OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 20, 2019

प्रलयः - असं बीहारादिराज्येषु मरणानि १५० अतीतानि।
नवदिल्ली >  भारतस्य उत्तरपूर्वीयराज्येषु प्रलयदुष्प्रभावे मृतानां संख्या १५० अतीता। १.१५ कोटिजनाः दुष्प्रभावम् अनुभवन्तः सन्तीति अधिकारिभिः निगदितम्। पुनरधिवासप्रवर्तनानि ऊर्जितेनानुवर्तन्ते। 
  बीहारे अद्यावधि ९२ जनाः मृत्युवशं प्राप्ताः। मृतानां परिवारेभ्यः क्रमशः चतुर्लक्षं रूप्यकाणि देयानीति मुख्यमन्त्रिणा नितीष्कुमारेण उक्तम्। असमराज्ये तु एषा संख्या ४७ अभवत्।
मनुष्यं चन्दोपरितले अवतारणं कृत्वा ५० संवत्सराः अतीताः- चलनघण्टेन सह गूगिल् डूडिल्।

   मनुष्यस्य चन्द्रोपरितलावतरणस्य ५० वर्षाः समुपन्नाः।  अयं तोषः डूडिल् प्रस्तूय उत्सवाचरणं करोति गूगिल् संस्थया। विजयीभूतस्य प्रथमचन्द्रगमनस्य ५० संवत्सरसम्पूर्णता जूलाय् २१ दिनाङ्के भविष्यति। अस्य विजयस्य स्मृतिरिव भवति 'डूडिल्' रूपेण अवतारितः इदं चलनचित्रखण्डम्। १९६९ तमे जूलाय् २० दिनाङ्के अमेरिकः नील् आम्स्ट्रोङ्, एड्विन् आल्ड्रिन् च चन्द्रोपरितले अवतारितवन्तौ।

