OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 11, 2019

भारते राष्ट्रियाभयम् अभ्यर्थयन् पाकिस्थानस्य भूतपूर्वसामाजिकः। 
    चण्डीगढ् >  पाकिस्थानस्य भूतपूर्वः सामाजिकः बलदेवकुमारः भारतं राष्ट्रियाभयम् अयाचत। पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन नेतृत्वमावहतः 'तेहरी के इन्साफ्' नामकस्य राजनैतिकदलस्य अङ्गः भवति बलदेवः। ओगस्ट्मासादारभ्य पत्न्या भावनया अपत्यद्वयेन च सह पञ्चाबस्थे खन्ना नामके स्थाने बन्धुगृहे एव तस्य इदानींतनवासः। 
 हिन्दुधर्मीकः इत्यतः पाकिस्थानम् अधिवासः आपच्छङ्काम् उत्पादयतीति सः वदति।
भारतं विरुद्ध्य यु एन् मानवाधिकार-समित्यां पाकिस्थानेन परिदेवनं ददाति। 
  जनीव> कश्मीरसमस्याम् उन्नीय भारतं विरुद्ध्य यु एन् मानवाधिकार-समित्यां पाकिस्थानेन परिदेवनं ददाति। ११५ पुटयुक्तं भवति परिदेवनम्। समितेः ४२ तमे उपवेशने भागभाक् कर्तुं पाकिस्थानस्य  विदेशकार्यमन्त्री षा महमूद्‌ खुरेषि जीवादेशं प्राप्तवानस्ति। काश्मीरसमस्या अन्ताराष्ट्रस्तरे उन्नयितुमुद्दिश्य भवति पाकिस्थानस्य अयं प्रक्रमः। किन्तु पाकिस्थानस्थ उद्देश्यं निष्फलं कर्तुं भारतेन यत्नः कृतः अस्ति। जम्मुकाश्मीरस्य समस्यायां न्यूनपक्षस्थानां जनानाम्  भीतिम्  अधिकृत्य तत्र विद्यमानान्‌ अत्याचारान् च मानवाधिकारायोगस्य अध्यक्षाय मिच्चल् बाच्ला  वर्याय भारतसङ्घः पूर्वमेव न्यवेदयत्। 
शूर्पद्वयं निभृतं शाकया सह प्रथमकक्ष्यायाः छात्रः।
इन्द्रजः स्वस्य क्षेत्रे I
  कोट्टारक्कर> केरळम् > श्रावणोत्सवदिनेषु शाकादिना सग्धिः केरलराज्यस्य अभिमानः एव' तदर्थं केरलाः गृहस्य पार्श्वे शाकादिकं रोपयन्ति। पञ्च-वयस्क: इन्द्रजः अपि स्वप्रयत्नेन शूर्पद्वय-समृद्घं शाकम् अवाप्य छात्रकृषकाणां पुरस्कारेण पुरस्कृतः।  शाकादयः केरलेषु समीपराज्यतः आगच्छन्ति। कृषि कार्येषु उदासीनतया सन्ति इदानीं युवानः। अतः जनानां प्रबोधाय सर्वकारेण कृता परियोजना भवति 'श्रावणोत्सवे एकशूर्पमितं शाका' इति। किन्तु इन्द्रजः शूर्पद्वयमितं शाकं समार्जितवान्। पारिप्पल्लि करिम्पालूर् राणिभाने विनोद बाबु - गङ्गाराणि दम्पत्ययोः सुपुत्रः भवति एषः।
  रोपणस्यूते भवति अस्य बालसस्य रोपणम्। कारवेलः, पटोलः , आर्दकं, भेण्डम्, मरीचः, अलावू, शाका, सूरणः  इत्यादि विविधानि शाकादीनि सन्ति तस्य उपवने। जैव-कीटनाशिनीम् उपयुज्य भवति कीटानां रोधनम्।

Tuesday, September 10, 2019

संस्कृतकवि: युवराजभट्टराईवर्य: साहित्य-अकादेमी युवापुरस्कारेण सभाजित:
    असमः> भारतसर्वकारस्य भाषासंस्कृतिमन्त्रालयस्य अंगभूतसंस्थया साहित्यअकादमीति संस्थया चतुर्विंशती राजमानितभाषाणां कृते ऐषमो वार्षिकयुवापुरस्कार:  वितरित:। सविशेषमिदमस्ति यत् एतेषु पुरस्कारेषु कविताविधाया: प्राबल्यम् अवर्तत. अकादमीद्वारा प्रतिवर्षम् प्रदीयमानेSस्मिन् युवापुरस्कारे ऐषमो वर्षे  युवापुरस्कारार्थं प्रचितासु कृतिषु कविताया: एकादश पुस्तकानि, कथाया: षट पुस्तकानि, पञ्च उपन्यास-ग्रन्था:, एकं  साहित्यिकालोचना-कृति-पुस्तकं समावेशितानि वर्तन्ते।

