OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 22, 2019

'श्रीहरिक्कोट्टा' सर्वसज्जा ; चन्द्रयानं - २स्य विक्षेपः अद्य। 

श्रीहरिक्कोट्टा >  इन्धनागारदोषात् स्थगितक्षिप्तस्य चन्द्रयानं द्वितीयस्य विक्षेपाय अत्रत्यः बहिराकाशनिलयः सर्वसिद्धतां प्राप। अद्य अपराह्ने २.४३ वादने विक्षेपः भविष्यति। साङ्केतिकदोषाः सर्वे परिहृत्य एव विक्षेपः इति ऐ एस् आर् ओ अध्यक्षः के . शिवः उक्तवान्। 
   सेप्टम्बर् षष्ठदिनाङ्के एव चन्द्रोपरितले मृदूत्तरणं [soft landing] भवेत् इति पूर्वनिर्णयमनुसृत्य 'सोफ्ट् वेर्' मध्ये आवश्यकं परिवर्तनं कृतम्। चन्द्रगोलं प्रक्षिणं क्रियमाणं 'ओर्बिटर्', चन्द्रोपरितलं अवतीर्यमाणं विक्रम् नामकम् अवतारकं [लान्डर्], पर्यवेषणं क्रियमाणं प्रग्यान् - प्रज्ञानं- नामकं 'रोवर्'  इत्येतैः युक्तं भवति चन्द्रयानं - २। 'बाहुबलि' संज्ञकं जि एस् एल् वि मार्क् ३ अग्निबाण एव विक्षेपणवाहनम्।
इरानेन ब्रिट्टनेन च परस्परं निगृहीतयोः  महानौकयोः षट् केरलीयाः। 
कोच्ची >  गतदिने होर्मुस् समुद्रान्तर्भागे इरानेन निगृहीतायां ब्रिट्टनस्य तैलेन्धनयुक्तायां महानौकायाम् अन्तर्भूतेषु १८ भारतीयेषु त्रयः केरलीयाः इति दृढीकृतम्। एरणाकुलं, तृप्पूणित्तुरा, पल्लुरुत्ती, कासरगोड् प्रदेशीयाः एव ते इति प्रत्यभिज्ञातम्। तथा च जूलै ४ दिनाङ्के ब्रिट्टनेन जिब्राल्टर् समुद्रे इरानस्य 'ग्रेय्स् १' नामिका महानौका निगृहीता आसीत्। तत्र च त्रयः केरलीयाः वर्तन्त इति वार्ता लब्धा। सर्वानपि भारतीयान्मोचयितुं प्रक्रमाः समारब्धा इति विदेशमन्त्रालयेन निगदितम्।

Sunday, July 21, 2019

इरानेन गृहीते ब्रिट्टीषीयमहानौकायां १८ भारतीयाः।
 
भारतीयान् मोचयितुं यत्नः आरब्धः। 
लण्टन् > होर्मुस् समुद्रान्तर्भागे इरानेन निगृहीतायां ब्रिट्टनस्य तैलेन्धनयुक्तायां महानौकायां १८ भारतीयाः अन्तर्भवन्तीति स्थिरीकृतम्। २३ सेवाकर्तृषु अन्ये रूस् , फिलिप्पीन्स्, लात्विया देशीयाः इति सूच्यते। भारतीयान् मोचयितुं अन्ताराष्ट्रतले उद्यमः आरब्धः इति भारतस्य विदेशकार्यमन्त्रालयेन उक्तम्। 
 ब्रिट्टनस्य 'स्टेना इम्पेरा' नामिका तैलेन्धनपूर्णा महानौका इरानस्य 'इस्लामिक् रवलूषणरि गार्ड्' इत्यनेन निगृहीता। अनया घटनया पश्चिमेष्यन् मण्डले संघर्षावस्था शक्ता जाता।
केरले वर्षा शक्ता; चत्वारः मृताः। 
कोच्ची > दिनद्वयेन केरले वर्षाकालः शक्तः अभवत्। अतिवृष्ट्याः दुष्प्रभावात् चत्वारः जनाः मृताः। कतिपयेषु जनपदेषु दुरिताश्वासशिबिराणि आरब्धानि। 
  आगामिदिनेषु वृष्टिः शक्ता भविष्यतीति पूर्वसूचना अस्ति। केषुचित् जनपदेषु अतितीव्रवर्षस्य प्रवचनेन अतितीव्रजाग्रता प्रख्यापिता।
षीला दीक्षितः दिवंगता। 

