OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 3, 2019

अतितीव्र-वृष्टिपाते महाराष्ट्रे ४ छात्राः अप्रत्यक्षाः।
   मुम्बै> अतितीव्रवृष्टिः अनुवर्तिते सति माहाराष्ट्रराज्ये जलपातं दृष्टुमागताः चत्वारः  कलाशाला छात्राः अप्रत्यक्षाः जाताः नवीन मुम्बैस्थ  खार्घार् जलपाते विनोदाय समागताः आसन् एते। ह्यः रात्रौ आरभ्य अनुवर्तिते वृष्टिपाते नगरस्य  मार्ग-रेल गतागते स्थगिते वर्तेते। रायिगड् मलाड् प्रदेशयोः  सौधानां प्रथम अट्टपर्यन्तं जलेन प्लावितं वर्तते। ताने, पालगर् प्रदेशेषु विद्यालयानां  विरामः प्रख्यापितः। समागते चतुविंशति होरा पर्यन्तं शक्ता वर्षा स्यात् इति केन्द्र-वातावरण-निरीक्षण-विभागेन धोषणा प्रखापित।

Friday, August 2, 2019

भूगोलस्याऽपि अपरः ? 'नास'या प्रत्यभिज्ञातः।
   भूसदृशः अन्यः ग्रहः स्यात् इति तस्मिन् जीवः स्यात् इति विचिन्त्य मानवाः बहुकालात् पूर्वं निरीक्षणानि समारब्धानि सन्ति। अन्यग्रह वासिनः आक्रमणान् तेषां अमानुषशक्तिं च अतिकृत्य बह्व्यः कथाः समजायत। किन्तु इदानीं भूमिवत् जीवजालयुक्तः वा? इति शङ्कां जनयन्तीं अपरं ग्रहं दृष्टवन्तः वैज्ञानिकाः। सौरथूथात् बहिः जीवयुक्तग्रहस्य सूचना इदं प्रथमतया एव। जि. जे ३५७ इति नक्षत्रं परितः भ्रमन्तः 'एम्' इति विभागे अन्तर्गतः लघु ग्रहः भवति एषः। आकारे सूर्यस्य त्रिषु एकम् तस्य समान-पिण्डं च स्तः। उष्णः सूर्यात् ५० % न्यूनः च भवति। ३१ प्रकाशसंवत्सरं दूरे विद्यमानं 'हैड्र' इति नक्षत्र-समूहे अस्ति एषः ग्रहः।
    सूर्यं विहाय अन्यान् नक्षत्रान् परितः भ्रममाणान् ग्राहान् अधिकृत्य अनुसन्धानं कृतवन्तः नासासंस्थयाः टेस् ( Transiting Exo Planet Survey ) इति सर्वेक्षणोपग्रहः भवति नवीन-भूदर्शनस्य  पृष्ठतः। 

