OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, June 14, 2019

सार्वजनिक विद्यालयेषु वर्षेऽस्मिन् १.६३ लक्षं शिशवः नूतनतया समागताः।

    तिरुवनन्तपुरम् > केरलराज्ये सार्वजनिक-विद्यालयेषु छात्राणां संख्या अधिकतया वर्धिता। वर्षेऽस्मिन् १.६३ लक्षं शिशवः नूतनतया समागताः इति गणनया प्रमाणीक्रियते। निजीय विद्यालयेषु ३८००० छात्राणां न्यूनता प्रथमस्तरे अभवत्‌ इत्यस्ति आवेदनम्। सार्वजनिक-शिक्षाक्षेत्रे अनुवर्त्यमानः अन्ताराष्ट्रगुणोत्कर्षः, आधारसुविधायाः सौलभ्यं च छात्राणं समाकर्षणस्य कारणम्। 
    सर्वकारीय विद्यालयेषु ११.६९ लक्षं सर्वकारसहकृत विद्यालयेषु २१.५८ लक्षं छात्राः च अध्ययनं कुर्वन्ति इति गणना सूचयति।
स्वकीय-बाह्याकाशनिलयस्थापनाय भारतस्य ऐ ए स् आर् ओ।
   नवदिल्ली> भारतीय बाह्याकाशानुसन्धान संस्थया (इस्रो)स्वकीय बाह्याकाशनिलयस्थापनाय योजना सज्जीक्रियते। मानवं बाह्याकाशं प्रेषयितुं निश्चितं गगनयान योजनायाः सफलतानन्तरं बाह्याकाश निलयस्य निर्माणसंबन्धी  नूतनी योजना सर्वकाराय समर्प्यते इति 'इस्रो' संस्थायाः निर्देशकः डा. के शिवः अवदत्‌। सूक्ष्मगुरुत्वबल (micro gravity) -परीक्षणाय लघूपकरणमपि विक्षिप्यते इति सः वार्तामाध्यमान् प्रति अवदत्।
    ऐ एस् आर् ओ संस्थया सङ्कल्पितस्य बाह्याकाशनिलयाय २० 'टण्' भारः भविष्यति। अस्य निलयस्य भ्रमणपथः भौमोपरितलात् ४०० किलोमीट्टर् दूरे निश्चितः अस्ति। १५ तः २० दिनपर्यन्तम् अनुसन्धातृभ्यः अस्मिन् वासं कर्तुं शक्यते।

Thursday, June 13, 2019

आर्थिक-क्लेशः, पुरजनाः जूण्‌ ३० तः पूर्वं धनस्थितिः प्रकाशनीया - इम्रान् खान्। 

  इस्लामाबाद्> आर्थिक-क्लेशेन पुरजनाः जूण्‌ ३० दिनाङ्कतः पूर्वं  धनस्थितिः प्रकाशनीया इति पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः अवदत्। आर्थिकस्थिति-विवरणयोजना स्थापिता अस्ति। योजनाद्वारा करः पूरणीयः, नो चेत् राष्ट्राय कालयापनं न शक्यते इति पौरजनान् प्रति सः अवदत्। आर्थिक-सङ्कल्पनमेलनस्य कालः समागतः इत्यनेन एतस्य वाचः श्रद्धेयः। *विनामीय (Benami) वित्तलेखानां स्थावर-जङ्‌गमवस्तूनां विदेश-वितलेखेषु निभृतानां धनानां विवरणानि च एवं प्रकाशनीयानि। 
   सर्वेषाम् आर्थिकव्यवहारान् अधिकृत्य विवरणानि गुप्तान्वेषण-विभागेन संग्रहीतानि सन्ति इति इम्रानः पूर्व सूचना प्रदत्ता।
*विनामी (Benami) = विशेष-नाम।

Wednesday, June 12, 2019

गिरीष् कर्णाटः निर्यातः। 

बेङ्गुलुरु > कन्नडसाहित्याय आधुनिकचैतन्यं दत्तवान् गिरीष् कर्णाट् [८१] दिवंगतः। नाटककर्ता, चलच्चित्रकारः, अभिनेता, इत्यादिभिः स्वप्रतिभां विलासयन् सः ज्ञानपीठपुरस्कारजेता च आसीत्। तस्य अभिलाषमनुसृत्य विलापयात्रा, सामाजिकदर्शनम्, औद्योगिकबहुमतयः , धार्मिकाचारः इत्यादीनि विहाय  अन्त्याञ्जलिः संवृत्ता।