नवदिल्ली > वरिष्ठा कोण्ग्रस् नेत्री तथा दिल्लीप्रदेशस्य भूतपूर्वमुख्यमन्त्रिणी षीलादीक्षितः [८१] दिवंगता। पञ्चमासानि यावत् केरलस्य राज्यपालपदं च अलंकृतवती आसीत्। शनिवासरे सायं ३.५५वादने दिल्ल्याम् आतुरालये हृदयाघातेन मरणमभवत्। 
  अद्य मध्याह्ने ए ऐ सि सि आस्थाने सामान्यजनानां कृते दर्शनाय सन्दर्भः लभ्यते। ततः यमुनातीरस्थे निगम बोध घट्टश्मशाने अन्त्यक्रियाः सम्पत्स्यन्ते। प्रधानमन्त्री नरेन्द्रमोदी, राष्ट्रपतिः रामनाथकोविन्दः, राहुल् गान्धी, सोणियागान्धी , ए के आन्टणी इत्येते  वरिष्ठाः कोण्ग्रस् दलनेतारः इत्यादयः षीलादीक्षितस्य वियोगे अनुशोचितवन्तः।

Saturday, July 20, 2019

प्रलयः - असं बीहारादिराज्येषु मरणानि १५० अतीतानि।
नवदिल्ली >  भारतस्य उत्तरपूर्वीयराज्येषु प्रलयदुष्प्रभावे मृतानां संख्या १५० अतीता। १.१५ कोटिजनाः दुष्प्रभावम् अनुभवन्तः सन्तीति अधिकारिभिः निगदितम्। पुनरधिवासप्रवर्तनानि ऊर्जितेनानुवर्तन्ते। 
  बीहारे अद्यावधि ९२ जनाः मृत्युवशं प्राप्ताः। मृतानां परिवारेभ्यः क्रमशः चतुर्लक्षं रूप्यकाणि देयानीति मुख्यमन्त्रिणा नितीष्कुमारेण उक्तम्। असमराज्ये तु एषा संख्या ४७ अभवत्।
मनुष्यं चन्दोपरितले अवतारणं कृत्वा ५० संवत्सराः अतीताः- चलनघण्टेन सह गूगिल् डूडिल्।

   मनुष्यस्य चन्द्रोपरितलावतरणस्य ५० वर्षाः समुपन्नाः।  अयं तोषः डूडिल् प्रस्तूय उत्सवाचरणं करोति गूगिल् संस्थया। विजयीभूतस्य प्रथमचन्द्रगमनस्य ५० संवत्सरसम्पूर्णता जूलाय् २१ दिनाङ्के भविष्यति। अस्य विजयस्य स्मृतिरिव भवति 'डूडिल्' रूपेण अवतारितः इदं चलनचित्रखण्डम्। १९६९ तमे जूलाय् २० दिनाङ्के अमेरिकः नील् आम्स्ट्रोङ्, एड्विन् आल्ड्रिन् च चन्द्रोपरितले अवतारितवन्तौ।