Thursday, August 1, 2019

संस्कृतविश्वविद्यालयस्य धिषणावृत्तिवितरणस्य उद्घाटनं कृतम्। 
कालटी >  श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य संस्कृतप्रचारणविभागेन केरलानां विद्यालयीयछात्राणां कृते गतवर्षे आयोजितस्य संस्कृतधिषणावृत्तेः वितरणस्य राज्यतलोद्घाटनं विश्वविद्यालयस्य कुलपतिना डो. धर्मराज अटाट् वर्येण कृतम्। 
  राज्ये ४००० अधिकाः छात्राः अस्य परियोजनस्य गुणभोक्तारः भवन्ति। यू पि, एछ् एस्, एछ् एस् एस् विभागस्थानां छात्राणां कृते विश्वविद्यालयस्य धिषणावृत्तिः दीयते।
यन्त्रयान-नियम परिष्कारः राज्यसभयाऽपि अनुज्ञातः।
   नवदिल्ली> मार्गेषु नियमान् उल्लङ्घ्य यानचालनं संप्रति कुर्वन्तः नूनं दण्डिताः भवेयुः। मार्गापघातान् न्यूनीकर्तुमुद्दिश्य परिष्कृतः यन्त्रयान-चालन-नियमसंहितायै राज्यसभयाऽपि अनुज्ञा कल्पिता। नियमपत्रस्य अवतारण-समये १०८ सभाजनाः अनुकूलतया मतदानं कृतवन्तः। १३ सभावासिनः एव विप्रतिपत्तिं प्रकाशितवन्तः।
   यान-चालनानुज्ञापत्रं विना यानं चालयति चेत् ५००० रूप्यकाणि दण्डनधनरूपेण दातव्यानि। लघुवयस्कानां चालने तेषां रक्षाकर्तृभ्यः वर्षत्रयाणां काराग्रहवासः एव दण्डनम्। यान दुर्घटनायां क्षतेभ्यः २ लक्षं रूप्यकाणि तथा मृतानां बन्धुजनेभ्यः ५ लक्षं रूप्यकाणि च समाश्वासधनं प्रदातुं नियमपत्रे व्यवस्था अस्ति।
मम सुरक्षा कथं संस्थाप्यते ? यु पि आरक्षकान् विषमवृत्ते पातयित्वा विद्यालयछात्रा। 
  बराबङ्कि (यु पि)> विद्यालय छात्रेभ्यः आत्मविश्वासवर्धनाय उत्तरप्रदेशस्य आरक्षक-विभागेन आयोजितः कार्यक्रमः तेषां लज्जायाः कारणम् अभवत्।  बराबङ्किस्थे आनन्दभवन विद्यालये कक्ष्याचालनाय आरक्षकसेनायाः विभागाधिकारी समागतवान्। कक्ष्यायाः मध्ये एकादशकक्ष्यायाः छात्रायाः प्रश्नकरणस्य पुरतः विवर्णोजातः। 
  उन्नावो घटनाव्यवहारे कया याचिका समर्पिता सा यानदुर्घटनायां पतिता इति घटनाम् उन्नीय आसीत् छात्रायाः  प्रश्न:। आरक्षकाधिकारिणः विवर्णो जाताः इति दृष्ट्वा सह छात्राः हस्तताडनेन छात्रां अभिनन्दितवन्तः इति वार्ता-हरसंस्थया आवेदितम्। सुरक्षासप्ताहाचरणस्य अनुबन्धतया आसीत् आरक्षकाणां कक्ष्याचालनम्। नियमान् अनुसरन्तः पुरजनो भूत्वा संवर्धेत, यथाकालं प्रतिकरणान् प्रकाशयत इत्यादि उपदेशवाक्यानां मध्ये आसीत् ए. एस्. पि- एस् गौतमः छात्रायाः प्रश्नशरेण दग्‌धवान्। मुनिबकिद्वाल इति नामिका छात्रा एव प्रश्नम् अपृच्छत्। दोषी व्यक्तिः बलवान् चेत् सामान्य जनानां सुरक्षा कथं भविष्यति ?। ईदृशघटनासु अहं मम प्रतिषेध: ज्ञाप्यते चेत्‌ मम कृते सुरक्षा कथं संस्थाप्यते ? इत्यासीत् छात्रायाः प्रश्नः।

Wednesday, July 31, 2019

मलिनीकरणं न्यूनीकर्तुं विद्युल्लोकयानम् आगमिष्यति।
    नवदिल्ली>  मलिनीकरणं   न्यूनीकर्तुं राष्ट्रस्य गतागत-संविधानेषु  परिष्कारः समागच्छति। विद्युद्यानानाम् उपयोग-वर्धनमुद्दिश्य ५६४५ विद्युल्लोकयानान् धावयतुं केन्द्रसर्वकारेण निश्चितम्। ८ राज्येषु नगरसेवायैः यानानि उपयोक्तुम् अनुज्ञा प्रदत्ता अस्ति। नीति आयोगस्य सि इ ओ अमिताभ कान्तः टिट्वर् द्वारा वार्तामिमां प्रकाशितवान्। मेक्‌ इन् इन्द्या परियोजनायाः अनुबन्धतया विद्युद्यानानां निर्माणं भारतस्य विविध-भागेषु प्रचलिष्यति। एतदर्थं १०००० कोटि रूप्यकाणि केन्द्रसर्वकारेण अङ्गीकृतानि
विद्युद्यानानां पण्य-सेवन-करः १२% तः ५% इति न्यूनीकर्तुं पण्य-सेवन-कर आयोगेन निश्चितम्।