'साहित्य-अकादमी 2019 तम-वर्षीय-युवा-पुरस्कारार्थं  सर्वासां भाषाणां भाषाकोविदां  प्रतिनिधि-सदस्यानां प्रचयन-समितिद्वारा अनुशंसितेभ्यः युवलेखकेभ्य: विद्वद्भ्यश्च भारतसर्वकारस्य उक्तसंस्थया पुरस्कारा: वितरिता:।

एतदन्तर्गतं  श्रीयुवराजभट्टराईवर्यस्य भक्तिपरं वाग्विलासिनीति काव्यं संस्कृतभाषाया: युवापुरस्कारार्थं साहित्य-अकादम्या प्रचितमासत्। एतादृश-प्रतिष्ठित-पुरस्कार-प्राप्त-कर्ता असौ युवराजभट्टराई संस्कृतस्य  युवलेखक:, कवि:, वार्ताप्रसारक:, सम्पा

Monday, September 9, 2019

चन्द्रयानम्-२, विक्रमो नाम अवतारकः प्रतिलबधः।
पतनात् तम् उद्धातुम्  प्रयत्नः प्रचलति।

   बंगलूरु> चन्द्रयानं द्वे इति योजनायां विक्रमावतारकस्य पतनकारणम् अन्तिमक्षणानां दोलनमि अवगतम्। दोलनस्य नियन्त्रणाय कृतः प्रयत्नः नियन्त्रणसंविधानस्य नाशकारणम् अभवत्।‌ अतः चन्द्रोपरितले पतितमात्रेण अवतारकः पार्श्वभागमवलम्ब्य शयितः अभवत् इति घटनामधिकृत्य अनुसन्धानं कृतवन्तः समित्यङ्गाः अवदन्। विक्रं लाण्डरं उद्घातुं श्रमः इदानीं प्रचलति। पतितः विक्रमः 'ओर्बिटर्' इति यानस्य भागेन दृष्टम् आसीत्। योजनायाः १००% बिजयः नास्ति चेदपि चन्द्रोपरितलस्य चित्रग्रहणाय बाह्यानुसन्धानाय च  ओर्बिटर् भागः उपयोक्तुं शक्यते।

Sunday, September 8, 2019

वार्दोज जनपद: प्रतिगृहीतः अफ्गान् सेनया। १०० तालिबानीय-भीकराः हताः।
  वार्दोज>  उत्तरपूर्व बदक्षन प्रदेशस्य वार्दोज जनपदः अफ्‌गानिस्थानस्य सेनया प्रतिगृहीतः। शताधिकाः आतङ्कवादिनः युद्धे मृताः इति प्रतिरोध-मन्त्रालयेन प्रख्यापितः। मारितेषु आतङ्कवादिषु तालिबानस्य छायापालकः खारी फासियुद्दीन्, अन्ये वैदेशिकीयाः भीकराः च सन्ति।  भीकरैः सह सम्पन्ने सङ्घटने सुरक्षा सैनिकानामपि क्षतः अजयत इति प्रतिरोध-मन्त्रालयेन ज्ञापितम्।
'राष्ट्रं युष्माभिः साकं वर्तते' ऐ एस् आर् ओ वैज्ञानिकान् प्रति भारतीयानां प्रधानमन्त्री।

