OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 5, 2019

राष्ट्रस्य प्रथमनिजीयं रेल्यानसेवनम् आरब्धम्‌।
     लख्नौ > राष्ट्रस्य निजीयं रेल्यानस्य तेजस् एक्स्प्रसस्य प्रथमयात्रा शुक्रवासरे सम्पन्ना। भारतस्य प्रथमं निजीयं अतिवेगरेल्यानं भवति तेजस्। उत्तरप्रदेशस्य मुख्यसचिवः योगी आदित्यनाथः प्रथमयात्राम् उदघाटयत्। वाणिज्याधारेण रेल्यानस्य यात्रा शनिवासरात् आरभ्यते। ऐ आर् सि टि सि विभागस्य आभिमुख्ये भवति तेजस्‌यानस्य सेवनम्। अन्यानि अतिवेगरेल्यानान्यपेक्षया तेजस् यानस्य वेगः अधिकः भवति। यानस्य विलम्बेन समयनष्टस्य कृते अधिकारिभिः परिहारधनम् अपि दीयते। अपि च यात्रिकेभ्यः २५ लक्षरुप्यकाणां नष्टदायित्ववादपरिरक्षा कल्पिता वर्तते।
जम्मूकाश्मीरम् - नेतृृणां मोचनम् विलम्बते।
     श्रीनगरम् >  ३७० अनुच्छेदस्य निष्कासनात् पूर्वं गृहबन्धनम् अनुभवतां नेतृणां मोचनम् अचिरात् न भविष्यति। नाषणल् कोण्फरन्स् दलनेता ओमर् अब्दुल्ला, पि डि पि दलस्य नेता मेहबूबा मुफ्ती इत्येतेषां प्रमुखानां नेतृणां मोचनमेव विलम्बते। जम्मूकाश्मीरे जायमानायाः प्रादेशिकनिर्वाचनप्रक्रियायाः पूर्वं नेतृणां मोचनम् आवश्यकमिति परिदेवनादिकम् उद्भूतमासीत्। किन्तु मोचनं सम्बन्ध्य सर्वकारेण कोऽपि निर्णयः नैव स्वीकृतः। नेतृणां गृहबन्धनेन जम्मूकाश्मीरे कलहादीनां नियन्त्रणं साधितं भवतीति राज्यपालस्य सत्यपाल् नायिकस्य अवलोकनं मोचनविलम्बस्य कारणं स्यात् इत्यपि सूचना वर्तते।
भारत-दक्षिणाफ्रिक्क प्रथमटेस्ट्क्रिकेट्- दक्षिणाफ्रिक्क ३८५/८
      विशाखपट्टणम्> प्रथमटेस्ट् क्रीडायां भारतं प्रति दक्षिणाफ्रिक्कदलेन तृतीयदिनं ३८५/८ इत्यङ्के समापितम्। दक्षिणाफ्रिक्कदलाय आरम्भकक्रीडकः डीन् एल्गार्(१६०), डि कोक्(१११) च शतकं समपादयताम्। भारताय अश्विनः ५ क्रीडकान् निष्कासयत्। भारतात् अग्रेसर्तुं दक्षिणाफ्रिक्कदलेन इतोऽपि ११८ धावनाङ्काः सम्पादनीयाः वर्तन्ते।