Tuesday, July 30, 2019

काश्मीरस्य सानुप्रदेशे १०००० सैनिकाः विन्यस्यन्ते।
 प्रक्रमान्  विरुद्ध्य काश्मीरस्थ राजनैतिकविपक्षीय दलैः प्रतिषेधः आयोक्ष्यते।
   नवदिल्ली> जम्मू काश्मीरस्य भूतपूर्व मुख्यमन्त्रिण्या मेहबूबा मुफ्तिना नाषणल् कोण्फरन्स् नेता फारूख् अब्दुल्लः सैनिकविन्यासं विरुद्ध्य साहायाः अभ्यर्थिताः। काश्मीरस्य सानुप्रदेशे दशसहस्रं भारतसैनिकाः विन्यस्यन्ते इति ज्ञात्वा प्रक्रमान्  विरुद्ध्य काश्मीरस्थ राजनैतिक -दलानां प्रतिषेधः आयोजनीयः इत्यस्ति मेहबूबायाः अभ्यर्थना। पाकिस्थानेन सीमाग्रामेषु 'षेल्' इति शस्त्रमुपयुज्य आक्रमणं क्रियमाणं वर्तते। अवसरेस्मिन्  सैन्यं विरुद्ध्य राजनैतिकविपक्षिदलीयैः संयुक्तोपवेशनम् आयोज्यते इति गौरवास्पदा घटना भवति। पाकिस्थानस्य पक्षतः भीषा अधिका इत्यनेन अर्धसैनिकान् काश्मीरस्य  सानुप्रदेशे विन्यासाय केन्द्र-आभ्यन्तर-मन्त्रालयेन निश्चितं स्यात् ।

Monday, July 29, 2019

मृत्योः वक्त्रे पितताऽपि अनुजां ग्रहीत्वा पञ्चवयस्का बालिका। सिरियस्य युद्ध-चित्रम्।
सिरिय> भग्नानां सौधानां मध्ये द्वे बालिके तयोः पृष्ठतः पञ्चवयस्का अर्धप्राणा बालिका, तान् दृष्ट्वा निस्सहायतया विलपन्तः कश्चित् पुरुषः- चित्रमिदं सिरियादेशे अनुवर्तमानस्य युद्धस्य भीकरदृश्यमेव। सप्तमास-वयस्काम् टुक्वा नामिकाम् अनुजां रक्षितुं प्रयतते पञ्चवयस्का ज्येष्ठा। अनुजायाः इरितवर्णयुक्त युतके सा ग्रहीतवती। तस्मिन् समये तस्याः करयोः शक्तिप्रवाहः आसीत्I  किन्तु मस्तिष्के आपन्नेन क्षतेन पश्चात् सा मृता आभवत्। तस्यः अन्या अनुजा अपि मृता। टुक्वा आतुरालये तीव्र परिचर्या विभागे चिकित्सायाम् अस्ति। तेषां माता युद्धे मारितवती। 
निष्कलङ्कान् शिशून् कदापि न मारय इति मानवाधिकार प्रवर्तकाणां, सन्नद्ध सङ्‌घटनानां प्रार्थनां अवमत्य भवति सिरियायां विगतानि अष्टसंवत्सराणि यावत् आभ्यन्तरयुद्धम् अनुवर्तते। मसत्रयाभ्यन्तरे एवं ४ ५० जनाः मारिताः इति ऐक्यराष्ट्र-संघटनस्य गणना अस्मान् ज्ञापयते।

Sunday, July 28, 2019

अतिवृष्ट्या जलप्लवे रेल्यानं स्थगितम्। ७०० यात्रिकाः याने बद्धाः अभवन्।

  बदल् पुरम्> महाराष्ट्रे जायमानायाम् अतितीव्रवृष्ट्यां महालक्ष्मी रेल्यानं जलप्लवमध्ये आबद्धम्। ७०० जनाः रेल्याने अनशनतया पानीयं विना बन्धिताः सन्ति। यात्रिकानां सुरक्षायै द्वे सैनिकोदग्रयाने, राष्ट्रिय दुरन्तनिवारणसेनायाः षट् नौकायानानि च दुरन्तस्थानं प्राप्तानि। मुंबैतः ७० कि मी दूरे भवति थटनायाः स्थानम्। रेलयानं परितः षट्पाद-परिमितोन्नत्यां वृष्टिजलं निभृतम्।  शुक्रवासरे रात्रौ आरम्भ  सार्वजनिक-माध्यमेषु यात्रिकाः जीवरक्षायै न्यवेदनानि प्रकाशितानि।

Saturday, July 27, 2019

अप्पाच्चे ए एच् - ६४ इ उदग्रयानस्य प्रथम श्रेणी अद्य प्राप्स्यते।

    नवदिली> यु एस् विमाननिर्माणसंस्थातः बोयिङ् इत्यतः भारतेन क्रीणीतेषु उदग्रयानेषु २२ उदग्रयानानां श्रेणी अद्य प्राप्स्यते। गासियाबादस्य हिन्दोण् व्योमकेन्द्रं प्रति भवति उदग्रयानानाम् आनयनम् । भारत-पकिस्थानयोः सीम्नः समीपं परीक्षणोद्ड्डयनानन्तरं भारताय दीयते।
आट्टूर् रविवर्मा दिवंगतः। 

