OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 18, 2019

आराम्को आक्रमणस्य पश्चात् शिलातैलमूल्यम् अतिवर्धितम्।
आराम्को शिलातैलशोधकेन्द्रः।
    कोच्ची> सौदिअरेब्य राष्ट्रे आराम्को शिलातैलशोधकेन्द्रः तैलक्षेत्रं च हूतिभिः आक्रमिताः आसन् । ततः पश्चात् इदानीं शिलातैलमूल्यम् अतिवर्धितम्। सोमवासरे तैलमूल्ये प्रतिशतं दशाधिकम् इति वर्धनमभवत्। एष्यायाः विपणिषु वेस्ट् डेक्सास् इन्टर्मीडियट्ट् श्रेणीस्थ अशुद्धतैलस्य १०.६८% इति वर्धयित्वा बारल् मानस्य ६०.७१ डोलर् धनम् अभवत्।  ब्रेन्ट् श्रेण्यां तु तैलमूल्यम् ११.७% इति वर्धनं कृत्वा बारल् मानस्य ६७.३१ डोलर् धनम् इतित्यपि अभवत् च।
   शनिवासरे आसीत् हूतिनः ड्रोण् द्वारा आक्रमणम्। अक्रमणे महाग्निः सञ्जाता इत्यनेन उत्पादनं भागिकतया स्तगितम्।

Tuesday, September 17, 2019

केरलराज्यस्तरीय संस्कृतदिनाचरणम्  पालक्काट् जनपदे।
-राजकृष्णः श्रीकृष्णपुरम्
     संस्कृतपठन पाठन विकासाय केरलसर्वकारेण बह्यः योजनाः आविष्कृताः। भारते प्रप्रथमं प्रथमकक्ष्यातः आरभ्य संस्कृतम् अध्येतुं व्यवस्था अद्य केरलेष्वेव वर्तते। अधुना केरले सर्वकारेण द्वादशतमं संस्कृतदिनाचरणम् समुचितरूपेण आयोज्यते ।

     श्रावणपूर्णिमातिथौ एव संस्कृतदिनं आचरति । १९६९ तमे वर्षे यदा  एं.सी. चग्ला वर्यः केन्द्रीय-मानव-संसाधन-मन्त्रिपदव्याम् आसीनः तदा प्रभृत्येव संस्कृत-दिनाचरणस्य प्रारम्भः अभवत्। आकाशवाण्यां संस्कृतवार्ताप्रसारः संस्कृतदिनाचरणं च सममेव प्रारभत। वाजपेयी सर्वकारः २०००-०१ वर्षः संस्कृतवर्षत्वेन समाचरत्। तदा प्रभृति संसकृतदिनाचरणं संस्कृतसप्ताहाचरणरूपेण पर्यणमयत्।

     अस्य वर्षस्य राज्यस्तरीयः संस्कृतदिनाघोषः २०१९ सेप्तम्बर् १९ दिनाङ्के पालक्काट् श्री. एं.पी. केशवप्पणिक्कर् नगरे (कृष्णकृपा सभागृहं, वटक्कन्तरा) आयोज्यते। केरल विधा

Monday, September 16, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्,
  कविकुलगुरु कालिदास-विश्वविद्यालयः
  नमांसि, सर्वासामपि भाषाणां भाषितार: (प्रयोक्तार:)भवन्ति विविधस्तरीया:।सुशिक्षिता: इव अशिक्षिता: अपि भवन्ति, पण्डिता: इव पामरा: अपि भवन्ति,सुज्ञा: इव अल्पज्ञा: अपि भवन्ति, महानगरवासिन: इव कुग्रामवासिन: अपि भवन्ति। अत: अयं 'भाषितप्रपञ्च:' सुविस्तृत:। सर्वेषामपि प्रयोगानुकूल्यं तु सरलमानकसंस्कृतात् एव भवेत्। ये सरलतामेव इच्छेयु: ते अपि स्वमत्यनुगुणं व्यवहरेयु: यत् तत् अपि कदाचित् काठिन्याय भवेत्। सरलमानकसंस्कृतं एतां समस्यां परिहर्तुम् अर्हति। मित्राणि, वयं समाजे सरलमानकसंस्कृतस्य प्रचाराय प्रयत्नरताः भवेम।
 जयतु  संस्कृतम् जयतु भारतम् ॥
वर्षः अक्रीडत् ; भारत - दक्षिणाफ्रिक्का २० - २०स्पर्धा परित्यक्ता। 
धर्मशालाक्रीडाङ्कणं समावृतं वर्तते।
   धर्मशाला [हिमाचल प्रदेशः] >  तीव्रवर्षाहेतुतः भारत-दक्षिणाफ्रिक्कयोर्मध्ये निश्चिता प्रथमा विंशति - विंशति प्रतियोगिता परित्यक्ता। अत्र 'हिमाचलप्रदेश क्रिक्कट् असोसियेषन्' क्रीडाङ्कणे आसीत् स्पर्धा निश्चिता। किन्तु प्रभाते एव आरब्धेन वर्षेण 'टोस्' अपि कर्तुं न शक्यते स्म। अतः स्पर्धां त्यक्तुं निश्चिता॥
सप्तापत्यानि विदेशेषु निवसन्ति, ९३ वयस्का माता एकाकी, आरक्षकाः श्रावणपर्वणि अन्नवस्त्रादिना सह तस्यै   सग्धिं अपरिवेषयन्। 