Tuesday, June 11, 2019

षोपियान् प्रदेशे संघर्षः- द्वौ भीकरौ सेनया मारितौ। 

  श्रीनगरम्> जम्मुकाश्मीरस्थ षोपियाने भीकरदलसुरक्षासेनयोः मिथः सङ्घर्षः प्रवृत्तःI  द्वौ आतङ्किनौ सेनया निहतौ। अद्य मङ्गल वासरे उषसि अवनीरा मण्डले आसीत् सङ्घर्षः। प्रदेशस्मिन् आतङ्किनः छन्नः तिष्टन्तः इति गुप्तविवरणस्य आधारे सुरक्षासेनया अन्वेषणम् आरब्धम् । तदा निलीय स्थिताः आतङ्किनः सुरक्षासैनिकान् प्रति नालिकाशस्त्रं प्रयुक्तवन्तः।  सन्दर्भेऽस्मिन् प्रवृत्ते परस्पर गोलिकाप्रहरे एव द्वौ आतङ्किनाै निहतौ। शस्त्राणि, विस्फोटक वस्तूनि च सेनया ग्रहीतानिI भीकरौ केषु आतङ्किदलेषु विद्यमानौ इति  प्रत्यभिज्ञानं नाऽभवत्। 

Monday, June 10, 2019

शान्तिपूर्णवातावरणस्य सृष्टिः पाकिस्थानेन करणीया -अमेरिका
     वाषिङ्टण्> दक्षिणेष्याराष्ट्रेषु शान्तिपूर्ण-वातावरणस्य सृष्टेः उत्तरदायकः पाकिस्थानः इति अमेरिक्केन उक्तम्। पाकिस्थानं केन्द्रीकृत्य प्रववर्तमानान् आतङ्कवाददलान् निर्वीर्यं कर्तुं पाकिस्थानाय उत्तरदायित्वमस्ति इति अमेरिकेनोक्तम्। भारतेन सह शान्ति चर्चायै सज्जः इति पाकिस्थानस्य प्रधानमन्त्रिणः इम्रान् खानस्य सूचनानन्तरम् आसीत् अमेरिक्कस्य ईदृशोक्तिः।
   पाकिस्थाने प्रवर्तमानाः आतङ्किनः गृह्णीयाः। आतङ्क-प्रवर्तनेन सह शान्तिचर्चा न शक्यते। भीकरदलीयानां स्वतन्त्रविहाराय  पाकिस्थाने कृताः अवसराः  स्थगनीयाः इत्यपि अमेरिक्कस्य प्रतिनिधी पि टि ऐ वार्ता-संस्थां प्रति अब्रवीत्।

Sunday, June 9, 2019

वार्तामुक्तकानि। 
वर्षाकालः सम्प्राप्तः। 
अनन्तपुरी > केरले 'मण्सूण्' नामकः दक्षिणपश्चिमीयः वर्षाकालः समागतः। सप्ताहैकस्य विलम्बेन एव अस्मिन् वारे वर्षाकालस्य सम्प्राप्तिः। केरलस्य विविधजनपदेषु शक्ता वर्षा लभ्यमाना अस्ति। 
अद्य आरभ्य 'ट्रोलिंङ्' निरोधः। 
कोच्ची >  केरलस्य तीरसमुद्रेषु अद्य अर्धरात्रादारभ्य मण्सूण्कालीयः यन्त्रवत्कृतमत्स्यबन्धननिरोधः - ट्रोलिंङ् निरोधः - आरभ्यते। जूलाय् ३१ दिनाङ्कपर्यन्तं निरोधः सम्पत्स्यते। किन्तु परम्परागतमत्स्यबन्धनयानानां निरोधः न बाधते। 
विश्वचषकक्रिक्कट् - भारतम् अद्य आस्ट्रेलियां विरुध्यते। 
लण्टन् >  इङ्लण्टे सम्पद्यमानायां विश्वचषकक्रिक्कट् स्पर्धापरम्परायायां भारतस्य द्वितीया प्रतियोगिता अद्य आस्ट्रेलियां प्रति। इदानीं त्रयाणां कन्दुकताडकानां विनष्टेन ३०१ धावनाङ्काः समुपलब्धाः। शिखर् धवानेन शतकं सम्प्राप्तम्।
दुबाय् राष्ट्रे बस् यानदुर्घटना १२भारतीयाः अभिव्याप्य १७ मृताः। 

