितेः (ऐ सि सि) बृहत्तरासु सपर्यासु विजयं प्राप्तुं कोह्लिः संघः च श्रद्धां करोतु इति नियुक्त बि सि सि ऐ अध्यक्षः सौरव् गांगुलिः। 'तदर्थं महान् परिश्रमः करणीय एव,तदेव मम मुख्यं लक्ष्यम्' तेन स्पष्टीकृतम्। इतःपूर्वं २०१३ तमे वर्षे एव भारतेन एका ऐ सि सि सपर्या प्राप्ता वर्तते।

Thursday, October 17, 2019

बिहारे साङ्क्रमिकरोगाः। २००० जनाः चिकित्सायां वर्तन्ते। 
  पट्न> प्रलयानन्तरं बिहारे रोगाः संक्रमन्ति। डेङ्कुज्वरेण १९२३ जनाः चिकित्सायां वर्तन्ते। पट्ना देशे भवन्ति ज्वरबाधितेषु अधिकाः। १४१० जनाः ज्वर बाधिताः सन्ति इत्यस्ति आवेदनम् I
  कङ्कड् बाग्, गर्दानि बाग्, डाक् बंग्लाव्, एस् के पुरि इत्येतेषु निम्न प्रदेशेषु  डेङ्कु ज्वरः आवेदितः। अतिवृष्ट्या, प्रलयेन च प्रदेशोऽयं जले निमग्ना आसीत्। प्रलयानन्तरावस्थायाः अवलोकनाय मुख्यमन्त्रिणा नीतीष कुमारेण रविवासरे उन्नत-तलोपवेशनं निमन्त्रितम् आसीत्।
काश्मीरे सङ्घर्षे त्रयः आतङ्गवादिनः मृताः।
   श्रीनगर्> काश्मीरे अनन्तनागजनपदे सुरक्षासेनया त्रयः आतङ्गवादिनः हताः। एते सर्वेऽपि तद्देशीयाः एव भवन्ति। अनन्तनाग्, बिजबेहरा,कुल्गाम् इत्यादिभ्यः जनपदेभ्यः आतङ्‌गवादिसंघेषु प्रवर्तमानाः अबूहनान्, साहिद् अहम्मद्‌ लाण्, आखिब् अहम्मद्‌ हाजम् इत्यादयः एव हताः। दक्षिणकाश्मीरे प्रवृत्ते अन्यस्मिन् सङ्घर्षे एकः कर्मकरः आतङ्गवादिभिरपि हतः। सन्दर्भेऽस्मिन् हयात् अहम्मद् भट्ट् इति नामकः काश्मीरवासी आरक्षकबन्धने अभवत् च।

Wednesday, October 16, 2019

पारपत्रम् वा अनुमतिसन्देशपत्रं वा विना यात्रा साध्या।
  दुबाय् > इतःपरं पारपत्रम् वा अनुमतिसन्देशपत्रं वा विना विमानयात्रा शक्या। एतत्सम्बन्ध्य नूतनसाङ्केतिकविद्या दुबाय्देशे सम्पन्ने गैटेक्स् २०१९ मध्ये प्रदर्शिता। यात्रानुमतिपत्ररहिता मुखप्रत्यभिज्ञानविद्या भवति नूतनपरिष्कारः। अचिरादेव विद्येयं सज्जीक्रियते। तेन च यात्रानुमतिपत्रम् अनुमतिसन्देशपत्रम् अङ्गुलीचिह्नं वा विना विमानयात्रा सुसाध्या भविष्यति। २०२० वर्षादारभ्य दुबाय् वैमानिकसङ्केते इमां विद्याम् उपयुज्य यात्रादिकमारभ्यते  इति अधिकारिभिः सूचितम्।
विश्वचषकपादकन्दुकक्रीडायाः योग्यताक्रीडाचक्रे भारतस्य तुल्यता।
   कोल्कत्ता > खत्तर् मध्ये सम्पत्स्यमानायाः विश्वचषकपादकन्दुकक्रीडायाः योग्यताक्रीडाचक्रे बङ्‌ग्लादेशं प्रति भारतस्य तुल्यता (१-१)। क्रीडायाः अन्तिमवेलायां ८९ तमे निमेषे भारताय आदिल्खान् तुल्यतायै लक्ष्यं प्रापयत्। प्रथमपादे ४२ तमे निमेषे  साद् उदिन् बङ्‌गलादेशाय लक्ष्यं प्रापयत्। तेन लक्ष्येण बङ्‌गलादेशः विजयं प्रतीक्षयन् समये आसीत् भारतरक्षकत्वेन आदिल्खानस्य अविश्वसनीयं प्रकटनम्।
सूपर् ओवर् परिष्कृत्‍य ऐ सि सि।
  दुबाय् > परिमितओवर्  क्रिकेट्क्रीडासु उपान्तिम-अन्तिमचक्रयोः इतःपरं फलपर्यन्तं सूपर् ओवर् अनुवर्तयितुम् अन्ताराष्ट्रक्रिकेट्समित्या (ऐ सि सि) निर्णयः स्वीकृतः। प्रगत-विश्वचषक-सपर्यायाम् अन्तिमचक्रे जेतारं निर्णेतुं स्वीकृतः सीमोल्लङ्घन-संख्यासम्प्रदायः महते विवादाय कारणमासीत्। सः विवादः नियमपरिष्काराय अपि कारणमभवत्। इतःपरं बृहत्क्रिकेट् सपर्यासु नूतनपरिष्कारः प्रयुज्यते।

