OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 12, 2019

विश्वशान्ति-नोबेल् पुरस्कारः एत्योप्यास्य प्रधानमन्त्रिणे
 स्टोक् होम् > विश्वशान्तये कृतप्रयत्नाय २०१९ तम वर्षस्य नोबेल् पुरस्कारः  एत्योप्यास्य प्रधानमन्त्रिणे अबि अहम्मद् अलिवर्याय लभते। एरित्रियया सह विद्यमान सीमाधिकारवादे  अबि अहम्मद् अलिवर्येण स्वीकृतानि शान्तिदूतप्रवर्तनानि सम्माननस्य अर्हतायाः निकषः अभवत्।
  स्वीडनस्य परिस्थिति प्रवर्तका ग्रेट्टातुन्बेर्ग् अपि पुरकारसमितेः परिगणनायाम् आसीत्l २२३ व्यक्तयः ७८ संस्थाः च स्पर्धायाम् आसीत्। २०१८ एप्रिल् मासे आसीत् अबि अहम्मद् अलि महोदयस्य प्रधानमन्त्रिपद नियुक्तिःI  स्थानारोहणानन्तरं षण्मासाभ्यन्तरे चिरकालीनेन शत्रुराष्ट्रेण सह शान्त्रिभाषणं कृतवान्। एरित्रा एत्योप्यायाः मध्ये विद्यमानाः शत्रुता एवं शीघ्रं विलीना। अस्य महोदयस्य नयतन्त्रक्षमता भवति अस्य शान्ति व्यापनस्य  पृष्टतः इति पुरस्कार-समित्यङ्गाः निर्णीताः
द्वितीयक्रिकट्टेस्ट्-भारतं सुशक्तम्।
  पूने > द्वितीयक्रिकट्टेस्ट् मध्ये दक्षिणाफ्रिक्कदलं प्रति भारतस्य बृहदङ्कः। द्वितीयदिने ६०१/५ इत्यङ्के क्रीडां समाप्य भारतेन दक्षिणाफ्रिक्कदलं क्रीडनाय आमन्त्रितम्। भारताय नायकः कोह्ली शतकद्वयं (२५४*) समपादयत्। उपनायकः रहाने (५९), जडेजः (९१) च नायकम् उचितं सहयोगं दत्तवन्तौ। प्रतिक्रीडनमारब्धस्य दक्षिणाफ्रिक्कदलस्य ३६ धावनाङ्काभ्यन्तरे ३ क्रीडकाः बहिर्गताः। भारताय उमेष् यादवः २,षमी १ च क्रीडकान् निष्कासितवन्तौ।

Friday, October 11, 2019

रेल् विभागे पुनरपि निजीयत्वपरिष्कार:।
   नवदहली > १५० रेल्यानानि, ५० रेल् सङ्केतान् च निजीयत्वपरिष्कारेण विकासयितुं केन्द्रसर्वकारस्य पर्यालोचना। एतदर्थं उन्नतस्तरीयसमितेः रूपीकरणम् आवश्यकमिति नीति आयोगस्य अध्यक्षः अमिताभ् कान्त् रेल् विभागाध्यक्षं न्यवेदयत्। समित्यां आर्थिकनगरविकसनमन्त्रालययोः कार्यदर्शिनावपि भवेताम्। विश्वोत्तररीत्या रेल्मार्ग-यानविकसनमेव मुख्यं लक्ष्यमिति अधिकारिभिः सूचितम्।
द्वितीयटेस्ट्क्रीडायां भारतं सुरक्षितस्थाने।
   पूने > दक्षिणाफ्रिक्कदलं प्रति द्वितीयटेस्ट्क्रीडायां प्रथमदिनं भारतं २७३/३ इत्यङ्के समापयत्। भारताय मयङ्क् अगर्वाल् पुनरपि शतकं (१०८) प्रापयत्। चेतेश्वर पूजारः (५८) तं उत्तमं सहयोगम् अदात्। ६३ धावनाङ्कैः सह नायकः कोह्ली, १८ धावनाङ्कैः सह उपनायकः रहाने च क्रीडतः।