Friday, July 19, 2019

पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री षाहिद् खान् अब्बासि उद्‌कोचव्यवहारे ग्रहीतः।
   इस्लामाबाद्> पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री षाहिद् खान् अब्बासि उद्‌कोचव्यवहारे नाषणल् अकौण्डबिलिट्टि ब्यूरो  (NAB) द्वारा ग्रहीतः। पाकिस्थानस्य भूतपूर्वप्रधानमन्त्री  नवास् षेरीफ् भूतपूर्व राष्ट्रपतिः आसिफ् अलि सर्दारि इत्याख्यानन्तरं ग्रहीतः प्रमुखः राष्ट्रियनेता भवति एषः अब्बासि। लाहोरस्थ पत्रकारसमाजं प्रति गमनसमये आसीत् तस्य ग्रहणम् इति पि टि ऐ वार्ताहर संस्थया आवेदितम्।
द्रवीकृत-प्रकृतिवातक संबन्धतया कृते लकुचप्रवर्तने भवति ग्रहणम्।
भारतस्य रक्षामन्त्रालयेन निगदितं यत् - राफेलागमनेन वायुसेनायाः युद्धनीतिः इतोऽपि दृढतरा भविष्यतीति।
-सन्दीपकोठारि
   नवदेहली> रक्षामंत्रालयस्य वार्षिकप्रतिवेदनं गुरुवासरे समुपन्यस्तम्। प्रत्यावेदनानुसारं राफेल् एयरक्राफ्ट् इत्यस्यागमनेन भारतीयवायुसेनायाः युद्धक्षमता वर्धिष्यते सहैव युद्धनीतिस्तरेऽपि नैकतत्त्वानि इतोऽप्यधिकतया दृढतराणि भविष्यन्ति।
फ्रान्स् (एयरफोर्स) वायुसेनामार्गदर्शने अधिकारीणां टेक् निक् जनानां च प्रथमोत्पत्तिचक्रस्य प्रशिक्षणं समारब्धम्। प्रतिवे‌दने प्रोक्तं यत् राफेल् इत्यस्य वायुसेनायाम् आगमनेन शस्त्रपक्षः अधिको  भविष्यति। मिसाइल् यानं च  सुदीर्घकार्यकुशलं लक्ष्यानुगुणं सक्षमं च भविष्यति। भारतम् आत्मविरोधिभिस्समं  इतोऽपि अधिकं बलवत् भवितुं शक्ष्यति।
मुम्बई भीकराक्रमणस्य सूत्रधारः हाफिस् सयीदः पाकिस्थाने गृहीतः। 
लाहोर् >  २००८ तमे संवत्सरे मुम्बय्यां संवृत्तस्य भीकराक्रमणस्य सूत्रधारः , 'जमाअत्तुद्दव' नामकसंघटनस्य नायकश्च हाफिस् मुहम्मद् सयीद् नामकः पाकिस्थाने निगृहीतः।लाहोरतः गुज्रन्वालांप्रति गच्छति सति पाकिस्थानीयस्य पञ्चाब् आरक्षकैः एषः गृहीतः।
मस्तिष्के निवेष्टुं नाडीबन्धिधित-सङ्गणकशलाका निर्मिता।
    मस्तिष्कं यन्त्रान् च मिथः बन्धनीयः इति लक्ष्यीकृत्य इलोण् मस्कस्य  नेतृत्वे आरब्धः अनुसन्धानयोजनाः सफलतां प्राप्‌स्यन्ते। केशादपि लघुतमा 'इलक्ट्रोड्' सूत्राणि उपयुज्य मनुष्यस्य मस्तिष्के सङ्गणक-शालाकायाः बन्धनं कुर्वन्ति। काल-कालान्तरं यावत् विना साहायं प्रवर्तते इयम्।  अन्येषां साहाय्येन  जीवनं यापयतां शारीरिकक्लेशेन पीडितानां कृते स्वस्य उपकरणानि यथेच्छं प्रवर्तयितुं शक्यते अनया योजनया।
   'न्यूरा लिङ्क्' इति संस्थया निर्मितानि एतानि विशेषसूत्राणि विवरण-वितरणे अतिक्षमतायुक्तानि भवन्ति। एतस्य प्रथमाग्राणि 'एन् वण्‌' इति सङ्गणकशलाकायां ( chip) सुबद्धानि भविष्यन्ति। द्वितीयाग्राणि मस्तिष्कस्य विशेषभागेषु च संबद्धानि भविष्यन्ति। अनन्तरं मस्तिष्कस्य बहिः लघु उपकरणमपि संबन्ध्य विवरणानि वितरिष्यन्ति। विद्युत्-तरङ्गानुपयुज्य भवति अस्य उपकरणस्य  टङ्कितांश-वितरणम्। 

Thursday, July 18, 2019

कुलभूषणजाधवस्य मृत्युदण्डे अन्ताराष्ट्रनीतिपीठस्य आश्वासविधिः। 

हेग् >  मृत्युदण्डं धृत्वा पाकिस्थानस्य कारागृहे वसतः भूतपूर्वनाविकस्य कुलभूषणजाधव् नामकस्य मृत्युदण्डः अन्ताराष्ट्रीयनीतिपीठेन निरस्तः। १६ अङ्गयुक्तनीतिपीठस्य १५ अङ्गास्तु कुलभूषणाय ऐकमत्यं प्राकटयन्। मृत्युदण्डः पुनर्विचारणीयः इति तैरुक्तम्। किन्तु मृत्युदण्डं निरोद्धुं कुलभूषणं मोचयितुं वा नीतिपीठेन नोद्युक्तः।
  कुलभूषणस्य प्रकरणे भारतस्य अधिकारः पाकिस्थानेन निषिद्ध इति अन्ताराष्ट्रनीतिपीठेन पर्यवेक्षितम्। किञ्च कुलभूषणाय अवश्यं नैतिकसाहाय्यमपि  न लब्धमिति निरीक्षितम्।