(त्रेस्याम्मया सह भाषमाणः आरक्षकप्रमुखाः अन्ये सहकारिणश्च।) 
     मङ्कोम्प्>केरळम्> समयः मध्याह्नः समुपगच्छति। तण्टुलं पचनाय संस्थाप्य ९३ वयस्का वृद्धमाता 'त्रेस्याम्म' विश्रमाय प्रकोष्टं प्रति मन्दम् चलति। अद्य श्रावणदिनं तथापि तस्यै विशेषता नास्ति। अपत्यानि सप्त सन्ति, सर्वे विदेशेषु दूरेषु च। बृहदाकारगृहे सा एकाकी एव। तस्याः मुखम् अधिकतया खिन्नम् अभवत्। 
   झटिति तदभवत्I अतिथयः समागताः एटत्वा देशस्थ आरक्षकप्रमुखः सेसिल् क्रिस्ट्यन् राजः तस्य सहकारिणश्च आसन् एते। अपत्यान् मनसिनिधाय विचिन्तयन्तः वृद्धमातुः पुरतः अन्यानि षट् अपत्यानि प्रत्यक्षीभूतानि।  आरक्षकेषु एकैकः तेषां गृहेषु निर्मितानि भोज्यानि स्थापितवन्तः। गार्गी नामिका स्वस्य हस्तेन नूतनवस्त्राणि तां धारितवती। अनन्तरं  ते   सग्धिं अपरिवेषयन्। केवलं तण्डुलोदनेन प्रतिदिनम् अन्नं भुक्तवती सा अरक्षकापत्यैः साकं मिष्टान्नं खादितवती। अनन्दन वा सन्तापेन वा सा रुरोद। 
   जनमैत्री आरक्षक-विभागस्य निरीक्षणे आसीत् कतिपयदिनानि यावत् वृद्धमातुः गृहम्। ते श्रावण सग्धिः तत्रैव भवतु इति निश्चितवन्तः। अनन्तरं तस्याः पुत्रान् आहूय्य मातुः शिश्रूषायै व्यवस्थां निरदिशत् च।

Sunday, September 15, 2019

वैज्ञानिकलोकाय प्रतीक्षां वितीर्य के २-१८ बि इति ग्रहे जलसान्निद्ध्यं दृष्टम्।
    लण्टन्> भूमेः बहिः जीवस्पन्दः अस्ति वा इति अन्विष्यमाणाय वैज्ञानिकलोकाय प्रतीक्षा-निर्भरः आसीत्  ​नूतनं दर्शनम्। सौरयूथस्य बहिः  रक्तवर्णयुक्तं लघ्वाकारयुतं नक्षत्रं परितः​ भ्रममाणं के २-१८ बि इति ग्रहे भवति जलसान्निद्ध्यम्। मनुष्यवासयोग्यः अन्तरिक्षः बाष्परूपो जलांशः च अस्ति इति वैज्ञानिकैः दृष्टम्।  नेचर् अस्ट्रोणमि जेर्णल् मध्ये प्रकाशिते अध्ययने भवति नूतनं विवरणम्। लण्टन् विश्वविद्यालयस्य कलाशालायाः अनुसन्धान-विभागेन -एव अध्ययनं कृतम्। इदंप्रथमतया एव भवति सौरयूथस्य बहिः जलबाष्पदर्शनम्।
  भूतलात् ११० प्रकाशवर्षे दूरे भवति ग्रहस्य स्थानम्। भूभारात् अष्टगुणित भारयुतस्य अस्य ग्रहस्य आकरः भूमेः द्विगुणितः अस्ति।