तृश्शिवपेरूर् >  प्रमुखः केरलीयकविः अनुवादकश्च आट्टूर् रविवर्मा [८९] तृश्शिवपेरूर् मध्ये निजीयातुरालये निर्यातः। 'न्युमोणिया' रोगबाधया तत्र चिकित्साविधेयः आसीत्। 
    द्राविडसंस्कृतेः पारम्पर्यं परिपालयन् कैरलीकविताशाखायै अन्तश्शक्तिप्रदाने नूतनं पन्थानं समुद्घाटयति स्म रविवर्मा वर्यः। केन्द्र - केरलसाहित्य अक्काडमीपुरस्कारौ, एष़ुत्तच्छन् पुरस्कारः, इत्यादिभिः प्रमुखैः पुरस्कारैः समादृतः। मेलसङ्गीतादिकलासु अगाधपण्डित आसीत्।

Friday, July 26, 2019

लिबिया सागरतीरे नौकायानभग्नेन १५० अभयार्थिनः आहताः।
   ट्रिप्पोली> गतदिने लिबिया सागरतीरे नौकायानभग्नेन १५० संख्याकाः अभयार्थिनः निहताः। मेडिट्टरेनिया सागरे अस्मिन् वर्षे आपन्ने विपत्सु बृहत्तमा स्यात् इयम् इति यू एन् प्रतिनिधी अवदत्I नौकायाने २५० तः परं जनाः यात्रां कुर्वन्तः आसन्| उपशतं जनान् लिबियस्य तीरसेना धीवराः च संयुक्ततया अरक्षन् इति लिबियस्य नाविकसेना अवदत्। 
   आफ्रिक्क भूखण्डस्थेभ्यः विविधेभ्यः राष्ट्रेभ्यः लिबियं प्राप्य ततः यूरोपस्थान्  राष्ट्राभिमुखाः  गच्छन्ति समान्येन अभयार्थिनः।  २०१९ तमे संवत्सरे  मेडिट्रेनिया सागरे एवं ६०० अभयार्थिनः मारिताः सन्ति इति यु न् प्रतिनिधिः चार्ली याक्स्ली अवदत्। 

Thursday, July 25, 2019


  • "पाकिस्थानधिष्ठिताः भीकराः काश्मीरेषु प्रवर्तन्ते" - इम्रान् खानः। 
वाषिङ्टण् >  पाकिस्थानम् आस्थानीकृत्य भीकराः इदानीमपि जम्मुकाश्मीरेषु आक्रमणानि आयोज्यन्ते इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन उक्तम्। राष्ट्रे भीकरसंस्थाः प्रवर्तन्ते इति विषयं भूतपूर्वसर्वकाराः यू एस् अधिकारिभ्यः गोपनं कृतवन्तः इति तेन उक्तम् ! वाषिङ्टण् नगरे कस्मिंश्चित् समारोहे भाषमाण आसीत् सः।
३० सहस्रेभ्यः ४० सहस्रपर्यन्ताः सायुधाः भीकराः पाकिस्थानमधिवसन्ति। ते सर्वे अफ्गानिस्थानात् काश्मीराद्वा सिद्धपरिशीलाः भवन्ति। उपचत्वारिंशत् आतङ्कवादसंघटनानि राष्ट्रे प्रवर्तमानानि सन्ति। सैन्यस्य साहाय्येन भीकरान् उन्मूलयितुं यतते इति पाक् प्रधानमन्त्रिणा संकलितम्।

