OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 28, 2019

अतिवृष्ट्या जलप्लवे रेल्यानं स्थगितम्। ७०० यात्रिकाः याने बद्धाः अभवन्।

  बदल् पुरम्> महाराष्ट्रे जायमानायाम् अतितीव्रवृष्ट्यां महालक्ष्मी रेल्यानं जलप्लवमध्ये आबद्धम्। ७०० जनाः रेल्याने अनशनतया पानीयं विना बन्धिताः सन्ति। यात्रिकानां सुरक्षायै द्वे सैनिकोदग्रयाने, राष्ट्रिय दुरन्तनिवारणसेनायाः षट् नौकायानानि च दुरन्तस्थानं प्राप्तानि। मुंबैतः ७० कि मी दूरे भवति थटनायाः स्थानम्। रेलयानं परितः षट्पाद-परिमितोन्नत्यां वृष्टिजलं निभृतम्।  शुक्रवासरे रात्रौ आरम्भ  सार्वजनिक-माध्यमेषु यात्रिकाः जीवरक्षायै न्यवेदनानि प्रकाशितानि।

Saturday, July 27, 2019

अप्पाच्चे ए एच् - ६४ इ उदग्रयानस्य प्रथम श्रेणी अद्य प्राप्स्यते।

    नवदिली> यु एस् विमाननिर्माणसंस्थातः बोयिङ् इत्यतः भारतेन क्रीणीतेषु उदग्रयानेषु २२ उदग्रयानानां श्रेणी अद्य प्राप्स्यते। गासियाबादस्य हिन्दोण् व्योमकेन्द्रं प्रति भवति उदग्रयानानाम् आनयनम् । भारत-पकिस्थानयोः सीम्नः समीपं परीक्षणोद्ड्डयनानन्तरं भारताय दीयते।
आट्टूर् रविवर्मा दिवंगतः। 

तृश्शिवपेरूर् >  प्रमुखः केरलीयकविः अनुवादकश्च आट्टूर् रविवर्मा [८९] तृश्शिवपेरूर् मध्ये निजीयातुरालये निर्यातः। 'न्युमोणिया' रोगबाधया तत्र चिकित्साविधेयः आसीत्। 
    द्राविडसंस्कृतेः पारम्पर्यं परिपालयन् कैरलीकविताशाखायै अन्तश्शक्तिप्रदाने नूतनं पन्थानं समुद्घाटयति स्म रविवर्मा वर्यः। केन्द्र - केरलसाहित्य अक्काडमीपुरस्कारौ, एष़ुत्तच्छन् पुरस्कारः, इत्यादिभिः प्रमुखैः पुरस्कारैः समादृतः। मेलसङ्गीतादिकलासु अगाधपण्डित आसीत्।

Friday, July 26, 2019

लिबिया सागरतीरे नौकायानभग्नेन १५० अभयार्थिनः आहताः।
   ट्रिप्पोली> गतदिने लिबिया सागरतीरे नौकायानभग्नेन १५० संख्याकाः अभयार्थिनः निहताः। मेडिट्टरेनिया सागरे अस्मिन् वर्षे आपन्ने विपत्सु बृहत्तमा स्यात् इयम् इति यू एन् प्रतिनिधी अवदत्I नौकायाने २५० तः परं जनाः यात्रां कुर्वन्तः आसन्| उपशतं जनान् लिबियस्य तीरसेना धीवराः च संयुक्ततया अरक्षन् इति लिबियस्य नाविकसेना अवदत्। 
   आफ्रिक्क भूखण्डस्थेभ्यः विविधेभ्यः राष्ट्रेभ्यः लिबियं प्राप्य ततः यूरोपस्थान्  राष्ट्राभिमुखाः  गच्छन्ति समान्येन अभयार्थिनः।  २०१९ तमे संवत्सरे  मेडिट्रेनिया सागरे एवं ६०० अभयार्थिनः मारिताः सन्ति इति यु न् प्रतिनिधिः चार्ली याक्स्ली अवदत्। 

