OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 10, 2019

मोदी-षी जिन् पिङ् अभिमुखं शुक्रवासरे।
   नवदहली > द्वितीयं भारत-चीनराष्ट्रयोः अनौपचारिकमेलनं शुक्रवासरे सम्पद्यते। चेन्नै राज्यस्य महाबलिपुरे एव मेलनम्। मेलनार्थं महाबलिपुरं सुसज्जंभवति। सुरक्षाक्रमीकरणादिकं पूर्णं जातम्।  विश्वराष्ट्राणि मेलनमिदम् आकाङ्क्षापूर्वकं निरीक्षन्ते। काश्मीरविषयः सूक्ष्मतया निरीक्षते इति प्रगतदिने चीनाध्यक्षेण षी जिन् पिङ् महोदयेन सूचितम्। किन्तु काश्मीरविषयः भारतस्य आभ्यन्तरविषय एव भवति, एतादृशाभ्यन्तरविषयेषु अन्यस्य राष्ट्रस्य नासिकाप्रवेशः नावश्यकः इति विदेशकार्यमन्त्रालयवक्त्रा रवीष्कुमारेण अभिप्रेतम्। तथापि, व्यापार-सीमासुरक्षाविषयेषु प्रधाननिर्णयादिकं मेलने स्वीक्रियते इत्‍येव प्रतीक्षा।

Wednesday, October 9, 2019

त्रयाणां कृते वैद्यशास्त्रनोबेल् पुरस्कार:।
स्टोक् होम् > मानवजीवनस्य आधारभूतं प्राणवायुं सम्बन्ध्य निर्णायकम् अध्ययनफलम् आविष्कृतवतां त्रयाणां वैज्ञानिकानां कृते अस्य वर्षस्य वैद्यशास्त्रविभागस्थः नोबेल् पुरस्कारः प्रख्यापितः। विल्यं जि केयिलिन्, पीट्टर् जे राट्स्लिफ्, ग्रेग् एल् सेमन्सा इत्यादिभ्यः वैज्ञानिकेभ्यः एव पुरस्कारः। शरीरकोशेषु लभ्यमानस्य प्राणवायोः स्तरं ज्ञात्वा उचितरीत्‍या प्रतिकरणाय आवश्यकम् अनुक्रमम् अधिकृत्य कृतेभ्यः अनुसन्धानेभ्यः एव पुरस्कारः प्रख्यापितः वर्तते। जेयिम्स् पीबिल्स्, मैक्किल् मेयर्, दिदियेर् क्वलोस् इत्यादयः भौतिकशास्त्रनोबेल् पुरस्कारेण आदृताः।
विश्वमुष्टिप्रहरक्रीडायां मेरी कोमस्याः विजयः।
    मोस्को > रष्यायां प्रचाल्यमानायां विश्वमुष्टिप्रहरक्रीडायां भारतवनितायाः मेरी कोमस्याः उज्वलविजयः। ताय्लाण्टस्य जूटामास् जिट्पोड़ां ५-० इत्यङ्के सा पराजयत्। अनेन विजयेन मेरी कों क्वार्टर् फैनल् चक्रं प्राविशत्। ५१ किलोपरिमितविभागे एव मेरी कोमस्याः भागभाक्त्वम्।
भारतेन ८७-तमं व्योमसेनादिनम् समाचरितम्।
    गासियाबाद् > तेजस्, चिनूक्, अपाचे, सुखोय् इत्यादिभिः बहुभिः युद्धविमानैः स्वशक्तिं प्रकट्य भारतीयव्योमसेना। गासियाबादस्य हिन्डोण् व्योमकेन्द्रे दिनाचरणकार्यक्रमाः अभवन्। व्योम-भू-नाविकसेनानाम् अध्यक्षाः दिनाचरणकार्यक्रमेषु सन्निहिताः। राष्ट्रस्य सुरक्षा, लक्ष्यं, परमाधिकारः च संरक्षितुं वयं प्रतिज्ञाबद्धाः इति व्योमसेनायाः अध्यक्षः राकेष् कुमारसिंहः अभिप्रयत्। दिनाचरणानुबन्धतया सैनिकाभ्यासप्रकटनानि च अभवन्। राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः प्रमुखाः व्योमसेनां प्रति आशंसाः समर्पितवन्तः। विश्वस्य चतुर्था बृहत्तमा व्योमसेना भवति भारतीयव्योमसेना।