Wednesday, July 24, 2019

बोरिस्‌ जोण्सणः ब्रिट्टणस्य प्रधानमन्त्री भविष्यति।
  लन्टन्> ब्रिट्टणस्य नूतनप्रधानमन्त्रीपदे बोरिस् जोण्सणः भविष्यति। तेरेसा मेय् इत्याख्यायाः स्थानत्यागानन्तरम् आयोजिते सम्मतिदाने आसीत् अस्य चयनम्। विपक्षस्थं विदेशकार्य सचिवं जरमि हण्डं  पराजित्य आसीत् अस्य विजयः। बोरिस् महोदयः ६६% सम्मतिः प्राप्तवान्I ब्रेक्सिट्ट् सन्ध्यां विधानसभायाम् अभिमतसमन्वयं न स्यात् इन्यनेन असीत् तेरेसायाः स्थानत्यागस्य कारणम्।
कुमारस्वामिसर्वकारः पतितः। 
बेङ्गलुरु >  कर्णाटकराज्ये एस् डि कुमारस्वामिनः नेतृत्वे विद्यमानः जे डि एस् - कोण्ग्रस् सख्यसर्वकारः पतितः। सप्ताहद्वयपर्यन्तं दीर्घितस्य राजनैतिकनाटकस्य अन्ते विश्वासमतगणनावेलायां सख्यसर्वकारस्य भूरिमतं विनष्टमभवत्। २०५ अङ्गयुक्तविधानसभायां केवलं ९९ सामाजिकानां सहयोग एव प्राप्तः। १०५ सामाजिकाः सर्वकारं विरुध्य स्वमतं प्रकटयामासुः। 
  अनन्तरं मुख्यमन्त्री कुमारस्वामी राजभवनं प्राप्य राज्यपालाय त्यागपत्रं समर्पितवान्।
षार्ज देशे भारतीयाः अनशनतया पीडिताः।
  षार्ज> मासत्रयं यावत् अनशनतया क्लेशिताः केचन भारतीयाः। दुबाय् केन्द्रीकृत्य वास्तुविद्या मण्डले प्रवर्तमानः पालस्तीन् स्वदेशीयानां कर्मसंस्थायां भवति एषा दुर्दशा। केषाञ्चन पारपत्रस्य अनुज्ञाकालस्य पर्यवसितः च। निष्कृतिरपि सम्पूर्णतया न लभते। कर्मसंस्थायाः अधिकारिणां पुरतः निष्कृतिं पृच्छति चेत्  कर्म नास्ति अतः षण्मासान् यावत् प्रकोष्टे यापनं कुरु इति तैः उच्यते इति दाक्षिणात्यः महेशः वदति। एवं चेत् पारपत्रं निरस्य स्वदेशं प्रेषयतुम् अर्थयते चेत् तत्  ते न अङ्गीकुर्वन्ति इत्यपि तेनोक्तम्। अस्मिन् उत्तरभारतीयाः अधिकतया कर्म कुर्वन्ति। येन केनापि मार्गेण स्वदेशः प्रापणीयः इत्यस्ति सर्वेषां मनसि इदानीन्तनीया चिन्ता।  कर्मकरेषु केचित् दुबाय् सर्वकारस्य कर्ममण्डलविभागं प्रति विषयमिदं न्यवेदितम्। तेषां प्रत्युत्तरं प्रतीक्ष्य तिष्ठन्तः सन्ति।

Tuesday, July 23, 2019

बहिराकाशे नवचरितं विरच्य भारतं ; चन्द्रयानं भ्रमणपथं प्राप्तम्। 
श्रीहरिक्कोट्टा >  २०१९ जूलाई २२ अपराह्ने २.४३ भारतस्य अभिमाननिमेषः! भारतस्य द्वितीयं चन्द्रपर्यवेषणपेटकं वहन् 'बाहुबलिः' [जि एस् एल् वि मार्क् ३ गोलान्तरप्रक्षेपिणी] सतीष् धवान् बहिराकाशकेन्द्रात्  बहिराकाशं प्रति उदगच्छत्। षोडशनिमेषाभ्यन्तरे चन्द्रयानं विक्षेपणीतः विच्छेदितं भ्रमणपथं प्राप्तं च। अचिरादेव चन्द्रयानस्य नियन्त्रणं बङ्गुलुरुस्थया ऐ एस् आर् ओ संस्थया स्वीकृतम्। 
   चन्द्रयानविक्षेपणं विजयपथं प्राप्तमिति ऐ एस् आर् ओ अध्यक्षः डो. के शिवः अवादीत्। राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः चन्द्रयानदौत्यस्य भूमिकायां प्रयतितवतः शास्त्रज्ञान् अभिनन्दितवन्तः।

Monday, July 22, 2019

अलीकविहीन राज्यं भवितुम् उतरघण्डं सज्जायते। 
  डेराडूणं> उत्तरघण्डम् अलीकविहीन राज्यं कर्तुं सर्वकारः प्रयतते। एतस्य भागतया विनामी (Benami) भूविक्रयप्रक्रियां विरुद्ध्य नियमनिर्माणं कर्तुं निश्चितं सर्वकारेण। विनामिकानां भूमिः विना विलम्बं बलात् स्वीकरिष्ये इति मुख्यमन्त्रिणा त्रिवेन्द्रसिंह रावत्तेण उक्तम्। अलीककृतान् विरुद्ध्य मुखदर्शनं विना प्रक्रमाः स्वीकरिष्यन्ते। राज्यस्य प्रगतये वर्तमानः अलीकरहितः सर्वकारः भवति एषः। अलीकान्  विरुद्ध्य प्रक्रमा समारब्धाः इत्यपि त्रिवेन्द्रसिंह रावत्तेण उक्तम्।