Friday, September 13, 2019

वैज्ञानिकलोकाय प्रतीक्षां वितीर्य के २-१८ बि इति ग्रहे जलं सान्निद्ध्यं दृष्टम्।
     लण्टन्> भूमेः बहिः जीवस्पन्दः अस्ति वा इति अन्विष्यमाणाय वैज्ञानिकलोकाय प्रतीक्षा-निर्भरः आसीत्  ​नूतनं दर्शनम्। सौरयूथस्य बहिः  रक्तवर्णयुक्तं लघ्वाकारयुतं नक्षत्रं परितः​ भ्रममाणं के २-१८ बि इति ग्रहे भवति जलसान्निद्ध्यम्। मनुष्यवासयोग्यः अन्तरिक्षः बाष्परूपो जलांशः च अस्ति इति वैज्ञानिकैः दृष्टम्।  नेचर् अस्ट्रोणमि जेर्णल् मध्ये प्रकाशिते अध्ययने भवति नूतनं विवरणम्। लण्टन् विश्वविद्यालयस्य कलाशालायाः अनुसन्धान-विभागेन -एव अध्ययनं कृतम्। इदंप्रथमतया एव भवति सौरयूथस्य बहिः जलबाष्पदर्शनम्।
     भूतलात् ११० प्रकाशवर्षं दूरे भवति ग्रहस्य स्थानम्। भूभारात् अष्टगुणित भारयुतस्य अस्य ग्रहस्य आकरः भूमेः द्विगुणितः अस्ति। 

Thursday, September 12, 2019

काश्मीर् विषये व्यवहारः न भविष्यतीति ऐक्यराष्ट्रसभा ; पाकिस्थानस्य प्रत्याघातः। 
जनीवायां यू एन् सम्मेलने वक्ता स्टीफन् डुजरिक्
 जनीवा > यू एन् संस्थायाः मानवाधिकारसमित्यां पाकिस्थानस्य भारतविरुद्धप्रस्तावे तद्राष्ट्रं सभायामेव प्रत्याघातविधेयमभवत्। काश्मीर्विषये मानवाधिकारसमित्याः व्यवहारः अवश्य इति पाकिस्थानस्य निर्देशः समित्या निरस्तः।
 यू एन् मुख्यकार्यदर्शिनः वक्त्रा स्टीफन् डुजरिक् इत्यनेन स्पष्टीकृतं यत्  अस्मिन् विषये द्वयोः राष्ट्रयोः वादप्रतिवादान् सम्यगधिगम्य यू एन् संस्थायाः मुख्यकार्यदर्शी अन्टोणियो गुटरस् वर्यः राष्ट्रद्वयं प्रति चर्चां कृतवान्। काश्मीरविषये ऐक्यराष्ट्रसभायाः पूर्वस्यां पदस्थित्यां व्यत्ययः न जातः, समस्या उभयोः राष्ट्रयोः परस्परचर्चया परिहर्तव्या इत्येव यू एन् समित्याः मतमिति स्टीफन् वर्येण उक्तम्।।
'सुधर्मा' दिनपत्रिकायाः सुवर्ण-संवत्सरकार्यक्रमः श्वः भविष्यति।