Tuesday, October 8, 2019

अनधिकृतसम्पत्प्राप्तवतां प्रथमपट्टिकां समर्प्य स्विट्सर्लान्ट्।
  नवदहली> अनधिकृतसम्पत्प्राप्तवतां बन्धनाय मोदिसर्वकारस्य प्रयत्नः लक्ष्यं प्राप्नोति। स्विस् वित्तकोशे अनधिकृतमार्गेण प्राप्तस्य धनस्य निक्षेपं कृतवतां भारतीयानां पट्टिकां स्विट्सर्लान्ट् भारतसर्वकारम् अदात्। द्वयोरपि राष्ट्रयोः मध्ये स्वीकृतेन स्वयंप्रेरितवृत्तान्तविनिमयनामकेन सम्मतपत्रेण (ओटोमाटिक् एक्स्चेञ्च् ओफ् इन्फर्मेषन्)भारतीयानां अनधिकृतसम्पत्प्राप्तवतां क्रयविक्रयवृत्तान्तादिकं सर्वं भारतं समर्पयिष्यतीति स्विस्सर्वकारेण पूर्वमेव सूचितमासीत्। स्विट्सर्लान्टस्य संयुक्तकरनिर्णयनिर्वहणविभागेन (फेटरल् टाक्स् अड्मिनिस्ट्रेषन्) सूक्ष्मतया परीक्ष्यैव वृत्तान्तादिकं दत्तं वर्तते।
एकदिनश्रेण्यां द्वितीयस्थानं संरक्ष्य भारतीयः वनितासंघः।
    मुम्बै > अन्तःराष्ट्रक्रिकेट्समितेः वनितानां श्रेण्यां भारतीयसंघेन द्वितीयस्थानं संरक्षितम्। श्रेण्याम् ओस्ट्रेलियसंघः प्रथमस्थानं प्रापयत्। तृतीयस्थाने इङ्ग्लण्ट् वर्तते। अधुना भारतस्य १२५ अङ्काः वर्तन्ते।
पाकिस्थानं प्रति आर्थिकदौत्यसंघः। (फिनान्ष्यल् टास्क् फोर्स्)
    इस्लामाबाद् > हाफिस् सयीद्‌ सदृशानां भीकरानामुपरि दण्डनकार्यस्वीकरणे विलम्बं करोति इत्यारोप्य आर्थिकदौत्यसंघः (फिनान्ष्यल् टास्क् फोर्स्)। आतङ्वादनियन्त्रणकार्येषु पाकिस्थानस्य समीपनम् अड्गीकर्तुं नैव शक्यते इति संघेन सूचितम्। अन्तःराष्ट्रस्तरे आर्थिकसाहाय्यादिकं लब्धुं आर्थिकदौत्यसंघस्य उत्तमावलोकनरेखा आवश्यकी। संघस्य प्रस्तुतपरामर्शः पाकिस्थानाय दोषः इव भवति इत्येव अन्तःराष्ट्रसमूहस्य मतम्। मुम्बै आतङ्गवादाक्रमणस्य मुख्यसूत्रधारः अयं हाफिस् सयीद् अधुनापि पाकिस्थाने सुरक्षितजीवनं नयतीत्‍यपि संघः अधिक्षेपमकरोत्।