Thursday, July 25, 2019


  • "पाकिस्थानधिष्ठिताः भीकराः काश्मीरेषु प्रवर्तन्ते" - इम्रान् खानः। 
वाषिङ्टण् >  पाकिस्थानम् आस्थानीकृत्य भीकराः इदानीमपि जम्मुकाश्मीरेषु आक्रमणानि आयोज्यन्ते इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन उक्तम्। राष्ट्रे भीकरसंस्थाः प्रवर्तन्ते इति विषयं भूतपूर्वसर्वकाराः यू एस् अधिकारिभ्यः गोपनं कृतवन्तः इति तेन उक्तम् ! वाषिङ्टण् नगरे कस्मिंश्चित् समारोहे भाषमाण आसीत् सः।
३० सहस्रेभ्यः ४० सहस्रपर्यन्ताः सायुधाः भीकराः पाकिस्थानमधिवसन्ति। ते सर्वे अफ्गानिस्थानात् काश्मीराद्वा सिद्धपरिशीलाः भवन्ति। उपचत्वारिंशत् आतङ्कवादसंघटनानि राष्ट्रे प्रवर्तमानानि सन्ति। सैन्यस्य साहाय्येन भीकरान् उन्मूलयितुं यतते इति पाक् प्रधानमन्त्रिणा संकलितम्।

Wednesday, July 24, 2019

बोरिस्‌ जोण्सणः ब्रिट्टणस्य प्रधानमन्त्री भविष्यति।
  लन्टन्> ब्रिट्टणस्य नूतनप्रधानमन्त्रीपदे बोरिस् जोण्सणः भविष्यति। तेरेसा मेय् इत्याख्यायाः स्थानत्यागानन्तरम् आयोजिते सम्मतिदाने आसीत् अस्य चयनम्। विपक्षस्थं विदेशकार्य सचिवं जरमि हण्डं  पराजित्य आसीत् अस्य विजयः। बोरिस् महोदयः ६६% सम्मतिः प्राप्तवान्I ब्रेक्सिट्ट् सन्ध्यां विधानसभायाम् अभिमतसमन्वयं न स्यात् इन्यनेन असीत् तेरेसायाः स्थानत्यागस्य कारणम्।
कुमारस्वामिसर्वकारः पतितः। 
बेङ्गलुरु >  कर्णाटकराज्ये एस् डि कुमारस्वामिनः नेतृत्वे विद्यमानः जे डि एस् - कोण्ग्रस् सख्यसर्वकारः पतितः। सप्ताहद्वयपर्यन्तं दीर्घितस्य राजनैतिकनाटकस्य अन्ते विश्वासमतगणनावेलायां सख्यसर्वकारस्य भूरिमतं विनष्टमभवत्। २०५ अङ्गयुक्तविधानसभायां केवलं ९९ सामाजिकानां सहयोग एव प्राप्तः। १०५ सामाजिकाः सर्वकारं विरुध्य स्वमतं प्रकटयामासुः। 
  अनन्तरं मुख्यमन्त्री कुमारस्वामी राजभवनं प्राप्य राज्यपालाय त्यागपत्रं समर्पितवान्।
षार्ज देशे भारतीयाः अनशनतया पीडिताः।
  षार्ज> मासत्रयं यावत् अनशनतया क्लेशिताः केचन भारतीयाः। दुबाय् केन्द्रीकृत्य वास्तुविद्या मण्डले प्रवर्तमानः पालस्तीन् स्वदेशीयानां कर्मसंस्थायां भवति एषा दुर्दशा। केषाञ्चन पारपत्रस्य अनुज्ञाकालस्य पर्यवसितः च। निष्कृतिरपि सम्पूर्णतया न लभते। कर्मसंस्थायाः अधिकारिणां पुरतः निष्कृतिं पृच्छति चेत्  कर्म नास्ति अतः षण्मासान् यावत् प्रकोष्टे यापनं कुरु इति तैः उच्यते इति दाक्षिणात्यः महेशः वदति। एवं चेत् पारपत्रं निरस्य स्वदेशं प्रेषयतुम् अर्थयते चेत् तत्  ते न अङ्गीकुर्वन्ति इत्यपि तेनोक्तम्। अस्मिन् उत्तरभारतीयाः अधिकतया कर्म कुर्वन्ति। येन केनापि मार्गेण स्वदेशः प्रापणीयः इत्यस्ति सर्वेषां मनसि इदानीन्तनीया चिन्ता।  कर्मकरेषु केचित् दुबाय् सर्वकारस्य कर्ममण्डलविभागं प्रति विषयमिदं न्यवेदितम्। तेषां प्रत्युत्तरं प्रतीक्ष्य तिष्ठन्तः सन्ति।