Friday, October 4, 2019

सप्तसु उच्चन्यायालयेषु नूतनाः मुख्यन्यायाधीशाः। 
नवदिल्ली > भारतस्य सप्तसु राज्येषु नूतनाः मुख्यन्यायाधीशाः नियुक्ताः। केरलं, हिमाचलप्रदेशः, पञ्चाब-हरियाना, राजस्थानं, सिक्किमः, आन्ध्रप्रदेशः, आस्सामः इत्येषु राज्यस्थेषु उच्चनीतिपीठेषु एव नूतनाः नियुक्ताः। 
  मदिराशि उच्चन्यायालयात् न्या. एस् मणिकुमारः केरलस्य मुख्यन्यायाधीशरूपेण नियुक्तः। अन्ये मुख्यन्यायाधीशाः - न्या. एल् . नारायणस्वामी - हिमाचलप्रदेशः, न्या. रविशङ्कर झा- पञ्चाब-हरियाना, न्या. इन्द्रजित् महन्तिः - राजस्थानं, न्या. अजय लाम्बा - आस्सामः, न्या. अरूप गोस्वामी - सिक्किमः, न्या . जे के महेश्वरी - आन्ध्रप्रदेशः।
भारत-दक्षिणाफ्रिक्कदलयोः प्रथमटेस्ट्- भारताय बृहदङ्काः।
    विशाखपट्टणम् > दक्षिणाफ्रिक्कदलं प्रति प्रथमटेस्ट्क्रीडायां भारतेन ५०२/७ इत्यङ्के  इन्निङ्स् विरमितम्। बृहदङ्कान् अनुगच्छन्तं दक्षिणाफ्रिक्कदलं द्वितीयदिनान्ते ३९/३ इत्यङ्के भवति। भारताय मयङ्क् अगर्वाल् द्विशतकं(२१५) प्रापयत्। रोहित् शर्म १७६ धावनाङ्कान् समपादयत्।
वन्दे भारत-एक्स्प्रेस् यात्रा समारब्धा। 
       नवदहली > दहलीतः जम्मूकाश्मीरस्य कत्रां प्रति सज्जीकृतस्य सेमि-है स्पीड्  वन्दे भारत्-एक्स्प्रेस् रेल्यानस्य यात्रां केन्द्राभ्यन्तरमन्त्री अमित् षा उदघाटयत्। विनोदसञ्चारमण्डलस्य विकसनं लक्ष्यीकृत्य नूतनतया आरब्धं भवति सेमि-है स्पीड् रेल्यानस्य सेवनम्। दशवर्षाभ्यन्तरे जम्मूकाश्मीरं भारतस्य बहुविकसितं राज्यं भविष्यतीति अमित् षा अवदत्। महात्मागान्धिनः स्वदेशी इत्याशयं पुरस्कृत्य नूतनरेल्यानस्य निर्माणं पूर्णतया भारते एव अभवत् इति सः असूचयत्। मेय्क् इन् इन्ट्या आयोजनायां निर्मितं भवति वन्दे भारत्-एक्स्प्रेस्। अनेन केवलं अष्टखण्डाभ्यन्तरे दहलीतः जम्मूकाश्मीरस्य कत्रां प्राप्तुं शक्यते।

Thursday, October 3, 2019

स्वच्छभारताभियानेन  गूगिलः प्रभावितः।
   नवदहली > महात्मागान्धिनः १५०तमे जन्मवार्षिकसन्दर्भे केन्द्रसर्वकारस्य स्वच्छभारताभियानेन  गूगिलः प्रभावितः। भारतस्य विविधेषु प्रदेशेषु वर्तमानान् सामूहिकशौचालयान् स्वीयान्तर्जालप्रयोगेषु अन्तर्भाव्य एव गूगिल् विभागः आदरं प्राकटयत्। भारतस्य २३०० नगरेभ्यः ५७००० सामूहिकशौचालयाः गूगिल् विभागेन स्वीयान्तर्जालपट्टिकासु सङ्कलिताः। उपयोक्तृभिः अधुना गूगिल् सेर्च्, गूगिल् असिस्टन्ट्, गूगिल् माप्स् द्वारा च सामूहिकशौचालयान्‌ सम्बन्ध्य ज्ञानार्जनं साध्यते। भारते अधुना प्रतिमासं सार्धद्विलक्षाधिकैः जनैः गूगिल् सेर्च् , गूगिल् माप्स् च सामूहिकशौचालयान् सम्बन्ध्य ज्ञातुं उपयुज्येते। २०१६तमे वर्षे एव अत्र स्वच्छभारताभियानं आरब्धम्।
षट् विदेशराष्ट्राणि महात्मा गान्धिनः विशेषचित्रमुद्रा प्रकाशिता। 
   वेस्ट्बाङ्क्> महात्मा गान्धिनः १५० तम जन्मसंवत्सरानुबन्धतया विविध विदेशराष्ट्रैः पत्रालय-चित्रमुद्राः प्रकाशिताः। तुर्कि, पालस्तीनः, उस्बेक्किस्थानः, लेबननः, मोरोक्को फ्रान्सः च भवन्ति पत्रालयीय चित्रमुद्रिकां प्रकाश्य महात्मागान्धिनं समादृतवन्तः राष्ट्राणि।
    'विशेषव्यक्तयः' इति विभागे संस्थाप्य आसीत् उस्बक्किस्थान-तुर्की राष्ट्रयोः चित्रमुद्रायाः प्रकाशनम्। पालस्तीनः तु पैतृकं मूल्यं च इति विभागे निवेश्य असीत्  गान्धिनम् प्रति  आदर-प्रकाशनम्। पलस्तीनस्य सूचना एवं प्रौद्योगिकी मन्त्री इषाख् सेदर् गान्धिनः चित्रमुद्रा प्रकाशितवान्।
प्रथमटेस्ट्क्रीडा-भारतं सुशक्तम्।
    विशाखपट्टणम् > भारत-दक्षिणाफ्रिक्कदलयोः टेस्ट्क्रिकेट् परम्परायाः प्रथमक्रीडायाः प्रथमदिने भारतं सुरक्षितस्थानं प्रापयत्। वर्षः प्रतिबन्धकत्वेन आगते प्रथमदिने भारतं  क्रीडकनष्टं विना २०२ धावनाङ्कान् प्रापयत्। भारताय रोहित् शर्म शतकं(११५) मयङ्क् अगर्वाल् अर्धशतकं(८४ ) च समपादयताम्। अद्य चायावेलानन्तरं वृष्टिवशात् क्रीडा पूर्णतया नष्टा जाता।
पक्षे गान्धिमहाभागस्य चित्रं विरच्य एयर् इन्ट्या।   