 सरस्वतीपुरम् > मैसूरु > विश्वप्रसिद्धा सुधर्मा दिनपत्रिका पञ्चाशत् संवत्सराणि समुपगच्छति। सांस्कृतिकक्षेत्रे संस्कृतभाषाक्षेत्रे च पञ्चाशत् वर्षाणां पुण्यफलानि अवाप्य अनुस्यूतं संस्कृतवाङ्मय-प्रकाशनम् इति स्वधर्मपालने तिष्ठति एषा 'सुधर्मा'। इदानीं मोदानां कालः, सुधर्मा दिनपत्रिकायाः सुवर्ण-संवत्सरकार्यक्रमः श्वः सेप्तम्बर् १३ दिनाङ्के भविष्यति॥ 
    मङ्गलकाले सायं ४ वादने उडुपि पेजावरमठाधीशस्य श्री श्री विश्वेशतीर्थ श्रीपादानाम् अनुग्रहभाषणेन सुवर्ण-संवत्सरीय-कार्यक्रमस्य शुभारम्भः भविष्यति। श्री श्री विश्वप्रसन्नतीर्थपादाः पुस्तकस्य लोकार्पणं कृत्वा आशीर्वचनं प्रदास्यति। नव चत्वारिंशत् संवत्सरान् यावत् अनस्यूतप्रवाहानन्तरं पञ्चाशत् तमस्य संवत्सरस्य प्रथमसोपाने प्रविश्यताम् इति संस्कृतप्रेमिणः आशीर्वचसा सम्भृतः भवति फेस् बुक् वाड्साप्  आदयाः नूतनसञ्चारमाध्यमाः॥
पलास्तिकं विरुद्ध्य युद्धे कर्म कर्मकरैः साकं भारतप्रधानमन्त्री अपि भागं स्वीकृतवान्।
कर्मकरैः साकं नरेद्रमोदी  मालिन्यं पृथक्‌ करोति ।
   मथुर> पलास्तिक (Plastic) मालिन्यान् विरुद्ध्य युद्धे कर्मकरैः साकं भारतप्रधानमन्त्री अपि भागं स्वीकृतवान्। मालिन्याकारात् पलास्तिकं पृथक् क्रियमाणां स्त्रीणां साहाय्यं कुर्वन् नरेन्द्रमोदिनः चित्रम् आधुनिक-माध्यमद्वारा वितीर्य जनाः आघुष्यन्ते।
   राष्ट्रे एकवारमुपयुज्यमानः पलास्तिक-मालिन्यानां सम्पूर्ण-निर्मार्जनमुद्दिश्य आयोजिता 'स्वच्छता है सेवा' इति परियोजनायाः उद्घाटनाय समागतः आसीत् नरेन्द्रमोदी।  तदा मालिन्याकारतः पलास्तिकं पृथक् कुर्वन्तः स्त्रियः प्रधानमन्त्रिणा दृष्टा आसीत्। तदा तेषां समीपं गत्वा तैः साकं कर्मसु व्यापृतः आसीत् सः।

Wednesday, September 11, 2019

भारते राष्ट्रियाभयम् अभ्यर्थयन् पाकिस्थानस्य भूतपूर्वसामाजिकः। 
    चण्डीगढ् >  पाकिस्थानस्य भूतपूर्वः सामाजिकः बलदेवकुमारः भारतं राष्ट्रियाभयम् अयाचत। पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन नेतृत्वमावहतः 'तेहरी के इन्साफ्' नामकस्य राजनैतिकदलस्य अङ्गः भवति बलदेवः। ओगस्ट्मासादारभ्य पत्न्या भावनया अपत्यद्वयेन च सह पञ्चाबस्थे खन्ना नामके स्थाने बन्धुगृहे एव तस्य इदानींतनवासः। 
 हिन्दुधर्मीकः इत्यतः पाकिस्थानम् अधिवासः आपच्छङ्काम् उत्पादयतीति सः वदति।
भारतं विरुद्ध्य यु एन् मानवाधिकार-समित्यां पाकिस्थानेन परिदेवनं ददाति। 
  जनीव> कश्मीरसमस्याम् उन्नीय भारतं विरुद्ध्य यु एन् मानवाधिकार-समित्यां पाकिस्थानेन परिदेवनं ददाति। ११५ पुटयुक्तं भवति परिदेवनम्। समितेः ४२ तमे उपवेशने भागभाक् कर्तुं पाकिस्थानस्य  विदेशकार्यमन्त्री षा महमूद्‌ खुरेषि जीवादेशं प्राप्तवानस्ति। काश्मीरसमस्या अन्ताराष्ट्रस्तरे उन्नयितुमुद्दिश्य भवति पाकिस्थानस्य अयं प्रक्रमः। किन्तु पाकिस्थानस्थ उद्देश्यं निष्फलं कर्तुं भारतेन यत्नः कृतः अस्ति। जम्मुकाश्मीरस्य समस्यायां न्यूनपक्षस्थानां जनानाम्  भीतिम्  अधिकृत्य तत्र विद्यमानान्‌ अत्याचारान् च मानवाधिकारायोगस्य अध्यक्षाय मिच्चल् बाच्ला  वर्याय भारतसङ्घः पूर्वमेव न्यवेदयत्। 
शूर्पद्वयं निभृतं शाकया सह प्रथमकक्ष्यायाः छात्रः।
इन्द्रजः स्वस्य क्षेत्रे I
  कोट्टारक्कर> केरळम् > श्रावणोत्सवदिनेषु शाकादिना सग्धिः केरलराज्यस्य अभिमानः एव' तदर्थं केरलाः गृहस्य पार्श्वे शाकादिकं रोपयन्ति। पञ्च-वयस्क: इन्द्रजः अपि स्वप्रयत्नेन शूर्पद्वय-समृद्घं शाकम् अवाप्य छात्रकृषकाणां पुरस्कारेण पुरस्कृतः।  शाकादयः केरलेषु समीपराज्यतः आगच्छन्ति। कृषि कार्येषु उदासीनतया सन्ति इदानीं युवानः। अतः जनानां प्रबोधाय सर्वकारेण कृता परियोजना भवति 'श्रावणोत्सवे एकशूर्पमितं शाका' इति। किन्तु इन्द्रजः शूर्पद्वयमितं शाकं समार्जितवान्। पारिप्पल्लि करिम्पालूर् राणिभाने विनोद बाबु - गङ्गाराणि दम्पत्ययोः सुपुत्रः भवति एषः।
  रोपणस्यूते भवति अस्य बालसस्य रोपणम्। कारवेलः, पटोलः , आर्दकं, भेण्डम्, मरीचः, अलावू, शाका, सूरणः  इत्यादि विविधानि शाकादीनि सन्ति तस्य उपवने। जैव-कीटनाशिनीम् उपयुज्य भवति कीटानां रोधनम्।