Tuesday, October 15, 2019

सौरव् गांगुलिः बि सि सि ऐ अध्यक्षः।
  मुम्बै > भारतीयक्रिकेट्नियन्त्रणसमितेः नूतनाध्यक्षत्वेन भूतपूर्वः भारतसंघनेता सौरव् गांगुलिः चितः। ऐककण्ठ्येनासीत् तस्य चयनम्। अस्य मासस्य २३ दिनाङ्के सम्पद्यमाने बि सि सि ऐ वार्षिकमेलने एतत्सम्बन्ध्य औपचारिकं प्रख्यापनं भविष्यति। कार्यसचिवत्‍वेन केन्द्राभ्यन्तरमन्त्रिणः अमित्षा महोदयस्य पुत्रः जय् षा अपि चितः वर्तते।
मार्गान् श्मशानीकर्तुम् अनुज्ञा नास्ति- उच्चन्यायालयः।
     कोच्ची-गोश्रीपुरम् >मार्गान् श्मशानीकर्तुम् अधिकारः दातुं नशक्यते इति केरलस्य उच्चन्यायालयेन उक्तम्। वाहनापघातानां कारणानि कारणभूतान् च प्रत्यभिज्ञातुं सार्वजनिक-वाहनेषु चलनछायाग्राहिणः स्थापनीयाः। पूर्वमेव तस्याः स्थापनायाः आवश्यकता आसीत्l इदानीं कालः अतीतः वर्तते इति न्यायालयेन अभिप्रेतम्I  
      कोष़िक्कोट् जनपदे पेराम्प्रदेशे बस् यानस्य घट्टनेन दुरापन्ने स्त्रियः अपमृत्यौ गृहीतस्य यानचालकस्य समाश्वास-याचिकायाः परिगणनवेलायां आसीत् न्यायालयस्य परामर्शःI
2000 इति रूप्यकपत्रस्य  मुद्रणम् अवसितम् इति आवेदनम्।
    नवदिल्ली> रूप्यकपत्रेषु २००० इत्यस्य  मुद्रणं अवसितम् इति आवेदनम् अस्ति। न्यू इन्द्यन् एक्स् प्रस् इत्यस्यै दैनिकपत्रिकायै सूचनाधिकारनियमानुसारं भारतीय रिज़र्व वित्तकोशतः लब्धे प्रत्युत्तरे रूप्यकपत्राणां मुद्रणम् अवसितं भवति इति लिखितम्। अस्याम् आर्थिकसंवत्सरे २००० रूप्यकाणां एकमात्रमपि न मुद्रितमित्यपि लिखितम् अस्ति। 
     धनादानयन्त्रात् धनस्वीकरण समये २००० इत्यस्य रूप्यकपत्रस्य संख्या न्यूना जाता। व्याजधनस्य विनिमय-निवारणं लक्षीकृत्य भवति अतिमूल्य रूप्यकपत्राणां निर्व्यापनम् इति मन्यते।