Friday, July 19, 2019

पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री षाहिद् खान् अब्बासि उद्‌कोचव्यवहारे ग्रहीतः।
   इस्लामाबाद्> पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री षाहिद् खान् अब्बासि उद्‌कोचव्यवहारे नाषणल् अकौण्डबिलिट्टि ब्यूरो  (NAB) द्वारा ग्रहीतः। पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री  नवास् षेरीफ् भूतपूर्व राष्ट्रपतिः आसिफ् अलि सर्दारि इत्याख्यानन्तरं ग्रहीतः प्रमुखः राष्ट्रियनेता भवति एषः अब्बासि। लाहोरस्थ पत्रकारसमाजं प्रति गमनसमये आसीत् तस्य ग्रहणम् इति पि टि ऐ वार्ताहर संस्थया आवेदितम्।
द्रवीकृत-प्रकृतिवातक संबन्धतया कृते लकुचप्रवर्तने भवति ग्रहणम्।
भारतस्य रक्षामन्त्रालयेन निगदितं यत् - राफेलागमनेन वायुसेनायाः युद्धनीतिः इतोऽपि दृढतरा भविष्यतीति।
-सन्दीपकोठारि
   नवदेहली> रक्षामंत्रालयस्य वार्षिकप्रतिवेदनं गुरुवासरे समुपन्यस्तम्। प्रत्यावेदनानुसारं राफेल् एयरक्राफ्ट् इत्यस्यागमनेन भारतीयवायुसेनायाः युद्धक्षमता वर्धिष्यते सहैव युद्धनीतिस्तरेऽपि नैकतत्त्वानि इतोऽप्यधिकतया दृढतराणि भविष्यन्ति।
फ्रान्स् (एयरफोर्स) वायुसेनामार्गदर्शने अधिकारीणां टेक् निक् जनानां च प्रथमोत्पत्तिचक्रस्य प्रशिक्षणं समारब्धम्। प्रतिवे‌दने प्रोक्तं यत् राफेल् इत्यस्य वायुसेनायाम् आगमनेन शस्त्रपक्षः अधिको  भविष्यति। मिसाइल् यानं च  सुदीर्घकार्यकुशलं लक्ष्यानुगुणं सक्षमं च भविष्यति। भारतम् आत्मविरोधिभिस्समं  इतोऽपि अधिकं बलवत् भवितुं शक्ष्यति।
मुम्बई भीकराक्रमणस्य सूत्रधारः हाफिस् सयीदः पाकिस्थाने गृहीतः। 
लाहोर् >  २००८ तमे संवत्सरे मुम्बय्यां संवृत्तस्य भीकराक्रमणस्य सूत्रधारः , 'जमाअत्तुद्दव' नामकसंघटनस्य नायकश्च हाफिस् मुहम्मद् सयीद् नामकः पाकिस्थाने निगृहीतः।लाहोरतः गुज्रन्वालांप्रति गच्छति सति पाकिस्थानीयस्य पञ्चाब् आरक्षकैः एषः गृहीतः।
मस्तिष्के निवेष्टुं नाडीबन्धिधित-सङ्गणकशलाका निर्मिता।
    मस्तिष्कं यन्त्रान् च मिथः बन्धनीयः इति लक्ष्यीकृत्य इलोण् मस्कस्य  नेतृत्वे आरब्धः अनुसन्धानयोजनाः सफलतां प्राप्‌स्यन्ते। केशादपि लघुतमा 'इलक्ट्रोड्' सूत्राणि उपयुज्य मनुष्यस्य मस्तिष्के सङ्गणक-शालाकायाः बन्धनं कुर्वन्ति। काल-कालान्तरं यावत् विना साहायं प्रवर्तते इयम्।  अन्येषां साहाय्येन  जीवनं यापयतां शारीरिकक्लेशेन पीडितानां कृते स्वस्य उपकरणानि यथेच्छं प्रवर्तयितुं शक्यते अनया योजनया।
   'न्यूरा लिङ्क्' इति संस्थया निर्मितानि एतानि विशेषसूत्राणि विवरण-वितरणे अतिक्षमतायुक्तानि भवन्ति। एतस्य प्रथमाग्राणि 'एन् वण्‌' इति सङ्गणकशलाकायां ( chip) सुबद्धानि भविष्यन्ति। द्वितीयाग्राणि मस्तिष्कस्य विशेषभागेषु च संबद्धानि भविष्यन्ति। अनन्तरं मस्तिष्कस्य बहिः लघु उपकरणमपि संबन्ध्य विवरणानि वितरिष्यन्ति। विद्युत्-तरङ्गानुपयुज्य भवति अस्य उपकरणस्य  टङ्कितांश-वितरणम्। 

Thursday, July 18, 2019

कुलभूषणजाधवस्य मृत्युदण्डे अन्ताराष्ट्रनीतिपीठस्य आश्वासविधिः। 

हेग् >  मृत्युदण्डं धृत्वा पाकिस्थानस्य कारागृहे वसतः भूतपूर्वनाविकस्य कुलभूषणजाधव् नामकस्य मृत्युदण्डः अन्ताराष्ट्रीयनीतिपीठेन निरस्तः। १६ अङ्गयुक्तनीतिपीठस्य १५ अङ्गास्तु कुलभूषणाय ऐकमत्यं प्राकटयन्। मृत्युदण्डः पुनर्विचारणीयः इति तैरुक्तम्। किन्तु मृत्युदण्डं निरोद्धुं कुलभूषणं मोचयितुं वा नीतिपीठेन नोद्युक्तः।
  कुलभूषणस्य प्रकरणे भारतस्य अधिकारः पाकिस्थानेन निषिद्ध इति अन्ताराष्ट्रनीतिपीठेन पर्यवेक्षितम्। किञ्च कुलभूषणाय अवश्यं नैतिकसाहाय्यमपि  न लब्धमिति निरीक्षितम्।