तस्य प्रधानमन्त्री तम् समाश्लिष्टटवान्
   बेङ्गलूरु> राष्ट्रम् ऐ एस् आर् ओ वैज्ञानिकैः सह आलम्बतया तिष्टामः इति भारतस्य प्रधानमन्त्री अवदत्। चन्द्रयानं-२ द्वे इत्यस्य अन्तिम-लक्ष्यस्थानप्राप्तिः नाऽभवत् इति घटनायां राष्ट्रं प्रति भाषमाणः आसीत् प्रधनमन्त्री नरेन्द्रमोदी। शनिवासरे उषाकालात् पूर्वं निश्चितः आसीत् मृदुलावतरणम्। किन्तु विक्रं इति नामाङ्कितस्य यान-भागस्य मृदुलावतरणात् पूर्वं योनन सह विद्यमानः वार्ताविनिमयसंबन्धः विनष्टः अभवत्।  मृदुलावतरणस्य  तत्समयदृश्य दर्शनाय समागतः आसीत् नरेन्द्रमोदी। 
       वयं पुनः अपि पुरतो गमिष्यामः, विजयश्रृङ्गाणि अधिक्रामयिष्यामः। मम विवक्षा एवमस्ति 'राष्ट्रं युष्माभिः साकं वर्तते इति। राष्ट्रस्य प्रगत्यर्थम् अहोरात्रं प्रयत्नं कुर्वन्तः सन्ति भवन्तः' इत्यपि मोदिना उक्तम्।

ऐ एस् आर् ओ निर्देशकं के शिवन् महोदयं नरेन्द्रमोदीवर्यः समाश्ववासयति स्म ।


नागरिकाः एवं वदन्ति।
- 'मन्त्रिणः एवं भवितव्यम्'। 

Saturday, September 7, 2019

चान्द्रदौत्यस्य न फलप्राप्तिः ; निराशया भारतं वैज्ञानिकलोकश्च। 
    बेङ्गलुरु >  भारतस्य अभिमानपरियोजना चन्द्रयानं - २ न लक्ष्यं प्राप्ता। चन्द्रस्य २ कि मी. निकटे प्राप्ते सति लान्डरात् सन्देशाः न लब्धाः। दिशाव्यतियानम् अभवत् द्रुतपतनम् अभवद्वा इति सन्देहः। 
  मृदुपतनसोपानस्य अन्तिमनिमेषं यावत् शास्त्रज्ञानां सर्वेषां भारतीयानां च प्रतीक्षां सफलीकृत्य सर्वं लान्डरस्य प्रवर्तनं पूर्वनिश्चितरूपेण सम्पन्नम्। किन्तु अन्तिमे निमेषे लान्डरात् भूमिं प्रति सन्देशाः संपर्काः स्थगिताः जाताः। तस्य किमभवदिति निर्णेतुं तदा न शक्यते स्म।

Friday, September 6, 2019

राष्ट्रियशिक्षकपुरस्काराः राष्ट्रपतिना वितरीताः ।
४६ शिक्षकाः स्वीकृतपुरस्काराः। 
  नवदिल्ली > राष्ट्रियशिक्षकदिनस्य अंशतया दिल्ल्यां सम्पन्ने कार्यक्रमे राष्ट्रपतिः रामनाथकोविन्दः राष्ट्रिय-शिक्षकपुरस्कारान् वितरीतवान्। पुरस्कारार्हाः ४६ अध्यापकाः पुरस्कारान् स्वीकृतवन्तः। रजतकीर्तिमुद्रा, प्रमाणपत्रं, ५०,००० सहस्रं रूप्यकाणि च पुरस्कारे अन्तर्भवन्ति। मानव-संंसाधान-विकासमन्त्री रमेश् पोख्रियालः च कार्यक्रमे सन्निहितः आसीत्।

Thursday, September 5, 2019

भवन-वाहन ऋणानां शिखावृत्तिः न्यूनं भविष्यति।
    मुम्बै> अस्थिथिरर्णानां णानां शिखावृत्तिषु ओक्तोबर् मासस्य प्रथमदिनात् आरभ्य 'रिपो'क्रमवत् आधारमूल्यक्रमेण सह बन्धनीयः इति रिज़र्व बैंकेन वित्तकोशाः आदिष्टाः॥
भवन-वाहन ऋणानां अन्येषां वैय्यक्तिकऋणानां स्वयम् उद्योग सम्पादक-प्रवर्तकाणां ऋणानां च   शिखावृत्तिक्रमेषु न्यूनता भविष्यति अनेन आदेशेन। उच्च-वित्तकोशेन वित्तकोशानां कृते प्रदत्तः आर्थिकाश्वासः उपभोक्तृजनानां पार्श्वप्रापणाय भवति अयं प्रक्रमः। विगते सप्ताहे धनमन्त्रिण्‌या निर्माला सीतारामेण प्रख्यापिते आर्थिकोन्नयन योजनायाः प्रख्यापने समाश्वासप्रक्रमानधिकृत्य सूचितम् आसीत्।
सदाशिव समारंभाम् 
शङ्ककराचार्यमध्यमाम्।
अस्मदाचर्यपर्यन्ताम्
वन्दे गुरुपरम्पराम्॥ ॥