Tuesday, July 23, 2019

बहिराकाशे नवचरितं विरच्य भारतं ; चन्द्रयानं भ्रमणपथं प्राप्तम्। 
श्रीहरिक्कोट्टा >  २०१९ जूलाई २२ अपराह्ने २.४३ भारतस्य अभिमाननिमेषः! भारतस्य द्वितीयं चन्द्रपर्यवेषणपेटकं वहन् 'बाहुबलिः' [जि एस् एल् वि मार्क् ३ गोलान्तरप्रक्षेपिणी] सतीष् धवान् बहिराकाशकेन्द्रात्  बहिराकाशं प्रति उदगच्छत्। षोडशनिमेषाभ्यन्तरे चन्द्रयानं विक्षेपणीतः विच्छेदितं भ्रमणपथं प्राप्तं च। अचिरादेव चन्द्रयानस्य नियन्त्रणं बङ्गुलुरुस्थया ऐ एस् आर् ओ संस्थया स्वीकृतम्। 
   चन्द्रयानविक्षेपणं विजयपथं प्राप्तमिति ऐ एस् आर् ओ अध्यक्षः डो. के शिवः अवादीत्। राष्ट्रपतिः रामनाथकोविन्दः, प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः राष्ट्रनेतारः चन्द्रयानदौत्यस्य भूमिकायां प्रयतितवतः शास्त्रज्ञान् अभिनन्दितवन्तः।

Monday, July 22, 2019

अलीकविहीन राज्यं भवितुम् उतरघण्डं सज्जायते। 
  डेराडूणं> उत्तरघण्डम् अलीकविहीन राज्यं कर्तुं सर्वकारः प्रयतते। एतस्य भागतया विनामी (Benami) भूविक्रयप्रक्रियां विरुद्ध्य नियमनिर्माणं कर्तुं निश्चितं सर्वकारेण। विनामिकानां भूमिः विना विलम्बं बलात् स्वीकरिष्ये इति मुख्यमन्त्रिणा त्रिवेन्द्रसिंह रावत्तेण उक्तम्। अलीककृतान् विरुद्ध्य मुखदर्शनं विना प्रक्रमाः स्वीकरिष्यन्ते। राज्यस्य प्रगतये वर्तमानः अलीकरहितः सर्वकारः भवति एषः। अलीकान्  विरुद्ध्य प्रक्रमा समारब्धाः इत्यपि त्रिवेन्द्रसिंह रावत्तेण उक्तम्। 
'श्रीहरिक्कोट्टा' सर्वसज्जा ; चन्द्रयानं - २स्य विक्षेपः अद्य। 