Sunday, October 6, 2019

प्रथमक्रिकेट् टेस्ट् - भारतस्य उज्वलविजयः।
    विशाखपट्टणम्> दक्षिणाफ्रिक्कं प्रति प्रथमक्रिकेट् टेस्ट् स्पर्धायां भारतस्य २०३ धावनाङ्कानां विजयः। स्पर्धायाः पञ्चमदिने अद्य भोजनवेलायाः पूर्वं ८ क्रीडकान् निष्कास्य भारतं जयप्रतीक्षां वर्धयति स्म। भोजनात्परं विलम्बं विनैव द्वाै क्रीडकावपि निष्कास्य भारतं विजयतीरं प्रापयत्। ३९५ धावनाङ्कानां लक्ष्यं पुरस्कृत्य क्रीडनमारब्धस्य दक्षिणाफ्रिक्कदलस्य सर्वे क्रीडकाः १९१ इत्यङ्के निष्कासितवन्तः। भारतस्य कृते मुहम्मद् षमी ५, जडेजः ४ च क्रीडकान् समपादयताम्।
जम्मू-काश्मीरस्थनियन्त्रणेषु आशङ्कां विज्ञाप्य यु.एस् अध्यक्षस्थानाशी।
    वाषिङ्टण्> सविशेषानुच्छेदनिष्कासनात् परमपि अनुवर्तमानेषु नियन्त्रणेषु आशङ्कां विज्ञाप्य  टेमोक्राटिक् दलस्य अध्यक्षस्थानार्थी एलिसबेत् वारन्। जम्मू-काश्मीरस्थानां मानवानां नीतिलङ्घनादिषु, आशयविनिमयोपाधिषु च अनुवर्तमानं नियन्त्रणम्‌ आशङ्कां जनयतीति सा ट्विटर्माध्यमद्वारा असूचयत्।
व्यक्तिसम्बन्धरेखासंरक्षणनियमाय केन्द्रसर्वकारः।
    नवदहली > व्यक्त्यधिष्ठितानाम् अतिप्रधानरेखानां संरक्षणाय नियमनिर्माणम् अचिरादेव करिष्यतीति केन्द्रनियममन्त्री रविशङ्करप्रसादः। एताः व्यक्तिसम्बन्धरेखाः राष्ट्रे एव संरक्षणीयाः इति कल्प्यमाननिर्देशः नियमपत्रिकायाम् अन्तर्भविष्यतीत्यपि तेन सूचितम्। एतत्संबन्ध्य न्यायाधिपश्रीकृष्णसमितेः अवलोकनं केन्द्रसर्वकारस्य पुरतः समर्पितं वर्तते।
इराखे आभ्यन्तरसङ्घर्षः - नवत्यधिकाः हताः। 
बाग्दाद् >  वृत्त्यभावं भ्रष्टाचारं च प्रतिषिध्य इराखराष्ट्रे सङ्घर्षः सञ्जातः। कुजवासरे आरब्धे सर्वकारविरुद्धप्रक्षोभे इतःपर्यन्तं हतानां संख्या ९३ अभवत्। राजधानीभूते बाग्दाद् नगरे तथा दक्षिणप्रविश्यासु च अनुवर्तमानेषु आन्दोलनेषु चतुस्सहस्राधिकाः जनाः व्रणिताः अभवन्। 
  राष्ट्रे प्रयुक्ता निरोधाज्ञा ह्यः निराकृता। प्रक्षोभकानां न्याययुक्ताः प्रार्थनाः सर्वाः परिगणयितुं सन्नद्ध इति प्रधानमन्त्री आदेल् अब्देल् मह्दी उक्तवान्। किन्तु मह्दीसर्वकारस्य स्थानत्याग एव प्रक्षोभकानामादेशः। 
वृत्त्यभावः सामान्यसेवानामपर्याप्तता च इराखे प्रतिषेधकारणं भवति। २०१८ संवत्सरस्य आवेदनमनुसृत्य युवकानां कर्माभावः १७% भवति! भोज्यवस्तूनां दौर्लभ्यमनुभवति!
पाकिस्थानस्य उन्नतोद्योगस्थं संगृह्य एन्‌ . ऐ. ए।