Thursday, October 10, 2019

एप्रिल् मासादारभ्य भारते 'बि एस् ६' इन्धनम्। 
  जयपुरम् >  २०२० एप्रिल् मासादारभ्य भारतस्य प्रमुखनगरेषु भारत स्टेज् - ६ [बि एस् - ६] नामकं नूतनं परिस्थित्यनुकूलं पेट्रोलेन्धनं लभ्यमानं भविष्यतीति केन्द्र -परिस्थितिमन्त्रिणा प्रकाश् जावदेक्करेण निगदितम्। अन्तरिक्षमालिन्यन्यूनकोपकारकाय संस्कृतं मृत्तैलेन्धनं भवति बि एस् - ६। 
   बि एस् - ६ पेट्रोलस्य उपयोगक्षमानि वाहनानि आगामिनि संवत्सरे विपण्यामागमिष्यन्ति। एतदर्थं ६०,००० कोटि रूप्यकाणि कल्पितानि। प्रतिशतं ८० - ९० अन्तरिक्षमालिन्यन्यूनीकरणाय समर्थं भवति एतदिन्धनम्। 'सल्फर' नामकस्य रासवस्तुनः न्यूनता एव बि एस् ६ इन्धनस्य वैशिष्यम्।
केरलीयवित्तकोशाय भारतीयारक्षणवित्तकोशस्य अनुमतिः।
      तिरुवनन्तपुरम् > केरलीयवित्तकोशाविष्करणाय भारतीयारक्षणवित्तकोशेन अनुमतिः दत्ता वर्तते। केरलोत्पत्तिदिने नवम्बर् प्रथमदिनाङ्के केरलीवित्तकोशः प्रवर्तनमारभते। केरलीयान् १४ सहकरणवित्तकोशान् संयोज्य एव केरलीयवित्तकोशस्य आयोजनम।
केन्द्रसर्वकारकर्मकरेभ्यः मूल्यवर्धितवेतने ५% वर्धनम्।
   नवदहली> केन्द्रसर्वकारकर्मकराणां उपजीवनप्रतिकरवेतने ५% संवर्ध्य केन्द्रसर्वकारः। तेन च दुर्लभतावेतनं १२% तः १७% इति वर्धितम्। ५० लक्षं कर्मकरेभ्यः अस्य प्रयोजनं लभ्यते। प्रधानमन्त्रिणः आध्यक्षे जाते मन्त्रिसभामेलने एव निर्णयः स्वीकृतः। वर्धनस्य जूलैमासादारभ्य पूर्वकालप्राबल्यमपि वर्तते। अनेन वर्धनेन सर्वकारस्य १६००० कोटि रूप्यकाणाम् अधिकव्ययः प्रतीक्ष्यते।
मोदी-षी जिन् पिङ् अभिमुखं शुक्रवासरे।
   नवदहली > द्वितीयं भारत-चीनराष्ट्रयोः अनौपचारिकमेलनं शुक्रवासरे सम्पद्यते। चेन्नै राज्यस्य महाबलिपुरे एव मेलनम्। मेलनार्थं महाबलिपुरं सुसज्जंभवति। सुरक्षाक्रमीकरणादिकं पूर्णं जातम्।  विश्वराष्ट्राणि मेलनमिदम् आकाङ्क्षापूर्वकं निरीक्षन्ते। काश्मीरविषयः सूक्ष्मतया निरीक्षते इति प्रगतदिने चीनाध्यक्षेण षी जिन् पिङ् महोदयेन सूचितम्। किन्तु काश्मीरविषयः भारतस्य आभ्यन्तरविषय एव भवति, एतादृशाभ्यन्तरविषयेषु अन्यस्य राष्ट्रस्य नासिकाप्रवेशः नावश्यकः इति विदेशकार्यमन्त्रालयवक्त्रा रवीष्कुमारेण अभिप्रेतम्। तथापि, व्यापार-सीमासुरक्षाविषयेषु प्रधाननिर्णयादिकं मेलने स्वीक्रियते इत्‍येव प्रतीक्षा।