Wednesday, July 17, 2019

विश्वे बुभुक्षया पीडिताः ८२ कोटि जनाः - यु. एन्  
    U.N > गतसंवत्सरे विश्वे खाद्यविभवाय क्लेशितानां  जनानां सङ्ख्या ८२.१ कोटि इति अन्ताराष्ट्र-संयुक्त-समित्याः आवेदनम्। पोषकयुक्त भक्ष्योत्पन्नानाम्  अभावेन २०१५ तमसंवत्सरादारभ्य इयं दुर्दशा वर्धितक्रमेण वृद्धिं याति इति आवेदने सूच्यते। दश संवत्सरेभ्यः पूर्वम् ईदृश्याम् अवस्थायाम् आश्वासप्रदः पुरोगतिः आसीत्। अभ्यन्तर-युद्धानि, पर्यावरणव्यत्ययानि च भक्ष्य दौर्लभ्यस्य प्रधान-कारणत्वेन उच्यते।
२०१७-तमे ८१ कोटि जनाः दिने एकवारस्य अन्नमपि विहाय उषिताः आसन्। २०३० तमे - बुभुक्षारहितो विश्वः इति लक्ष्यं साक्षात्कर्तुं बहुक्लेशः भविष्यति इति यू एन् समित्याः भक्ष्य-विभागाध्यक्षः डेविड् ब्लीसि अवदत्‌। भक्ष्यसुरक्षां विना शान्तिः सुस्थितिः च न भविष्यतः। दुर्भिक्षया विश्वे शिशवः अपि मृताः सन्ति। तथापि वार्तामाध्यमानि सदा डोणाल्ड् ट्रम्पं  ब्रेक्सिट्टिनं च परितः भ्रमणं कृतवन्तः सन्ति इति डेविड् ब्लीसिना तस्य विप्रतिपत्तिः प्रकाशिता।
पाकिस्थानीयः व्योममार्गः उद्घाटितः। 
भारतविमानानाम् डयनं सुकरं भविष्यति। 
नवदिल्ली >  पूर्वं बालाक्कोट् प्रदेशे भारतेन कृतेन आक्रमणेन पिहितः व्योममार्गः पाकिस्थानेन उद्घाटितः। गतदिने मध्याह्ने स्वकीयव्योममार्गेण डयितुं सर्वासां विमानसंस्थानां कृते डयनानुमति प्रदत्ता। पाकिस्थानस्य अयं निर्णयः भारतेन स्वागतीकृतः।
मुम्बैनारे अट्टः भग्नः,  ७-जनाः मारिताः २० जनानाम् अवस्था गुरुतरा।
    मुम्बै> दक्षिणमुम्बै नगरे अट्टः पतित्वा सप्तजनाः मृताः। अट्टस्य अन्तर्भागे उपचत्वारिंशत् जनाः स्तगिताः। व्रणिताः विंशति जनाः आतुरालयं प्रविष्ठाः। मृतेषु  पञ्चजनाः प्रत्यभिज्ञाताः। डोङ्ग्रिस्थ तण्डल् वीथ्याम् आसीत् अट्टः। शतं संवत्सराणां पुरातनत्वमासीत् अस्य चतुरट्टगृहस्य। मङ्‌गलवासरे प्रभाते ११ वादने आसीत् इयं दुर्घटना। अष्टकुटुम्बाः अत्र निवसन्तः आसन्। राष्ट्रिय दुरन्तनिवारण सेनायाः त्रयः सङ्घाः अत्र रक्षा प्रवर्तनेषु व्यापृताः सन्ति।

Monday, July 15, 2019

चन्द्रयानविक्षेपः व्याक्षिप्तः , साङ्केतिकदोष इति सूचना। 
श्रीहरिक्कोट्टा >  भारतस्य द्वितीयस्य चान्द्रदौत्यस्य प्रारम्भविघ्नः। विक्षेपमुहूर्तात्  एकखण्डायाः पूर्वं विक्षेपः परिवर्तितः। इन्धनकासारे अनुभूतः दोष एव कारणमिति सूच्यते। अद्य उषसि २.५१ वादने आसीत् चन्द्रयानं - २ इत्यस्य विक्षेपः निश्चितः।
सोलनस्थले त्रितलात्मक-अतिथ्यागारः भूमौ पपात, पञ्चविंशतिजनाः त्रापिताः,त्रयो मृताः चतुर्दशजनाश्च भूमौ विलीनाः।
-सन्दीपकोठारिः