Wednesday, July 17, 2019

विश्वे बुभुक्षया पीडिताः ८२ कोटि जनाः - यु. एन्  
    U.N > गतसंवत्सरे विश्वे खाद्यविभवाय क्लेशितानां  जनानां सङ्ख्या ८२.१ कोटि इति अन्ताराष्ट्र-संयुक्त-समित्याः आवेदनम्। पोषकयुक्त भक्ष्योत्पन्नानाम्  अभावेन २०१५ तमसंवत्सरादारभ्य इयं दुर्दशा वर्धितक्रमेण वृद्धिं याति इति आवेदने सूच्यते। दश संवत्सरेभ्यः पूर्वम् ईदृश्याम् अवस्थायाम् आश्वासप्रदः पुरोगतिः आसीत्। अभ्यन्तर-युद्धानि, पर्यावरणव्यत्ययानि च भक्ष्य दौर्लभ्यस्य प्रधान-कारणत्वेन उच्यते।
२०१७-तमे ८१ कोटि जनाः दिने एकवारस्य अन्नमपि विहाय उषिताः आसन्। २०३० तमे - बुभुक्षारहितो विश्वः इति लक्ष्यं साक्षात्कर्तुं बहुक्लेशः भविष्यति इति यू एन् समित्याः भक्ष्य-विभागाध्यक्षः डेविड् ब्लीसि अवदत्‌। भक्ष्यसुरक्षां विना शान्तिः सुस्थितिः च न भविष्यतः। दुर्भिक्षया विश्वे शिशवः अपि मृताः सन्ति। तथापि वार्तामाध्यमानि सदा डोणाल्ड् ट्रम्पं  ब्रेक्सिट्टिनं च परितः भ्रमणं कृतवन्तः सन्ति इति डेविड् ब्लीसिना तस्य विप्रतिपत्तिः प्रकाशिता।
पाकिस्थानीयः व्योममार्गः उद्घाटितः। 
भारतविमानानाम् डयनं सुकरं भविष्यति। 
नवदिल्ली >  पूर्वं बालाक्कोट् प्रदेशे भारतेन कृतेन आक्रमणेन पिहितः व्योममार्गः पाकिस्थानेन उद्घाटितः। गतदिने मध्याह्ने स्वकीयव्योममार्गेण डयितुं सर्वासां विमानसंस्थानां कृते डयनानुमति प्रदत्ता। पाकिस्थानस्य अयं निर्णयः भारतेन स्वागतीकृतः।
मुम्बैनारे अट्टः भग्नः,  ७-जनाः मारिताः २० जनानाम् अवस्था गुरुतरा।
    मुम्बै> दक्षिणमुम्बै नगरे अट्टः पतित्वा सप्तजनाः मृताः। अट्टस्य अन्तर्भागे उपचत्वारिंशत् जनाः स्तगिताः। व्रणिताः विंशति जनाः आतुरालयं प्रविष्ठाः। मृतेषु  पञ्चजनाः प्रत्यभिज्ञाताः। डोङ्ग्रिस्थ तण्डल् वीथ्याम् आसीत् अट्टः। शतं संवत्सराणां पुरातनत्वमासीत् अस्य चतुरट्टगृहस्य। मङ्‌गलवासरे प्रभाते ११ वादने आसीत् इयं दुर्घटना। अष्टकुटुम्बाः अत्र निवसन्तः आसन्। राष्ट्रिय दुरन्तनिवारण सेनायाः त्रयः सङ्घाः अत्र रक्षा प्रवर्तनेषु व्यापृताः सन्ति।

Monday, July 15, 2019

चन्द्रयानविक्षेपः व्याक्षिप्तः , साङ्केतिकदोष इति सूचना। 
श्रीहरिक्कोट्टा >  भारतस्य द्वितीयस्य चान्द्रदौत्यस्य प्रारम्भविघ्नः। विक्षेपमुहूर्तात्  एकखण्डायाः पूर्वं विक्षेपः परिवर्तितः। इन्धनकासारे अनुभूतः दोष एव कारणमिति सूच्यते। अद्य उषसि २.५१ वादने आसीत् चन्द्रयानं - २ इत्यस्य विक्षेपः निश्चितः।
सोलनस्थले त्रितलात्मक-अतिथ्यागारः भूमौ पपात, पञ्चविंशतिजनाः त्रापिताः,त्रयो मृताः चतुर्दशजनाश्च भूमौ विलीनाः।
-सन्दीपकोठारिः