Wednesday, October 9, 2019

त्रयाणां कृते वैद्यशास्त्रनोबेल् पुरस्कार:।
स्टोक् होम् > मानवजीवनस्य आधारभूतं प्राणवायुं सम्बन्ध्य निर्णायकम् अध्ययनफलम् आविष्कृतवतां त्रयाणां वैज्ञानिकानां कृते अस्य वर्षस्य वैद्यशास्त्रविभागस्थः नोबेल् पुरस्कारः प्रख्यापितः। विल्यं जि केयिलिन्, पीट्टर् जे राट्स्लिफ्, ग्रेग् एल् सेमन्सा इत्यादिभ्यः वैज्ञानिकेभ्यः एव पुरस्कारः। शरीरकोशेषु लभ्यमानस्य प्राणवायोः स्तरं ज्ञात्वा उचितरीत्‍या प्रतिकरणाय आवश्यकम् अनुक्रमम् अधिकृत्य कृतेभ्यः अनुसन्धानेभ्यः एव पुरस्कारः प्रख्यापितः वर्तते। जेयिम्स् पीबिल्स्, मैक्किल् मेयर्, दिदियेर् क्वलोस् इत्यादयः भौतिकशास्त्रनोबेल् पुरस्कारेण आदृताः।
विश्वमुष्टिप्रहरक्रीडायां मेरी कोमस्याः विजयः।
    मोस्को > रष्यायां प्रचाल्यमानायां विश्वमुष्टिप्रहरक्रीडायां भारतवनितायाः मेरी कोमस्याः उज्वलविजयः। ताय्लाण्टस्य जूटामास् जिट्पोड़ां ५-० इत्यङ्के सा पराजयत्। अनेन विजयेन मेरी कों क्वार्टर् फैनल् चक्रं प्राविशत्। ५१ किलोपरिमितविभागे एव मेरी कोमस्याः भागभाक्त्वम्।
भारतेन ८७-तमं व्योमसेनादिनम् समाचरितम्।
    गासियाबाद् > तेजस्, चिनूक्, अपाचे, सुखोय् इत्यादिभिः बहुभिः युद्धविमानैः स्वशक्तिं प्रकट्य भारतीयव्योमसेना। गासियाबादस्य हिन्डोण् व्योमकेन्द्रे दिनाचरणकार्यक्रमाः अभवन्। व्योम-भू-नाविकसेनानाम् अध्यक्षाः दिनाचरणकार्यक्रमेषु सन्निहिताः। राष्ट्रस्य सुरक्षा, लक्ष्यं, परमाधिकारः च संरक्षितुं वयं प्रतिज्ञाबद्धाः इति व्योमसेनायाः अध्यक्षः राकेष् कुमारसिंहः अभिप्रयत्। दिनाचरणानुबन्धतया सैनिकाभ्यासप्रकटनानि च अभवन्। राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः प्रमुखाः व्योमसेनां प्रति आशंसाः समर्पितवन्तः। विश्वस्य चतुर्था बृहत्तमा व्योमसेना भवति भारतीयव्योमसेना।

Tuesday, October 8, 2019

अनधिकृतसम्पत्प्राप्तवतां प्रथमपट्टिकां समर्प्य स्विट्सर्लान्ट्।
  नवदहली> अनधिकृतसम्पत्प्राप्तवतां बन्धनाय मोदिसर्वकारस्य प्रयत्नः लक्ष्यं प्राप्नोति। स्विस् वित्तकोशे अनधिकृतमार्गेण प्राप्तस्य धनस्य निक्षेपं कृतवतां भारतीयानां पट्टिकां स्विट्सर्लान्ट् भारतसर्वकारम् अदात्। द्वयोरपि राष्ट्रयोः मध्ये स्वीकृतेन स्वयंप्रेरितवृत्तान्तविनिमयनामकेन सम्मतपत्रेण (ओटोमाटिक् एक्स्चेञ्च् ओफ् इन्फर्मेषन्)भारतीयानां अनधिकृतसम्पत्प्राप्तवतां क्रयविक्रयवृत्तान्तादिकं सर्वं भारतं समर्पयिष्यतीति स्विस्सर्वकारेण पूर्वमेव सूचितमासीत्। स्विट्सर्लान्टस्य संयुक्तकरनिर्णयनिर्वहणविभागेन (फेटरल् टाक्स् अड्मिनिस्ट्रेषन्) सूक्ष्मतया परीक्ष्यैव वृत्तान्तादिकं दत्तं वर्तते।
एकदिनश्रेण्यां द्वितीयस्थानं संरक्ष्य भारतीयः वनितासंघः।
    मुम्बै > अन्तःराष्ट्रक्रिकेट्समितेः वनितानां श्रेण्यां भारतीयसंघेन द्वितीयस्थानं संरक्षितम्। श्रेण्याम् ओस्ट्रेलियसंघः प्रथमस्थानं प्रापयत्। तृतीयस्थाने इङ्ग्लण्ट् वर्तते। अधुना भारतस्य १२५ अङ्काः वर्तन्ते।
पाकिस्थानं प्रति आर्थिकदौत्यसंघः। (फिनान्ष्यल् टास्क् फोर्स्)
    इस्लामाबाद् > हाफिस् सयीद्‌ सदृशानां भीकरानामुपरि दण्डनकार्यस्वीकरणे विलम्बं करोति इत्यारोप्य आर्थिकदौत्यसंघः (फिनान्ष्यल् टास्क् फोर्स्)। आतङ्वादनियन्त्रणकार्येषु पाकिस्थानस्य समीपनम् अड्गीकर्तुं नैव शक्यते इति संघेन सूचितम्। अन्तःराष्ट्रस्तरे आर्थिकसाहाय्यादिकं लब्धुं आर्थिकदौत्यसंघस्य उत्तमावलोकनरेखा आवश्यकी। संघस्य प्रस्तुतपरामर्शः पाकिस्थानाय दोषः इव भवति इत्येव अन्तःराष्ट्रसमूहस्य मतम्। मुम्बै आतङ्गवादाक्रमणस्य मुख्यसूत्रधारः अयं हाफिस् सयीद् अधुनापि पाकिस्थाने सुरक्षितजीवनं नयतीत्‍यपि संघः अधिक्षेपमकरोत्।