Wednesday, September 4, 2019

मेट्रो नूतनं यानमार्गपसारणम् उद्घाटितम्। 
   कोच्ची> केरलस्य अभिमानपरियोजनायाः मेट्रो रेल् यानयोजनायाः नूतनं यानमार्ग-प्रसारणं मुख्यमन्त्रिणा पिणरायि विजयेन समुद्घाटितम्। एऱणाकुलं महाराजास् निस्थानादारभ्य 'तैक्कूटं' पर्यन्तं ५. ६कि मी दूरपरिमितं भवति नूतनं सोपानम्। कटवन्त्र स्थाने सम्पन्ने कार्यक्रमे केन्द्रमन्त्री हरदीपसिंहपुरी अध्यक्षः अभवत्। मेट्रोमान् इतिविख्यातः ई. श्रीधरः , केरलस्य गतागतमन्त्री ए के शशीन्द्रः इत्यादयः प्रमुखाः कार्यक्रमे भागभाजः अभवन्।
कश्मीरे आर्थिकनिक्षेपाय जापानादीनि राष्ट्राणि। १५००० कोटि रूप्यकाणां परियोजनाः अङ्गीकृताः।
     नवदिल्ली> कश्मीरः प्रगत्यभिमुखं याति। १५००० कोटि रूप्यकाणां परियोजनाःI ४४ उद्योगसंस्थाः कश्मीरे व्यवसायिक संस्थायाः समारम्भाय सज्जो भूत्वा केन्द्रसर्वकारम् उपगताः। एतेषु ३३ संस्थायाः निवेदनानि सर्वकारेण अङ्गीकृतानि।
  ऐ टि & टेक्नोलजि, इन्फ्रास्ट्रच्चर्, रिन्यूवल् एनर्जि, मानुफाक्चरिङ्, होस्पिट्टालिट्टि, डिफन्स्, डूरिसम्, स्किल् - एड्‌यूकेषन् इति मण्डलेषु १५००० कोटि रूप्यकाणां परियोजना भवति। नवंबर् मासतः नूतनयोजनाः समारप्स्यन्ते इत्यस्ति आवेदनम्। एतत् अतिरिच्य रिलयन्स् आदयः अन्ताराष्ट्र-संस्थाः, जापानराष्ट्रं अन्यानि कानिचन  राष्ट्राणि च काश्मीरे आर्थिकनिक्षेपाय समागतेषु सन्ति।

Tuesday, September 3, 2019

बलदेवानन्द सागरः 'वाचस्पति' पुरस्कारेण सम्मानितः
  चित्रकूटम्> संस्कृतवार्ताप्रसारकत्वेन सुख्यातः डा बलदेवानन्द सागरः वाचस्पति पुरस्कारेण सम्मानितः  रामकथागायकस्य मोरारीबापू-चरणस्य करकमलाभ्याम् अद्य (ऋषिपञ्चमी, ऑगस्ट'२०१९) वाचस्पति-सम्माननम् अवाप्तम्। 'मम सारस्वत-साधनायाः दायित्वमितः परम् एधितम्' इति सम्मानं स्वीकृत्य सागर महोदयेन उक्तम्। संस्कृृत वार्ताप्रसारण मण्डले तथा संंस्कृतभाषाायाः प्रचारणक्षेत्रे च अनेन कृतं योगदानं पुरस्कृत्य भवति अयं पुरस्कारः। चित्रकूटस्थे कैलाासगुरुकुले आयोजितायाम् उपवेशने आसीत्‌ समम्माननम्।
पाकिस्थानानुकूलतया वक्तुम् कुलभूषणस्योपरि सम्मर्दः।
    इस्लामबाद्> पाकिस्थाने कारागृहे बन्धितस्य भारतनागरिकस्य कुलभूषण यादवस्योपरि शक्तः सम्मर्दः अस्ति इति भारतस्य विदेशकार्यमन्त्रालयः वदति। पाकिस्थानानुकूलतया वक्तव्यम् इत्यस्ति सम्मर्दः। स्वयं चारः इत्यङ्गीकृत्य  प्रज्ञापनां दातुम् पाकिस्थानेन कुलभूणः प्रेरितः इति विदेशकार्य-वक्ता रवीषकुमारः अवदत्। कुलभूषणजातवाय नयतन्त्र-साहाय्यं प्रदास्यानन्तरमासीत् भारतस्य इयम् उक्तिः।
    चारवृत्तिमारोप्य पाकिस्थानीयेन सैनिकन्यायालयेन कुलभूषणाय मृत्युदण्डः आदिष्टः आसीत्। किन्तु दैवदिष्ट्या दण्डं विरुद्ध्य अन्ताराष्ट्र नीति-न्यायालयात् भारतानुकूलतया आदेश-प्राप्तिः आसीत्। न्यायालया-देशानुसारं यादवाय नयतन्त्रसाहाय्यं प्रदातुं पाकिस्थानः निर्बद्धः अभवत्।  अनेन कारणोन आसीत् यादवेन सह मेलने भारताय अनुज्ञा प्रदानम्।