   सोलनम् ,जे एन् एन् > हिमाचलप्रान्त-सोलनस्थलस्य कुमारहट्टी इत्यस्मिन् स्थाने गतरविवासरे मध्याह्ने त्रितलात्मकः अतिथ्यागारः भग्नीभूय भूमौ पपात। भवनेऽस्मिन् द्विचत्वारिंशज्जनाः आसन् अथ च भोजनार्थमागताः त्रिंशत्सैन्यजनाः अपि भूमौ आपतितवन्तः। अनुमीयते यत् अस्मिन्नतिथिगारे सैनिकसहिताः पञ्चदश जनाः कालेन कबलीकृताः इति। त्रयः मृताश्च निर्गमिताः। मृतशरीरेषु च एकः राजकिशोरः अपि आसीत्। अवधेयास्पदं यत् सेनायाः त्रिंशज्जनेषु सप्तदशजनाः पुञ्जीभूतात् मृदवशिष्टात् अन्यैरुद्धृताः। येषु द्वौ  च व्याघातेन अतीव ग्रस्तौ।
      भूमौ विलीनाः द्वाद्वशजनाः इदानीमपि अनवगताः। अष्टजनानां च रक्षाकार्यमपि निरवहत्। अतिथ्यागाराधिपतेः साहिलकुमारस्य समग्रपरिवारजनाः अत्रैव निवसन्तः आसन्। दैवानुकूलतया इदमभवत् यत् तदीयात्मजाः तस्मिन्नापत्काले बहिर्गताः परं साहिलस्य धर्मांगिनी अपि भूमिक्षतिग्रस्ते निपतिता सा च अत्यपायस्थितौ प्रत्युद्धृता च। घटनाक्रमेऽस्मिन् पञ्चकूलातः एन् डी आर् एफ् इत्यस्य सुरक्षाकर्तारः समुपस्थिताः  च। दुर्घटनानिवारणप्रयत्नः अचिरात् समारब्धम्।।

Sunday, July 14, 2019

केरलराज्यस्तरीय वनिताशिक्षिकासङ्गगमः सम्पन्नः।
  पालक्काट् > केरल-संस्कृताध्यापक फेडरेषन् संस्थायाः 'मातृकं-2019' इति राज्यस्तरीय 'वनितासङ्गम'-कार्यक्रमः पालक्काट् कर्णकियम्मन् हयर्सैक्कण्डरि  विद्यालये 2019 जूलै 13 दिनाङ्के प्राचलत्। पालक्काट् जिल्लापञ्चायत्त् सदस्या संस्कृतशिक्षिका श्रीमती श्रीजा महाभागा अध्यक्षपदम् अलञ्चकार। पालक्काट् जिल्लापञ्चायत्त् अध्यक्षा  न्यायवदी (Adv) के शान्तकुमारि  उद्घाटनमकरोत्। विद्याभारत्याः भूतपूर्व-राष्ट्रियाद्ध्यक्षः पण्डितरत्नं डो पि के माधवन् महोदयः अनुग्रह-भाषणमकरोत्। 'यूत्ओलिंपिक्स्' प्रतिभां कुमारि जे  विष्णुप्रियां कार्यक्रमे अनुमोदितवन्तः। "स्त्रीशक्तीकरणं संस्कृतं च" इति विषये पालक्काट् भारतीय-विद्यानिकेतन् शिक्षाशास्त्री कलालयस्य  प्राचार्या डो. पि सि वि रेणुका महाभागा प्रबन्धं अवतारितवती। मध्याह्ने सांस्कृतिक-सदसि संस्कृतशिक्षिका श्रीमती नीना वारियर् अष्टपदिं (सोपानसङ्गीतम्) प्रस्तुतीकृता।
    समापनसत्रे सि पि सनल् चन्द्रस्य अध्यक्षतायां  श्री रमेश् नम्पीशन् महोदयः संघटनासन्देशं दत्तवान्। पि. जि अजित् प्रसाद् , डो सिपि षैलजा, यु कैलास् मणि, विके राजेष्, के के राजेष्, सुजाता, राधामणि, प्रसन्ना, प्रभृतयः स्वीयाभिमतान् प्रकटितवन्तः। प्राथमिकस्तरे संस्कृतशिक्षण-कार्यक्षमं कर्तुं , छात्राणां गणनानुसारं शिक्षकनियुक्तिं प्रस्तुतीकृत्य "पठेत् संस्कृतं शिक्षकं दद्यात्" इति मुद्रागीतम् उन्नीय्य प्रवृत्ते मेलने 300  अधिकाः संस्कृत-शिक्षिका-शिक्षकाः  भागभाजः अभवन् ।