Tuesday, September 10, 2019

संस्कृतकवि: युवराजभट्टराईवर्य: साहित्य-अकादेमी युवापुरस्कारेण सभाजित:
    असमः> भारतसर्वकारस्य भाषासंस्कृतिमन्त्रालयस्य अंगभूतसंस्थया साहित्यअकादमीति संस्थया चतुर्विंशती राजमानितभाषाणां कृते ऐषमो वार्षिकयुवापुरस्कार:  वितरित:। सविशेषमिदमस्ति यत् एतेषु पुरस्कारेषु कविताविधाया: प्राबल्यम् अवर्तत. अकादमीद्वारा प्रतिवर्षम् प्रदीयमानेSस्मिन् युवापुरस्कारे ऐषमो वर्षे  युवापुरस्कारार्थं प्रचितासु कृतिषु कविताया: एकादश पुस्तकानि, कथाया: षट पुस्तकानि, पञ्च उपन्यास-ग्रन्था:, एकं  साहित्यिकालोचना-कृति-पुस्तकं समावेशितानि वर्तन्ते।

'साहित्य-अकादमी 2019 तम-वर्षीय-युवा-पुरस्कारार्थं  सर्वासां भाषाणां भाषाकोविदां  प्रतिनिधि-सदस्यानां प्रचयन-समितिद्वारा अनुशंसितेभ्यः युवलेखकेभ्य: विद्वद्भ्यश्च भारतसर्वकारस्य उक्तसंस्थया पुरस्कारा: वितरिता:।

एतदन्तर्गतं  श्रीयुवराजभट्टराईवर्यस्य भक्तिपरं वाग्विलासिनीति काव्यं संस्कृतभाषाया: युवापुरस्कारार्थं साहित्य-अकादम्या प्रचितमासत्। एतादृश-प्रतिष्ठित-पुरस्कार-प्राप्त-कर्ता असौ युवराजभट्टराई संस्कृतस्य  युवलेखक:, कवि:, वार्ताप्रसारक:, सम्पा

Monday, September 9, 2019

चन्द्रयानम्-२, विक्रमो नाम अवतारकः प्रतिलबधः।
पतनात् तम् उद्धातुम्  प्रयत्नः प्रचलति।

   बंगलूरु> चन्द्रयानं द्वे इति योजनायां विक्रमावतारकस्य पतनकारणम् अन्तिमक्षणानां दोलनमि अवगतम्। दोलनस्य नियन्त्रणाय कृतः प्रयत्नः नियन्त्रणसंविधानस्य नाशकारणम् अभवत्।‌ अतः चन्द्रोपरितले पतितमात्रेण अवतारकः पार्श्वभागमवलम्ब्य शयितः अभवत् इति घटनामधिकृत्य अनुसन्धानं कृतवन्तः समित्यङ्गाः अवदन्। विक्रं लाण्डरं उद्घातुं श्रमः इदानीं प्रचलति। पतितः विक्रमः 'ओर्बिटर्' इति यानस्य भागेन दृष्टम् आसीत्। योजनायाः १००% बिजयः नास्ति चेदपि चन्द्रोपरितलस्य चित्रग्रहणाय बाह्यानुसन्धानाय च  ओर्बिटर् भागः उपयोक्तुं शक्यते।