     नवदिल्ली> कश्मीरेषु अशान्तिवर्धापने आतङ्किनः सहायताकरणे च पाकिस्थानस्य उन्नतोद्योगस्थस्य हस्तक्षेपः अस्ति इति  एन्‌ . ऐ. ए संस्थया उच्यते। जम्मुकाश्मीरस्य लिबरेषन् फ्रण्ट् अध्यक्षः यासिन् मालिकेन सह चत्वारः संप्रदायवादिनः विरुद्ध्य दिल्ली उच्च न्यायालये समर्पित अनुबन्ध अपराधारोपपत्रे एव पाकिस्थानस्य उच्चायोगाध्यक्षस्य नाम अपि अपराधित्वेन सूचितम्। काश्मीरस्य संप्रदायवादिभ्यः  आर्थिक साहाय्यकरणे अपि पाकिस्थानस्य उच्चायोगाध्यक्षस्य हस्तस्पर्शः अस्ति। तत् धनं पाकिस्थानस्य आतङ्कवादिनां पार्श्वं समुपगच्छति। तत् उपयुज्य भारतविरुद्ध प्रवर्तनेषु आतङ्कवादिनः उपयुज्यन्ते इति ३००० पुट सम्पन्ने अपराधारोपपत्रे लिखितम् अस्ति।
राष्ट्राय वीरमृत्युं प्राप्तवतां सैनिकानां परिवारेभ्यः दीयमानं परिहारधनं वर्धितम्।
    नवदहली > राष्ट्राय वीरमृत्युं प्राप्तवतां सैनिकानां परिवारेभ्यः दीयमानं परिहारधनं मोदिसर्वकारेण अधुनातनसंख्यायाः चतुर्गुणकरूपेण वर्धितम्। द्विलक्षात् अष्टलक्षं प्रति वर्धनं जातम्। एतत्संबन्ध्य आज्ञापत्रे प्रतिरोधमन्त्रिणा राजनाथसिंहेन हस्ताक्षरं कृतम्। राष्ट्रस्य सैनिकैः दीर्घकालादारभ्य कार्यमिदम् उन्नीयमानमासीत्। सैनिकेभ्यः दीयमानं परिवारजीवितवेतनं, रक्षाभोगसंख्या इत्यदि साहाय्यादिकम् अतिरिच्य एव नूतनपरिष्कारः।
भारत-दक्षिणाफ्रिक्कदलयोः प्रथमटेस्ट्क्रिकेट्-दक्षिणाफ्रिक्कदलाय बृहत्लक्ष्यम्।
      विशाखपट्टणम् > दक्षिणाफ्रिक्कदलस्य पुरतः ३९५ धावनाङ्कानां बृहत् लक्ष्यम् संस्थाप्य भारतम्। प्रतिक्रीडनवेलायां दक्षिणाफ्रिक्कदलं ११/१ इत्यङ्के चतुर्थदिनं समापयत्। भारताय रोहित् शर्म(१२७) पुनरपि शतकं समपादयत्। चेतेश्वर् पूजारः ८१ धावनाङ्कान् समपादयत्। नायकः कोह्ली ३१*, रहानः २७* च भवतः। पञ्चमदिने ९ क्रीडकानां निष्कासनं भारतस्य प्रमुखं कर्तव्यं भवति।
भारतीयान् कन्दुकक्षेपकान् परीक्ष्य महाराजः फिलान्टर् च, अन्ते पराजितौ च।
    पूने > द्वितीयटेस्ट्क्रिकट् मध्ये दक्षिणाफ्रिक्कदलस्य अन्तिमक्रीडकानां शक्तः प्रतिरोधः। नवमे सख्ये महाराजः(७२) फिलान्टर् (४४*) च १०९ धावनाङ्कान्‌ प्राप्तवन्तौ। अन्ते, सख्यस्य भङ्गः अश्विनेन कृतः। दक्षिणाफ्रिक्कदलाय नायकः डुप्लेसिस् (६४) अर्धशतकं समपादयत्। भारताय अश्विनः४, उमेष् यादवः३ च क्रीडकान् निष्कासितवन्तौ। दक्षिणाफ्रिक्कदलेन २७५ धावनाङ्कान् सम्पाद्य बहिर्गतम्। भारतस्य अधुना ३२६ धावनाङ्कानां पुरोगितः वर्तते।