श्रीहरिक्कोट्टा >  इन्धनागारदोषात् स्थगितक्षिप्तस्य चन्द्रयानं द्वितीयस्य विक्षेपाय अत्रत्यः बहिराकाशनिलयः सर्वसिद्धतां प्राप। अद्य अपराह्ने २.४३ वादने विक्षेपः भविष्यति। साङ्केतिकदोषाः सर्वे परिहृत्य एव विक्षेपः इति ऐ एस् आर् ओ अध्यक्षः के . शिवः उक्तवान्। 
   सेप्टम्बर् षष्ठदिनाङ्के एव चन्द्रोपरितले मृदूत्तरणं [soft landing] भवेत् इति पूर्वनिर्णयमनुसृत्य 'सोफ्ट् वेर्' मध्ये आवश्यकं परिवर्तनं कृतम्। चन्द्रगोलं प्रक्षिणं क्रियमाणं 'ओर्बिटर्', चन्द्रोपरितलं अवतीर्यमाणं विक्रम् नामकम् अवतारकं [लान्डर्], पर्यवेषणं क्रियमाणं प्रग्यान् - प्रज्ञानं- नामकं 'रोवर्'  इत्येतैः युक्तं भवति चन्द्रयानं - २। 'बाहुबलि' संज्ञकं जि एस् एल् वि मार्क् ३ अग्निबाण एव विक्षेपणवाहनम्।
इरानेन ब्रिट्टनेन च परस्परं निगृहीतयोः  महानौकयोः षट् केरलीयाः। 
कोच्ची >  गतदिने होर्मुस् समुद्रान्तर्भागे इरानेन निगृहीतायां ब्रिट्टनस्य तैलेन्धनयुक्तायां महानौकायाम् अन्तर्भूतेषु १८ भारतीयेषु त्रयः केरलीयाः इति दृढीकृतम्। एरणाकुलं, तृप्पूणित्तुरा, पल्लुरुत्ती, कासरगोड् प्रदेशीयाः एव ते इति प्रत्यभिज्ञातम्। तथा च जूलै ४ दिनाङ्के ब्रिट्टनेन जिब्राल्टर् समुद्रे इरानस्य 'ग्रेय्स् १' नामिका महानौका निगृहीता आसीत्। तत्र च त्रयः केरलीयाः वर्तन्त इति वार्ता लब्धा। सर्वानपि भारतीयान्मोचयितुं प्रक्रमाः समारब्धा इति विदेशमन्त्रालयेन निगदितम्।

Sunday, July 21, 2019

इरानेन गृहीते ब्रिट्टीषीयमहानौकायां १८ भारतीयाः।
 
भारतीयान् मोचयितुं यत्नः आरब्धः। 
लण्टन् > होर्मुस् समुद्रान्तर्भागे इरानेन निगृहीतायां ब्रिट्टनस्य तैलेन्धनयुक्तायां महानौकायां १८ भारतीयाः अन्तर्भवन्तीति स्थिरीकृतम्। २३ सेवाकर्तृषु अन्ये रूस् , फिलिप्पीन्स्, लात्विया देशीयाः इति सूच्यते। भारतीयान् मोचयितुं अन्ताराष्ट्रतले उद्यमः आरब्धः इति भारतस्य विदेशकार्यमन्त्रालयेन उक्तम्। 
 ब्रिट्टनस्य 'स्टेना इम्पेरा' नामिका तैलेन्धनपूर्णा महानौका इरानस्य 'इस्लामिक् रवलूषणरि गार्ड्' इत्यनेन निगृहीता। अनया घटनया पश्चिमेष्यन् मण्डले संघर्षावस्था शक्ता जाता।
केरले वर्षा शक्ता; चत्वारः मृताः। 
कोच्ची > दिनद्वयेन केरले वर्षाकालः शक्तः अभवत्। अतिवृष्ट्याः दुष्प्रभावात् चत्वारः जनाः मृताः। कतिपयेषु जनपदेषु दुरिताश्वासशिबिराणि आरब्धानि। 
  आगामिदिनेषु वृष्टिः शक्ता भविष्यतीति पूर्वसूचना अस्ति। केषुचित् जनपदेषु अतितीव्रवर्षस्य प्रवचनेन अतितीव्रजाग्रता प्रख्यापिता।
षीला दीक्षितः दिवंगता। 