ओमानतः दुबाय् प्रति आगतं यानं दुर्घटितम्। ११ भारतीयानां मृतदेहाः स्वदेशं नीताः। 
दुबाय् > गते गुरुवासरे दुबाय् राष्ट्रम् असाधारणेन दुर्घटनेन प्रकम्पितम्। सायं पादोनषड्वादने दुबाय् मध्ये 'मुहम्मद् बिन् सायिद्' मार्गे राषिदिय नामके स्थाने मस्कटतः दुबाय् प्रति आगतं बस्यानं दुर्घटनाविधेयमभवत्। ३१ यात्रिकाः याने आसन्। रमदान् विरामकालाघोषाय मस्कट् गत्वा प्रतिनिवर्तमाना आसन् ते। चालकस्य अश्रद्धा तथा अतिशीघ्रता च दुर्घटनाकारणमिति मन्यते। 
   मृतेषु १२ भारतीयेषु ८ केरलीयाः, अन्ये महाराष्ट्रियाश्च। द्वौ पाकिस्थानीयौ, एकः ओमानीयः, एकः अयर्लान्ट् देशीयः, एकः फिलिप्पीन्स् देशीयश्च मृत्युमुपगताः अन्ये यात्रिकाः। 
  ११ भारतीयानां मृतशरीराणि स्वस्वदेशं नीतानि। मृतस्य कस्यचन मुम्बई स्वदेशीयस्य शरीरं दुबाय् मध्ये एव संस्क्रियते। तदर्थं बान्धवाः दुबाय् प्राप्ताः। भारतीयानां मृतशरीराणि निश्शुल्केनैव 'एयर् इन्डिया' विमाने भारतं नीतानि।

Friday, June 7, 2019

रष्याराष्ट्रे सेतुः अप्रत्यक्षः अभवत्, चोरैः चोरितः इति आशङ्क्यते|
   सेन्ट् पीटेर्स् बर्ग्> अपहरणे विविध प्रकाराः  दृष्टवन्तः वयम्।  किन्तु रष्य राष्ट्रे जातम्  विशेषापहरणवत् इतः पर्यन्तं विश्वे न जातम्। तत्र तस्करैः भीमाकारः उत्तरणसेतुः  एव अपहृता। लोहभगानां चोराः स्यात् अस्य पृष्टतः इत्यस्ति आवेदनम्।

Thursday, June 6, 2019

आर्थिकसङ्कटः प्रतिरोध-आर्थिक संकलपः न्यूनीक्रियते पाकिस्थानेनI
   इस्लामाबाद्> अतिकठिनात् आर्थिकक्लेशात् रक्षां प्राप्तुं सैन्यस्य प्रतिरोध-धन-सञ्चयमपि न्यूनीक्रियते पाकिस्थानेन। एकसंवत्सरात्मकस्य न्यूनीकरणाय सैन्यस्य अनुज्ञा अस्ति इति पाकिस्थानस्य मुख्यमन्त्रिणा इम्रान् खानेन उक्तम्। अन्ताराष्ट्र नाणकनिधीतः ६०० कोटि डोलर् धनं ऋणं स्वीकर्तुं निश्चितः पाकिस्थानः कठिननियन्त्रणेषु बद्धो भविष्यति। अर्थिक सङ्कल्पने जायमाना न्यूनता परिहृतव्या इति IMF संस्थयाः निर्दिष्टम्।
भारतस्य विश्वचषकाश्वमेधाय विजयेन प्रारम्भः। 
    सताम्टण् [इङ्लेण्ट्] >  क्रिक्कट् क्रीडायां विश्वं जेतुं भारतस्य अश्वमेधः विजयारवेन प्रारब्धः। ह्यः अत्र 'रोस् बौल्' क्रीडाङ्कणे  दक्षिणाफ्रिक्काराष्ट्रेण सह सम्पन्नायां भारतस्य प्रथमस्पर्धायां 'कोह्लिबलं' ६ क्रीडकैः विजयीभूतम्। 
 निश्चिते ५० प्रक्षेपचक्रे दक्षिणाफ्रिक्कादलेन २२७ धावनाङ्कानि समाहृतानि। तदनन्तरं कन्दुकताडनमारब्धवन्तः भारतक्रीडकाः चतुर्णां क्रीडकानां विनष्टेन ४७.३ प्रक्षेपचक्रैः विजयपदं प्रापुः।
केरले अद्य अध्ययनवर्षारम्भः।  
 प्रथमकक्ष्यातः +२ कक्ष्यापर्यन्तं एकीकरणस्य प्रथमसोपानमपि प्रारभते! 
   कोच्ची > मासद्वयस्य ग्रीष्मकालीनविरामवेलां परिसमाप्य छात्राः पुनरपि विद्यामधुरमास्वदितुं विद्यालयान् गच्छन्ति। सामाजिकशिक्षासंरक्षणयज्ञस्य ऊर्जं स्वीकृत्य 'है टेक्' रीत्या नवीकृताः कक्ष्याप्रकोष्ठा  छात्रान् प्रतीक्ष्यमाणाः सन्ति।   ४ लक्षं बालकाः प्रथमकक्ष्यायां प्रवेशः स्वीकृताः।