   सोलनम् ,जे एन् एन् > हिमाचलप्रान्त-सोलनस्थलस्य कुमारहट्टी इत्यस्मिन् स्थाने गतरविवासरे मध्याह्ने त्रितलात्मकः अतिथ्यागारः भग्नीभूय भूमौ पपात। भवनेऽस्मिन् द्विचत्वारिंशज्जनाः आसन् अथ च भोजनार्थमागताः त्रिंशत्सैन्यजनाः अपि भूमौ आपतितवन्तः। अनुमीयते यत् अस्मिन्नतिथिगारे सैनिकसहिताः पञ्चदश जनाः कालेन कबलीकृताः इति। त्रयः मृताश्च निर्गमिताः। मृतशरीरेषु च एकः राजकिशोरः अपि आसीत्। अवधेयास्पदं यत् सेनायाः त्रिंशज्जनेषु सप्तदशजनाः पुञ्जीभूतात् मृदवशिष्टात् अन्यैरुद्धृताः। येषु द्वौ  च व्याघातेन अतीव ग्रस्तौ।
      भूमौ विलीनाः द्वाद्वशजनाः इदानीमपि अनवगताः। अष्टजनानां च रक्षाकार्यमपि निरवहत्। अतिथ्यागाराधिपतेः साहिलकुमारस्य समग्रपरिवारजनाः अत्रैव निवसन्तः आसन्। दैवानुकूलतया इदमभवत् यत् तदीयात्मजाः तस्मिन्नापत्काले बहिर्गताः परं साहिलस्य धर्मांगिनी अपि भूमिक्षतिग्रस्ते निपतिता सा च अत्यपायस्थितौ प्रत्युद्धृता च। घटनाक्रमेऽस्मिन् पञ्चकूलातः एन् डी आर् एफ् इत्यस्य सुरक्षाकर्तारः समुपस्थिताः  च। दुर्घटनानिवारणप्रयत्नः अचिरात् समारब्धम्।।

Sunday, July 14, 2019

केरलराज्यस्तरीय वनिताशिक्षिकासङ्गगमः सम्पन्नः।
  पालक्काट् > केरल-संस्कृताध्यापक फेडरेषन् संस्थायाः 'मातृकं-2019' इति राज्यस्तरीय 'वनितासङ्गम'-कार्यक्रमः पालक्काट् कर्णकियम्मन् हयर्सैक्कण्डरि  विद्यालये 2019 जूलै 13 दिनाङ्के प्राचलत्। पालक्काट् जिल्लापञ्चायत्त् सदस्या संस्कृतशिक्षिका श्रीमती श्रीजा महाभागा अध्यक्षपदम् अलञ्चकार। पालक्काट् जिल्लापञ्चायत्त् अध्यक्षा  न्यायवदी (Adv) के शान्तकुमारि  उद्घाटनमकरोत्। विद्याभारत्याः भूतपूर्व-राष्ट्रियाद्ध्यक्षः पण्डितरत्नं डो पि के माधवन् महोदयः अनुग्रह-भाषणमकरोत्। 'यूत्ओलिंपिक्स्' प्रतिभां कुमारि जे  विष्णुप्रियां कार्यक्रमे अनुमोदितवन्तः। "स्त्रीशक्तीकरणं संस्कृतं च" इति विषये पालक्काट् भारतीय-विद्यानिकेतन् शिक्षाशास्त्री कलालयस्य  प्राचार्या डो. पि सि वि रेणुका महाभागा प्रबन्धं अवतारितवती। मध्याह्ने सांस्कृतिक-सदसि संस्कृतशिक्षिका श्रीमती नीना वारियर् अष्टपदिं (सोपानसङ्गीतम्) प्रस्तुतीकृता।
    समापनसत्रे सि पि सनल् चन्द्रस्य अध्यक्षतायां  श्री रमेश् नम्पीशन् महोदयः संघटनासन्देशं दत्तवान्। पि. जि अजित् प्रसाद् , डो सिपि षैलजा, यु कैलास् मणि, विके राजेष्, के के राजेष्, सुजाता, राधामणि, प्रसन्ना, प्रभृतयः स्वीयाभिमतान् प्रकटितवन्तः। प्राथमिकस्तरे संस्कृतशिक्षण-कार्यक्षमं कर्तुं , छात्राणां गणनानुसारं शिक्षकनियुक्तिं प्रस्तुतीकृत्य "पठेत् संस्कृतं शिक्षकं दद्यात्" इति मुद्रागीतम् उन्नीय्य प्रवृत्ते मेलने 300  अधिकाः संस्कृत-शिक्षिका-शिक्षकाः  भागभाजः अभवन् ।
क्रिक्कट्क्रीडायाः विश्वकिरीटाय अन्तिमयुद्धः अद्य। 
विश्वचषकेन सह इङ्ग्लण्ट् - न्यूसिलान्टयोः नायकौ।
 न्यूसिलान्ट् - इङ्ग्लण्ट् प्रतियोगिता त्रिवादने।
लण्टन् > क्रिक्कट्क्रीडायाः विश्ववीरः क इति अद्य ज्ञायते। लोर्ड्स् क्रीडाङ्कणे अद्य भारतीयसमये सायं त्रिवादने सम्पद्यमाने प्रतिद्वन्द्वे न्यूसिलान्ट्-इङ्ग्लण्ड् दलौ स्पर्धिष्येते। आतिथेयः इङ्ग्लण्ड्दलः चतुर्थवारमेव अन्तिस्तरं प्रविशति। न्यूसिलान्ट्दलश्च द्वितीयवारम्। किन्तु द्वावपि प्रथमकिरीटाभिलाषिणौ।
   उपान्त्यस्पर्धायां न्यूसिलान्टः भारतं १८ धावनाङ्कैः पराजयत। इङ्ग्लण्डस्तु विद्यमानवीरं आस्ट्रेलियादलं ८ द्वारकैः अभिभूतवान्।