Monday, October 14, 2019

 दक्षिणाफ्रिक्कदलं प्रति भारतीयवनितानामपि विजयः।
 वडोदरा > दक्षिणाफ्रिक्कदलं प्रति तिसृणाम् एकदिनात्मक-क्रिकेट्क्रीडाणां परम्परा भारतीयवनितासंघेन प्राप्ता।तिसृष्‍वपि क्रीडासु भारतीयवनिताभिः विजयःप्राप्तः। तृतीयक्रीडायां ६ धावनाङ्कैः भारतदलं विजयं प्रापयत्। भारतदलेन केवलं १४६ धावनाङ्काभ्यन्तरे बहिर्गतं चेदपि कन्दुकक्षेपिकाणाम् उत्तमं प्रकटनं विजयाय उपकृतम्।
वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां भारतस्य मञ्चू राण्याः रजतपतकम्l
    उलान्-उदे(रष्य)> भारतस्य मञ्जू राणी वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां रजतपतकं समपादयत्। तस्याः प्रथमा विश्वचषकसपर्या भवति इयम्। वनितानां ४८ किलो परिमितविभागे भूतपूर्वजेत्रीं तायलाण्डस्य चुतामत् रक्सातां ४-१ इत्यङ्के मञ्जू पराजित्वा अन्तिमचक्रं प्राविशत्। किन्तु अन्तिमचक्रे सा रष्यदेशस्य एकटेरीना पाल्ट्सेवां प्रति (१-४) पराजिता अभवत्। वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां भारतेन एकरजतपतकसहितं चत्वारि पतकानि प्राप्तानि।
ऐक्यराष्ट्रसभायाः आर्थिकी प्रतिसन्धिः- अङ्गराष्ट्रैः धनांशः दातव्यः।
    नवदहली> ऐक्यराष्ट्रसभायाः आर्थिकीं प्रतिसन्धिम् अधिकृत्‍य सूचनाः प्रगतदिने बहिरागताः आसन्। २०१९ वर्षस्य व्ययगणनपत्रिकायाः आधारेण ऐक्यराष्ट्रसभां प्रति अङ्गराष्ट्रैः अंशत्‍वेन दातव्यं धनं बहुभिः राष्ट्रैः इतोऽपि नैव दत्तम् इति सूचना। १९३ अङ्गराष्ट्रेषु ६४ राष्ट्रैः धनांशः दातव्यः भवति। किन्तु, केवलं ३५ राष्ट्रैरेव धनांशः दत्तः वर्तते। तत्रापि बहुभिः केवलं ७०% धनमेव दत्तं वर्तते । एतदेव प्रतिसन्धेः मुख्यं कारणम् अभवत्। तथापि भारतेन धनांशः पूर्णतया दत्तः अस्तीति ऐक्यराष्ट्रसभायाः भारतप्रतिनिधिना सैद् अक्बरूदिनेन सूचितम्‌।
पुण्यश्लोका मरियं त्रेस्या विशुद्धगणं सम्प्राप्तवती। 
    वत्तिक्कान् > 'होली फैमिली' नामकसन्यासिनिसमूहस्थापिका भारतीया क्रैस्तवपुण्यश्लोका मरियं त्रेस्या अद्य विशुद्धपदं संप्राप्तवती। वत्तिक्कानस्थे सेन्ट् पीटेर्स् चत्वरे आयोजिते धार्मिककार्यक्रमे  फ्रान्सिस् मार्पापावर्यः भगिनी मरियं त्रेस्यार्या विशुद्धा इति उद्घोषितवान्। मरियं महाभागया सह जोण् हेन्टि न्यूमान् [इङ्गलण्ट्], भगिनी ज्यूसेपिना वानीनि [इटली], भगिनी डल्चे लोप्पस् पोन्टस् [ब्रसील्], मर्गरीता बेय्स् [स्विट्सर्लान्ट्] इत्येते च विशुद्धाः इत्यपि  प्रख्यापिताः। 
  केरलीया मरियं त्रेस्या> विशुद्धपदप्राप्ता मरियं त्रेस्या केरलराज्यस्थे तृश्शिवपेरूर् जनपदे कुष़िक्काट्टुश्शेरि ग्रामे लब्धजन्मा अभूत्। एतस्याः पूर्वं त्रयः केरलीयाः  विशुद्धाः पूर्वगामिनः सन्ति। अल्फोण्साम्बा, कुर्याक्कोस् चावरा एलियास् पिता, एवुप्रास्याम्बा च।
वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां भारतस्य मञ्चू राणी अन्तिमचक्रे।
  उलान्-उदे(रष्य) > अविश्वसनीयजयेन भारतस्य मञ्जू राणी वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां अन्तिमचक्रं प्रविष्टा। तस्याः प्रथमा विश्वचषकसपर्या भवति इयम्। वनितानां ४८ किलो परिमितविभागे भूतपूर्वजेत्रीं तायलाण्डस्य चुतामत् रक्सातां ४-१ इत्यङ्के मञ्जू पराजयत्।