Wednesday, June 5, 2019

इतिहासं विरचय्य  नगरपालिकाशासनं भा ज पा दलेन अधिगतम्।
   कोल्कत्ता> लोकसभनिर्वाचनानन्तरं पश्चिम-बंगाले नूतनं चरितं विरचितं भाजपादलेन। कोल्कत्ता राज्ये एकस्याः नगरपालिकायाः शासनं भाजपा दलेन समार्जितम्। भट्पर नगरपालिका-शासनमेव इदानीं भाजपादलाय लब्धम्। लोकसभानिर्वाचने मतदाने लब्धा उन्नतिः तथा नगरसभाध्याक्षपदवी च भाजपादलस्य विजयस्य माधुर्यं द्विगुणी कृता। ३५ अङ्गेषु २६ जनानां मतदानं स्वीकृत्य आसीत् भाजपा दलस्थः सैरव् सिंहः नगरसभाध्यक्षपदवीम् अरूढवान्।
निपा स्थिरीकृता ; केन्द्रसाहाय्यः वाग्दत्तः। 
कोच्ची >  केरले एरणाकुलं जनपदस्थे आतुरालये 'निपा'वैरसाणुबाधासन्देहेन प्रविष्टे छात्रयुवके बाधा स्थिरीकृता। पूनादेशस्थात् 'देशीय वैरसाणुगवेषण संस्थानात्' आतुरस्य रक्तस्रवादीनां परिशोधनफलेनैव अयं निपाबाधितः इति प्ररूढीकृतः। ततःपरं केरलस्य स्वास्थ्यविभागः अतीवजाग्रतया प्रवर्तते। 
  रोगिणम् अतिसामीप्यवर्तिताः ५ जनाः ज्वरबाधया कलमश्शेरीस्थे सर्वकारातुरालये अनन्यसम्पर्कविभागे [Isolation ward] सूक्ष्मनिरीक्षणे वर्तन्ते। तेषां रक्तस्रवादयः परिशोधनायै समर्पिताः। 
  तथा च केन्द्रस्वास्थ्यमन्त्रिणः हर्षवर्धनस्य नेतृत्वे केरलस्य सविशेषावस्थाः विशकलिताः। केरलं प्रति वैद्यसङ्घं प्रेषयितुं पदक्षेपाः स्वीकृताः।
  रोगिणः अवस्था तु इदानीं समीचीना वर्तते। 