नवदिल्ली > वरिष्ठा कोण्ग्रस् नेत्री तथा दिल्लीप्रदेशस्य भूतपूर्वमुख्यमन्त्रिणी षीलादीक्षितः [८१] दिवंगता। पञ्चमासानि यावत् केरलस्य राज्यपालपदं च अलंकृतवती आसीत्। शनिवासरे सायं ३.५५वादने दिल्ल्याम् आतुरालये हृदयाघातेन मरणमभवत्। 
  अद्य मध्याह्ने ए ऐ सि सि आस्थाने सामान्यजनानां कृते दर्शनाय सन्दर्भः लभ्यते। ततः यमुनातीरस्थे निगम बोध घट्टश्मशाने अन्त्यक्रियाः सम्पत्स्यन्ते। प्रधानमन्त्री नरेन्द्रमोदी, राष्ट्रपतिः रामनाथकोविन्दः, राहुल् गान्धी, सोणियागान्धी , ए के आन्टणी इत्येते  वरिष्ठाः कोण्ग्रस् दलनेतारः इत्यादयः षीलादीक्षितस्य वियोगे अनुशोचितवन्तः।

Saturday, July 20, 2019

प्रलयः - असं बीहारादिराज्येषु मरणानि १५० अतीतानि।
नवदिल्ली >  भारतस्य उत्तरपूर्वीयराज्येषु प्रलयदुष्प्रभावे मृतानां संख्या १५० अतीता। १.१५ कोटिजनाः दुष्प्रभावम् अनुभवन्तः सन्तीति अधिकारिभिः निगदितम्। पुनरधिवासप्रवर्तनानि ऊर्जितेनानुवर्तन्ते। 
  बीहारे अद्यावधि ९२ जनाः मृत्युवशं प्राप्ताः। मृतानां परिवारेभ्यः क्रमशः चतुर्लक्षं रूप्यकाणि देयानीति मुख्यमन्त्रिणा नितीष्कुमारेण उक्तम्। असमराज्ये तु एषा संख्या ४७ अभवत्।
मनुष्यं चन्दोपरितले अवतारणं कृत्वा ५० संवत्सराः अतीताः- चलनघण्टेन सह गूगिल् डूडिल्।

   मनुष्यस्य चन्द्रोपरितलावतरणस्य ५० वर्षाः समुपन्नाः।  अयं तोषः डूडिल् प्रस्तूय उत्सवाचरणं करोति गूगिल् संस्थया। विजयीभूतस्य प्रथमचन्द्रगमनस्य ५० संवत्सरसम्पूर्णता जूलाय् २१ दिनाङ्के भविष्यति। अस्य विजयस्य स्मृतिरिव भवति 'डूडिल्' रूपेण अवतारितः इदं चलनचित्रखण्डम्। १९६९ तमे जूलाय् २० दिनाङ्के अमेरिकः नील् आम्स्ट्रोङ्, एड्विन् आल्ड्रिन् च चन्द्रोपरितले अवतारितवन्तौ।

Friday, July 19, 2019

पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री षाहिद् खान् अब्बासि उद्‌कोचव्यवहारे ग्रहीतः।
   इस्लामाबाद्> पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री षाहिद् खान् अब्बासि उद्‌कोचव्यवहारे नाषणल् अकौण्डबिलिट्टि ब्यूरो  (NAB) द्वारा ग्रहीतः। पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री  नवास् षेरीफ् भूतपूर्व राष्ट्रपतिः आसिफ् अलि सर्दारि इत्याख्यानन्तरं ग्रहीतः प्रमुखः राष्ट्रियनेता भवति एषः अब्बासि। लाहोरस्थ पत्रकारसमाजं प्रति गमनसमये आसीत् तस्य ग्रहणम् इति पि टि ऐ वार्ताहर संस्थया आवेदितम्।
द्रवीकृत-प्रकृतिवातक संबन्धतया कृते लकुचप्रवर्तने भवति ग्रहणम्।