केरले 'पि वि सि फ्लक्स्' फलकानि निरुद्धानि।
    अनन्तपुरी > स्वास्थ्य पारिस्थितिक दोषाणां कारणभूतानि पि वि सि (Poly Vinail  Chloride) फ्लक्स् फलकानि केरले निरुद्धानि। सर्वकारीय निजीयकार्यक्रमाः, धार्मिकाचाराः, चलच्चित्र-निर्वाचनादीनां प्रचारणं, इत्यादीनाम् उद्घोषणाय फ्लक्स् इत्यस्य उपयोगः मुद्रणं  च निरुद्धम्। तत्स्थाने तान्तव-कागद-'पोलि एत्लिन्' इत्यादि पुनश्चंक्रमणक्षमाणां वस्तूनामुपयोगः कार्यः। विरुद्धप्रवर्तकानां द्रव्यदण्डः विहितः।

Monday, September 2, 2019

चन्द्रयानम् २,  'लान्टर' इत्यस्य अद्य विशेषबन्धच्छेदःI
     बंङ्गलूरु > भारतस्य अनुसन्धान-पेटकं चन्द्रयानम्-२ चन्दस्य समीपं प्रदक्षिणं करोति। रविवासरे सायं ६:२१ वादने विशेषयन्त्रम् उपयुज्य पथः क्रमीकृतः। चन्द्रपथ प्राप्त्यनन्तरं  पेटकस्य पञ्चमं पथसन्तरणं भवति इदम्। अनन्तर दौत्यः चन्द्रोपरितलप्राप्त्यर्थम् रोवरस्य अवतारणाय अवतारणयन्त्रस्य पेटकबन्धच्छेदः एव। सोमवासरे मध्याह्ने१२:३५ - १:४५ वादनस्य मध्ये 'लान्टर'स्य बन्धच्छेदः भविष्यति। शनिवासरे  उषसि १:३०- २:३० वादने चन्द्रस्य गर्तप्रदेशे मृदुलावतरणविद्यया लान्टरं अवतारयिष्यति।

Sunday, September 1, 2019

भारतस्य रूप्यकपत्रस्य २००० इत्यस्य निलीनप्रवेश: - प्रभवकेन्द्रं पाकिस्थानः। 
    नवदिल्ली> भारतस्य २००० इति रूप्यकपत्रस्य   व्याजपत्राणि पाकिस्थानीयेन भीकरदलेन निर्मितानि। सुरक्षानुबन्धतया कृतान्वेषणे विशेषान्वेणसंघेन पाकिस्थानस्य बन्धः प्रत्यभिज्ञातः। डि सि पि प्रमोद सिंह कुश्वन्तस्य नेतृत्वे विद्यमानेन अन्वेणसंघेन  पाकिस्थानीय चारसंघस्य ऐ एस् ऐ इत्यस्य प्रधानप्रतिनिधिः दिल्लीस्थ नेहृपालस् इत्यस्य समीपतः  गृहीतः। अज्ञावासिनः अधोलोकप्रवर्तकस्य महापातकिनः च दावूद् इब्राहिमस्य 'D' इति उद्योगसंस्थायाः प्रतिनिधिः भवति अस्लम् अन्सारिः। अस्य पार्श्वतः ५.०५ लक्षं रूप्यकाणां मूल्यभूतं २००० रूप्यकस्य व्याज रूप्यकपत्राणि बलेन गृहीतानि। भारतात् पलायितः दावूद् इब्राहिमः तस्य 'D' इति संस्था च भवतः व्याज रूप्‌यकपत्र-वितरणे ऐ एस् ऐ इत्यस्य प्रधानमध्यवर्तितिनौ।  'D' इत्यस्य केन्द्रकार्यालयः पाकिस्थाने कराची नगरे एव वर्तते।