Tuesday, June 4, 2019

अन्तर्जालचौर्यं; सर्वोच्च-न्यायालयस्य भूतपूर्व न्यायाधिपः वञ्चितः। 
   नवदिल्ली> अन्तर्जालचाैर्येण भारतस्य सर्वोच्च-न्यायालयस्य  भूतपूर्व न्यायाधिपः अपि पीडितः अभवत्। पूर्व न्यायाधिपाय आर् एम् लोधामहाभागाय लक्षं रूप्यकाणं नष्टम् अभवत्। महोदयस्य मित्रस्य न्यायाधीशस्य बि पि सिंहस्य विद्युत्पत्रसुविधा स्वायत्तीकृत्य आसीत् चोरणं प्रवृत्तम्।  मेय् १९ दिनाङ्के रात्रौ बि पि सिंहस्य इमैल् सन्देशः लब्धः। सन्देशे बन्धोः आतुरालयचिकित्सार्थं लक्षं रूप्यकाणि आवश्यकानि शीघ्रं प्रेषणीयानि इत्यासीत्। वित्तलेख सङ्ख्या अपि प्रेषिता आसीत्। लोधावर्यः द्विवारं ५०००० रूप्यकाणि इतिक्रमेण प्रेषितवान् ।  
पश्चात् मेय् ३० दिनाङ्के  बि पि सिंहस्य ई पत्रं पुनः आगतम्। तदानीमेव तस्करेण वञ्चितः इति सः ज्ञातवान्।  घटनायां दिल्लीस्थ आरक्षकविभागेन प्रक्रमः स्वीकृतः।
संस्कृताभियानम्
 प्रा.विजयकुमारः मेनन्, डीन्. 
कविकुलगुरु कालिदास विश्वविद्यालयः
नमांसि!  ग्रीष्मावकाशकाले विद्यालयच्छात्राः कार्यहीनाः भवन्ति। कथं तेषां समयनिर्वाहः स्यात् इति मातापितृणामपि महती चिन्ता भवति। यदि वयम् अस्माकं प्रदेशे प्रतिदिनं ३-४ घण्टाः इव १०-१५ दिनानां ग्रीष्मशिबिरम् आयोजयामः , तत्र च संस्कृतसम्भाषणं, सामान्यज्ञानं, नीतिकथा:, भारतीयतासम्बद्धाः विषयाः, सुभाषितानि इत्यादीनि पाठयामः तर्हि बहवः छात्राः शिक्षार्थिरूपेण आगच्छेयुः। मित्राणि, अयं कश्चन प्रसिद्धः.छात्राकर्षकः जनाकर्षकश्च वार्षिकः कार्यक्रमः भवेत्।
 जयतु संस्कृतं जयतु भारतम्। 
१३ सैनिकैः सह व्योमसेनाविमानम् अप्रत्यक्षमभवत्। 
 
   नवदिल्ली>  असमस्थात् जोर्हट् प्रदेशात् १३ सैनिकैः सह अरुणाचलप्रदेशं गतवत् भारतव्योमसेनायाः "आन्टनोव् ए एन् - ३२" नामकं विमानम् अप्रत्यक्षमभवत्। ह्यः मध्याह्ने १२.३० वादने उड्डयनानन्तरं एकवादने विमानंप्रति विनिमयः स्थगितः। 
  सुखोय् ३०, सि १३० विमानैः सह भूतलसेना इन्तो-टिबटन् आरक्षकबलं, अरुणाचलारक्षकाः इत्यादयः अन्वेषणमारब्धवन्तः।
मन्त्रिपदनियोग स्वीकरणाय द्विचक्रिकायाम्  समागतवान् भारतस्य स्वास्थ्यमन्त्री।
  नवदिल्ली> विश्व-द्विचक्रिका-दिनस्य प्राधान्यत्वात् आदर्शरूपो भूत्वा स्वस्य नियोगस्वीकरणाया द्विचक्रिकाम् आरुह्य आगतवान् मन्त्री। १७ तम लोकसभायां स्वास्थ्य-मन्त्रिपदे नियुक्तः डा. हर्षवर्धनः भवति एषः। स्वस्य गृहतः कार्यालयं प्रति कार्यालयतः गृहं प्रति प्रतिदिनं द्वि चक्रिकया गन्तुम् इच्छति इति सः अवदत्। जनानां मनसि स्वास्थ्यविषये चिन्ता उद्‌पादयितुम् अनेन शक्यते इत्यपि मन्त्री अवदत्। परिस्थित्यनुकूल यानं द्विचक्रिका एव भवति। तस्य विनोदः द्विचक्तिका चालनं च, इति टिट्वर् मध्ये तेन लिखितम्।