Sunday, October 6, 2019

प्रथमक्रिकेट् टेस्ट् - भारतस्य उज्वलविजयः।
    विशाखपट्टणम्> दक्षिणाफ्रिक्कं प्रति प्रथमक्रिकेट् टेस्ट् स्पर्धायां भारतस्य २०३ धावनाङ्कानां विजयः। स्पर्धायाः पञ्चमदिने अद्य भोजनवेलायाः पूर्वं ८ क्रीडकान् निष्कास्य भारतं जयप्रतीक्षां वर्धयति स्म। भोजनात्परं विलम्बं विनैव द्वाै क्रीडकावपि निष्कास्य भारतं विजयतीरं प्रापयत्। ३९५ धावनाङ्कानां लक्ष्यं पुरस्कृत्य क्रीडनमारब्धस्य दक्षिणाफ्रिक्कदलस्य सर्वे क्रीडकाः १९१ इत्यङ्के निष्कासितवन्तः। भारतस्य कृते मुहम्मद् षमी ५, जडेजः ४ च क्रीडकान् समपादयताम्।
जम्मू-काश्मीरस्थनियन्त्रणेषु आशङ्कां विज्ञाप्य यु.एस् अध्यक्षस्थानाशी।
    वाषिङ्टण्> सविशेषानुच्छेदनिष्कासनात् परमपि अनुवर्तमानेषु नियन्त्रणेषु आशङ्कां विज्ञाप्य  टेमोक्राटिक् दलस्य अध्यक्षस्थानार्थी एलिसबेत् वारन्। जम्मू-काश्मीरस्थानां मानवानां नीतिलङ्घनादिषु, आशयविनिमयोपाधिषु च अनुवर्तमानं नियन्त्रणम्‌ आशङ्कां जनयतीति सा ट्विटर्माध्यमद्वारा असूचयत्।
व्यक्तिसम्बन्धरेखासंरक्षणनियमाय केन्द्रसर्वकारः।
    नवदहली > व्यक्त्यधिष्ठितानाम् अतिप्रधानरेखानां संरक्षणाय नियमनिर्माणम् अचिरादेव करिष्यतीति केन्द्रनियममन्त्री रविशङ्करप्रसादः। एताः व्यक्तिसम्बन्धरेखाः राष्ट्रे एव संरक्षणीयाः इति कल्प्यमाननिर्देशः नियमपत्रिकायाम् अन्तर्भविष्यतीत्यपि तेन सूचितम्। एतत्संबन्ध्य न्यायाधिपश्रीकृष्णसमितेः अवलोकनं केन्द्रसर्वकारस्य पुरतः समर्पितं वर्तते।
इराखे आभ्यन्तरसङ्घर्षः - नवत्यधिकाः हताः। 
बाग्दाद् >  वृत्त्यभावं भ्रष्टाचारं च प्रतिषिध्य इराखराष्ट्रे सङ्घर्षः सञ्जातः। कुजवासरे आरब्धे सर्वकारविरुद्धप्रक्षोभे इतःपर्यन्तं हतानां संख्या ९३ अभवत्। राजधानीभूते बाग्दाद् नगरे तथा दक्षिणप्रविश्यासु च अनुवर्तमानेषु आन्दोलनेषु चतुस्सहस्राधिकाः जनाः व्रणिताः अभवन्। 
  राष्ट्रे प्रयुक्ता निरोधाज्ञा ह्यः निराकृता। प्रक्षोभकानां न्याययुक्ताः प्रार्थनाः सर्वाः परिगणयितुं सन्नद्ध इति प्रधानमन्त्री आदेल् अब्देल् मह्दी उक्तवान्। किन्तु मह्दीसर्वकारस्य स्थानत्याग एव प्रक्षोभकानामादेशः। 
वृत्त्यभावः सामान्यसेवानामपर्याप्तता च इराखे प्रतिषेधकारणं भवति। २०१८ संवत्सरस्य आवेदनमनुसृत्य युवकानां कर्माभावः १७% भवति! भोज्यवस्तूनां दौर्लभ्यमनुभवति!