Saturday, July 13, 2019

सैन्यः सर्वसज्जः - अल् ख्वैद अध्यक्षस्य भीषा तृणवत् मन्यते- भारतम्।
     नवदिल्ली- अल् ख्वैद अध्यक्षस्य अय्मन् अल् सवाहिरि इत्यस्य भीषा सन्देशः गौरवेण न वीक्ष्यते  इति भारतम्। राष्ट्रस्य सीमानम् आधिपत्यं च परिपालयितुं मन्त्रालयस्य वक्तापरिपालयितुं भारतसेना  पर्याप्ता इति विदेशकार्य-मन्त्रालय वक्ता रविषकुमारः वार्ताहरान् प्रति अवदत्। ईदृशी भीषा मध्येमध्ये जाते। किन्तु प्रतिरोद्धुं  शैर्यं युद्धोपकरणानि च भारताय सिद्धम्  इत्यनेन तादृशी भीषा तृणवत्गण्यते साधारणतया इत्यपि तेनोक्तम्। ऐक्य राष्ट्रसभया निरोधितम् आतङ्कवादिदलं भवति इदम्। अस्य नेतारः बहुवारं UN प्रक्रमाः स्वीकृताः सन्ति इति वार्तामेलने तेनाेक्तम्। भारतसेनां सर्वकारं च विरुद्ध्य आक्रमणान् कर्तुं सवाहिरि इत्यस्य सन्देशः बहिरागतः आसीत् ।

Wednesday, July 10, 2019

लोकश्रद्धा 'श्रीहरिक्कोट्टां' प्रति।
श्रीहरिक्कोट्टा > चन्द्रस्य दक्षिणध्रुवं प्रति भारतस्य सञ्चाराय सिद्धतामनुवर्तमानं श्रीहरिक्कोट्टाभिधेयं विक्षेपणकेन्द्रं लोकश्रद्धामाकर्षति। 'चन्द्रयानं -२' पेटकस्य विक्षेपाय केवलं पञ्च दिनानि अवशिष्यन्ते। सतीष् धवान् बहिराकाशकेन्द्रे एे एस् आर् ओ शास्त्रज्ञाः साङ्केतिकविदग्धाश्च सिद्धताव्यवस्थायाः अन्तिमसोपाने व्यापरन्ति। 
   जि एस् एल् वि मार्क् ३ इत्यस्मात् शक्तादग्निबाणात् जूलाई १५तमे दिनाङ्के उषसि २.५१ वादने चन्द्रयानस्य अटनमारभते। ५३ दिनानां सञ्चारानन्तरं चान्द्रपथं प्राप्स्यति। ततः १४दिनानां निरीक्षणं परिकल्प्यते।