     नवदहली> महात्मागान्धिनः १५०-तमे जन्मदिने गान्धिनं प्रत्यादरं प्रकट्य एयर् इन्ट्या। विमानस्य पक्षे गान्धिमहाभागस्य चित्रं विरच्य एव एयर् इन्ट्याविभागः आदरं प्राकटयत्। जनान् प्रति राष्ट्रपितुः सन्देशस्मारणं एतस्य लक्ष्यं भवतीति एयर् इन्ट्या सि.एम्.टि. अश्विनि लोह्नि अवदत्। एयर् इन्ट्यायाः दहली-मुम्बै मार्गस्थे ए३२० विमाने एव गान्धिमहाभागस्य चित्रं व्यरचयत्। अचिरादेव एयर् इन्ट्यायाः अन्येषु विमानेष्वपि महात्मागान्धिनः चित्रं रचयिष्यति इत्यपि सः असूचयत्।

Wednesday, October 2, 2019

आत्मघातिनः आक्रमणम् - सीमायां सुरक्षा शाक्तीकृता।
श्रीनगर् > दशातङ्गवादिनां संघमेकः स्वावात्मनशकाक्रमणाय उद्युक्तः इति सूचनायाः आधारे जम्मूकाश्मीस्य पञ्चाबस्य च सीमाप्रदेशेषु सुरक्षानिरीक्षणं शक्तं कर्तुं अधिकारिभिः निर्देशः दत्तः वर्तते। पाक् आतङ्गवादसंघः जैषे मुहम्मद् आक्रमणाय उद्युक्तः भवतीति केन्द्ररहस्यान्वेषण विभागं प्रति सूचना लब्धा। तेन च अमृत्सर्, पठान्कोट्, श्रीनगर्, अवन्तिपुर्, हिन्टन् इत्यादिषु व्योमसेनास्थानेषु सुरक्षाक्रमीकरणं शक्तं कृतम्।
भारत-दक्षिणाफ्रिक्क दलयोः प्रथमटेस्ट्क्रीडायां भारतं सुशक्तस्थाने।
      विशाखपट्टणम् > भारत-दक्षिणाफ्रिक्क दलयोः प्रथमटेस्ट्क्रीडायां भोजनायावसिते सन्दर्भे भारतं सुशक्तस्थाने वर्तते। क्रीडकनष्टं विना भारतं ९१ धावनाङ्कान् प्रापयत्। भारताय रोहित् शर्म ५२, मयङ्क् अगर्वाल् ३९ च धावनाङ्कान् प्राप्य क्रीडतःवर्तेते।
भारत-दक्षिणाफ्रिक्क क्रिकट् स्पर्धां प्रति भारतस्य संघः प्रख्यापितः।
   मुम्बै > भारत-दक्षिणाफ्रिक्कदलयोः मध्ये जायमानपरम्परायाः कृते भारतसंघः प्रख्यापितः। संघात् रिषभ् पन्त् निष्कासितः। पन्तस्य स्थाने वृद्विमान्साहः अवरोधितः। समीपकालक्रीडासु पन्तस्य प्र दुर्बलमासीत्, एतत् निष्कासनाय कारणमभवत्। परम्परायां भारतसंघः विराट् कोह्लिना नीयते।