Sunday, October 13, 2019

द्वितीयटेस्ट्क्रिकेट्क्रीडायां भारतस्य विजयः।
  पूने > दक्षिणाफ्रिक्कदलं प्रति द्वितीयटेस्ट्क्रिकेट्क्रीडायां भारतम् इन्निङ्सेन तथा १३७ धावनाङ्कैः च विजयं समपादयत्। भारतस्य विजयवेलायां क्रीडायाः एकदिनमपि अवशिष्टं वर्तते इत्येतत् विजयस्य माधुर्यं वर्धयति। द्वितीये इन्निङ्स् मध्ये दक्षिणाफ्रिक्कदलं १८९ धावनाङ्काभ्यन्तरे बहिः प्रेषितम्। केशवमहाराजः फिलान्टर् च तुल्यतायै परिश्रमम् अकुरुतां, तथापि पराजयं प्रतिरोद्धुं सः परिश्रमः अपर्याप्तः अभवत्। भारताय जडेजः (५२/३), उमेष् यादवः (२२/३) च विजये निर्णायकं भागभागित्वम् अवहताम्। अनेन विजयेन भारतं तिसृणां क्रीडाणां परम्परां च प्रापयत्।
तटपरिपालननियममुल्लङ्घ्य निर्मितानि भवनसमुच्चयानि उच्छिद्यन्ते। 
उच्छेदनं सर्वोच्चनीतिपीठस्य आदेशेन। 
सर्वोच्चनीतिपीठस्य अन्त्यशासनानुसारं उच्छेदनीयानि ४ भवनसमुच्चयानि। 
कोच्ची> केरले तीरपरिपालनव्यवस्थाः उल्लङ्घ्य निर्मीय निवासाय उपयुज्यमानानि चत्वारि भवनसमुच्चयानि पूर्णतया उच्छेदयितुं प्रक्रमाः आरब्धाः। सर्वोच्चन्यायालयस्य तीक्ष्णादेशः उच्छेदनप्रक्रमान् त्वरितीकर्तुं राज्यसर्वकारं प्रेरयामास। भवनसमुच्चयनिवासिनां प्रादेशिकप्रशासनानां च अभियाचिकाः सर्वोच्चनीतिपीठेन निरस्ताः आसन्। मुम्बईस्थम् एडिफिस् एञ्चिनीयरिंङ् , चेनैैस्थं विजय् स्टील्स् इत्येते संस्थे अवसादनकर्मणि नियुक्ते वर्तेते।  
  'गोल्डण् कायलोरं' , 'जयिन् कोरल् कोव्' , आल्फा सेरिन्' , 'होली फेय्त् एछ् २ ओ' इत्येतानि उच्छेदनीयानि भवनसमुच्चयानि। एतानि एरणाकुलं जनपदस्थे मरट् नगरसभाप्रदेशे एव वर्तन्ते। आगामिनि सप्ताहे अवसादनप्रक्रमाः आरभ्य जनवरी मासस्य नवमदिनाङ्कात्पूर्वं पूर्तीकरिष्यतीति केरलसर्वकारेण वाग्दत्तमस्ति। भवनवासिनां पुनरधिवासाय उच्छेदनसुरक्षाप्रक्रमेभ्यश्च एककोटिरूप्यकाणि अनुमोदितानि।