Monday, July 8, 2019

छात्रैः ३.५० डण् मितानि पलास्टिक मालिन्यानि सञ्चितानि।

छात्राः परिस्थिति-विभाग-निर्देशकः मह्‌दि अल् हाषेमिना सह
 दुबाय् > दुबायस्थ-विद्यालयीय छात्रैः विगते दिने ३.५० डण् (३५२४ किलो) मितानि पलास्टिक मालिन्यानि सम्भृतानिI उपयोगानन्तरं दूरं प्रेषिताः कूप्यः भ्राष्ट्राणि च भवन्ति सम्भृतेषु अधिकतया। विश्वभौमदिनानुबन्धतया दुबाय् नगरपालिकया छात्रेभ्यः स्पर्धा आयोजिता। पलास्तिक मालिन्यानां सञ्चयनमासीत् स्पर्धा। १८६४२ छात्राः स्पर्धायां भागं ग्रहीतवन्तः। ५७५ किलोमितं पलास्तिकमालिन्यानि सञ्चय्य अल् अह्-मदिय आदर्शविद्यालयेन प्रथम स्थानम् प्राप्तम्। ३१३ किलोमितं पलास्तिक मालिन्यानि सञ्चयित्वा जुमैरा विद्यालयः द्वितीय स्थानं २३३ किलो मितानि पलास्तिक मालिन्यानि सञ्चय्य अहम्मद् बिन् सुलीं प्राथमिकविद्यालयस्य तृतीयं स्थानं च प्राप्तम्।
      परिस्थितिप्रतिकूलावस्थां न्यूनीकर्तुं, तथा छात्रेषु  परिस्थिति संरक्षणभावनाम्  उद्पादयितुं च अनेन कार्यक्रमेण उद्दिश्यते इति दुबाय् शैक्षिकमण्डलस्य प्रतिनीधी परिस्थिति-विभाग-निर्देशकः मह्‌दि अल् हाषेमी अब्रवीत्।
[

Sunday, July 7, 2019

भारतस्य उज्वलविजयः ; उपान्त्यचक्रे न्यूसिलान्ट् प्रतियोगी। 
भारतदलम्।
 रोहित् शर्मणः चरित्रशतकम्।
आस्ट्रेलिया दक्षिणाफ्रिक्कया पराजिता।
लीड्स् > एकदिनक्रिक्कट्क्रीडायाः विश्वचषकस्पर्धायां श्रीलङ्कां विरुध्य भारतस्य उज्वलविजयः। प्रवेशकक्रीडकयोः रोहित् शर्मा - लोकेष् राहुलयोः शतकाभ्यां ताडकसप्तकस्य विजयः। प्राप्तधावनाङ्कसंख्या - निश्चिते ५० क्षेपणचक्रे श्रीलङ्का २६४, ७ ताडकैः ; भारतं - ४३.३ क्षेपणचक्रे २६५, ३ ताडकानां विनष्टेन ।
  पञ्चमं शतकं प्राप्य भारतस्य प्रवेशकताडकः रोहित् शर्मा [१०३] नूतनं चरितं व्यरचयत्। एकस्यां विश्वचषकक्रीडापरम्परायां प्रप्रथममेव कश्चन ताडकः पञ्च शतकानि अवाप्नोति। तथा च विश्वचषकचरिते रोहितस्य षष्ठं शतकं भवत्येतत्। अनेन रोहितः विश्वचषके अत्यधिकः शतकवानिति सच्चिन् टेन्टुल्कर् वर्यस्य विशिष्टपदेन सह प्राप्तवान् च। रोहितादृते इतरः प्रवेशताडकः लोकेष् राहुलः अपि शतकं [१११] प्राप्तवान्।
   उपान्त्यचक्रे भारतं न्यूसिलान्टेन सह स्पर्धिष्यते। अन्यस्यां प्रतियोगितायां आस्ट्रेलिया दक्षिणाफ्रिक्कया अभिभूता। अनेन फलेन आस्ट्रेलिया- इङ्गलण्ट् उपान्त्यस्पर्धा सम्पत्स्यते।