Saturday, October 5, 2019

राष्ट्रस्य प्रथमनिजीयं रेल्यानसेवनम् आरब्धम्‌।
     लख्नौ > राष्ट्रस्य निजीयं रेल्यानस्य तेजस् एक्स्प्रसस्य प्रथमयात्रा शुक्रवासरे सम्पन्ना। भारतस्य प्रथमं निजीयं अतिवेगरेल्यानं भवति तेजस्। उत्तरप्रदेशस्य मुख्यसचिवः योगी आदित्यनाथः प्रथमयात्राम् उदघाटयत्। वाणिज्याधारेण रेल्यानस्य यात्रा शनिवासरात् आरभ्यते। ऐ आर् सि टि सि विभागस्य आभिमुख्ये भवति तेजस्‌यानस्य सेवनम्। अन्यानि अतिवेगरेल्यानान्यपेक्षया तेजस् यानस्य वेगः अधिकः भवति। यानस्य विलम्बेन समयनष्टस्य कृते अधिकारिभिः परिहारधनम् अपि दीयते। अपि च यात्रिकेभ्यः २५ लक्षरुप्यकाणां नष्टदायित्ववादपरिरक्षा कल्पिता वर्तते।
जम्मूकाश्मीरम् - नेतृृणां मोचनम् विलम्बते।
     श्रीनगरम् >  ३७० अनुच्छेदस्य निष्कासनात् पूर्वं गृहबन्धनम् अनुभवतां नेतृणां मोचनम् अचिरात् न भविष्यति। नाषणल् कोण्फरन्स् दलनेता ओमर् अब्दुल्ला, पि डि पि दलस्य नेता मेहबूबा मुफ्ती इत्येतेषां प्रमुखानां नेतृणां मोचनमेव विलम्बते। जम्मूकाश्मीरे जायमानायाः प्रादेशिकनिर्वाचनप्रक्रियायाः पूर्वं नेतृणां मोचनम् आवश्यकमिति परिदेवनादिकम् उद्भूतमासीत्। किन्तु मोचनं सम्बन्ध्य सर्वकारेण कोऽपि निर्णयः नैव स्वीकृतः। नेतृणां गृहबन्धनेन जम्मूकाश्मीरे कलहादीनां नियन्त्रणं साधितं भवतीति राज्यपालस्य सत्यपाल् नायिकस्य अवलोकनं मोचनविलम्बस्य कारणं स्यात् इत्यपि सूचना वर्तते।
भारत-दक्षिणाफ्रिक्क प्रथमटेस्ट्क्रिकेट्- दक्षिणाफ्रिक्क ३८५/८
      विशाखपट्टणम्> प्रथमटेस्ट् क्रीडायां भारतं प्रति दक्षिणाफ्रिक्कदलेन तृतीयदिनं ३८५/८ इत्यङ्के समापितम्। दक्षिणाफ्रिक्कदलाय आरम्भकक्रीडकः डीन् एल्गार्(१६०), डि कोक्(१११) च शतकं समपादयताम्। भारताय अश्विनः ५ क्रीडकान् निष्कासयत्। भारतात् अग्रेसर्तुं दक्षिणाफ्रिक्कदलेन इतोऽपि ११८ धावनाङ्काः सम्पादनीयाः वर्तन्ते।