Tuesday, October 1, 2019

राष्ट्रे सम्पूर्णतया राष्ट्रियपौरत्वपट्टिकां सज्जीकरिष्यति - अमित् षा
   कोल्कत्ता> राष्ट्रे सम्पूर्णतया राष्ट्रियपौरत्वपट्टिकां सज्जीकरिष्यति इति केन्द्र आभ्यन्तरमन्त्रिणा अमित् षा महोदयेन सूचितम्। राष्ट्रे कुत्रापि अनधिकृतवासः नैवाङ्गीक्रियते।  विषयेऽस्मिन् तात्पर्यान्तरस्य स्थानमेव नास्ति। अतः सर्वाणि राष्ट्रिय राजनैतिकदलानि नयमिमम् अङ्गीकुर्वन्तु इत्यपि सः अभ्यर्थयत्। कोल्कत्तायां भा.ज. दलस्य मेलने भाषयन्नासीत् सः।

Monday, September 30, 2019

भारतस्य सम्पद्व्यवस्था अतिशीघ्रं पुरोगच्छन्ती भवति - सौदी स्थानपतिः।

 नवदहली > भारतस्य सम्पद्व्यवस्था अतिशीघ्रं पुरोगच्छन्ती भवति इति सौदी स्थानपतिना डा. सौद्बिन् मुहम्मद् अल्सादिना  अभिप्रेतम्। भारते १०० बिल्यण् डोलर् धनस्य निक्षेपः सौदि अरेब्यायाः परिगणनायां वर्तते इति सः अवदत्। भारतस्य ऊर्जसम्बन्‍धानां लक्ष्याणां निर्वहणं सौहृदराष्ट्रमित्यर्थे सौदि अरेब्यायाः दायित्वं भवतीति स्थानपतिना अभिप्रेतम्।

Sunday, September 29, 2019

पञ्चदिनात्मकसन्दर्शनाय करसेनाधिपः मालिद्वीपं प्रति।
    नवदेहली> उभयपक्षप्रतिरोधबान्धवस्य दृढीकरणाय करसेनाधिपः बिपिन् रावत् मालिद्वीपं प्रस्थितवान्‌। सः मालिद्वीपस्य अध्यक्षेन इब्राहिं मुहम्मद् सोलिना सह चर्चां करिष्यति।मालिद्वीपस्य प्रतिरोध-विदेशकार्यसचिवाभ्यां साकमपि मेलनं भविष्यति। युद्धोपकरणानां सैनिकवाहनानां च परस्परदानं चर्चायाः मुख्यविषयः भवति।
अण्टर्-१८ साफ् कप् फुट्बोल्-चरित्रं विरच्य भारतम्।
   काठ्मण्टु > अण्टर्-१८ साफ् कप् फुट्बोल् मध्ये बङ्गलादेशदलं पराजित्य भारतं किरीटं प्रापयत्। क्रीडायां भारतम् एकमुपरि लक्ष्यद्वयेन बङ्गलादेशदलं पराजयत्। अण्टर्-१८ साफ् कप् फुट्बोल् मध्ये भारतस्य प्रथमकिरीटं भवति इदम्।

Saturday, September 28, 2019

आतङ्कवादिनां कृते निवृत्तिवेतनं दीयमानं एकंं राष्ट्रं भवति पाकिस्थानः - इम्रान खानस्य वक्त्रं वक्रीकृत्य भारतम्।
  न्यूयोर्क् > पाकिस्थानस्य प्रधानमन्त्रिणा इम्रानखानेन यू एन् सार्वजनिक सभायां कृतस्य प्रभाषणस्य भारतं शक्तया भाषया प्रत्युत्तरमदात्। इम्रानस्य वाक् कस्यचित् राष्ट्रतन्त्रज्ञाय न युज्यते, युद्धमुख-प्रेषणमेव अस्य फलम् इति भारत विदेशकार्यसचिवा विधिषा मेय्त्रा यू एन्‌ सभायाम् अवदत् ।
 यु एन् समित्याः तीव्रवादपट्टिकायाम् अन्तर्गताः १३० आतङ्कवादिभ्यः २५ आतङ्क सङ्घटनायै च अभयप्रदाता भवति पाकिस्थानः । आतङ्कवादिने  निवृतवेदनं प्रदास्यमानः राष्ट्रः भवति पाकिस्थानः इति सा यु एन् सभायाम् अवदत्‌।