Sunday, September 8, 2019

वार्दोज जनपद: प्रतिगृहीतः अफ्गान् सेनया। १०० तालिबानीय-भीकराः हताः।
  वार्दोज>  उत्तरपूर्व बदक्षन प्रदेशस्य वार्दोज जनपदः अफ्‌गानिस्थानस्य सेनया प्रतिगृहीतः। शताधिकाः आतङ्कवादिनः युद्धे मृताः इति प्रतिरोध-मन्त्रालयेन प्रख्यापितः। मारितेषु आतङ्कवादिषु तालिबानस्य छायापालकः खारी फासियुद्दीन्, अन्ये वैदेशिकीयाः भीकराः च सन्ति।  भीकरैः सह सम्पन्ने सङ्घटने सुरक्षा सैनिकानामपि क्षतः अजयत इति प्रतिरोध-मन्त्रालयेन ज्ञापितम्।
'राष्ट्रं युष्माभिः साकं वर्तते' ऐ एस् आर् ओ वैज्ञानिकान् प्रति भारतीयानां प्रधानमन्त्री।

तस्य प्रधानमन्त्री तम् समाश्लिष्टटवान्
   बेङ्गलूरु> राष्ट्रम् ऐ एस् आर् ओ वैज्ञानिकैः सह आलम्बतया तिष्टामः इति भारतस्य प्रधानमन्त्री अवदत्। चन्द्रयानं-२ द्वे इत्यस्य अन्तिम-लक्ष्यस्थानप्राप्तिः नाऽभवत् इति घटनायां राष्ट्रं प्रति भाषमाणः आसीत् प्रधनमन्त्री नरेन्द्रमोदी। शनिवासरे उषाकालात् पूर्वं निश्चितः आसीत् मृदुलावतरणम्। किन्तु विक्रं इति नामाङ्कितस्य यान-भागस्य मृदुलावतरणात् पूर्वं योनन सह विद्यमानः वार्ताविनिमयसंबन्धः विनष्टः अभवत्।  मृदुलावतरणस्य  तत्समयदृश्य दर्शनाय समागतः आसीत् नरेन्द्रमोदी। 
       वयं पुनः अपि पुरतो गमिष्यामः, विजयश्रृङ्गाणि अधिक्रामयिष्यामः। मम विवक्षा एवमस्ति 'राष्ट्रं युष्माभिः साकं वर्तते इति। राष्ट्रस्य प्रगत्यर्थम् अहोरात्रं प्रयत्नं कुर्वन्तः सन्ति भवन्तः' इत्यपि मोदिना उक्तम्।

ऐ एस् आर् ओ निर्देशकं के शिवन् महोदयं नरेन्द्रमोदीवर्यः समाश्ववासयति स्म ।


नागरिकाः एवं वदन्ति।
- 'मन्त्रिणः एवं भवितव्यम्'। 

Saturday, September 7, 2019

चान्द्रदौत्यस्य न फलप्राप्तिः ; निराशया भारतं वैज्ञानिकलोकश्च। 
    बेङ्गलुरु >  भारतस्य अभिमानपरियोजना चन्द्रयानं - २ न लक्ष्यं प्राप्ता। चन्द्रस्य २ कि मी. निकटे प्राप्ते सति लान्डरात् सन्देशाः न लब्धाः। दिशाव्यतियानम् अभवत् द्रुतपतनम् अभवद्वा इति सन्देहः। 
  मृदुपतनसोपानस्य अन्तिमनिमेषं यावत् शास्त्रज्ञानां सर्वेषां भारतीयानां च प्रतीक्षां सफलीकृत्य सर्वं लान्डरस्य प्रवर्तनं पूर्वनिश्चितरूपेण सम्पन्नम्। किन्तु अन्तिमे निमेषे लान्डरात् भूमिं प्रति सन्देशाः संपर्काः स्थगिताः जाताः। तस्य किमभवदिति निर्णेतुं तदा न शक्यते स्म।