OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 2, 2019

बिहारे मन्त्रिमण्डलविस्तार: 
-पुरुषोत्तमशर्मा, नव दिल्ली।
 पटना> बिहारराज्ये मुख्‍यमन्त्री नीतीशकुमारः अद्य स्वीये मन्त्रिमण्डले विस्‍तारं करिष्यति। राज्यस्य त्रयाणां मन्त्रिणां पदत्यागानन्तरम् इमानि पदानि रिक्‍तानि सञ्जातानि। पदत्रये नूतनविधायकानां मन्त्रित्वेन चयनं सम्भविष्यति। अवधेयमस्ति यत्  अचिरमेव सम्पन्नेषु लोकसभानिर्वाचनेषु विजयानन्तरं राजीवरञ्जनसिंह: पशुपतिकुमारपारसः अथ च दिनेशचन्द्रयादव: स्वपदत्यागं कृतवन्त:।

Saturday, June 1, 2019

यत्र नार्यस्तु पूज्यन्ते- मोदिनः मन्त्रिसभायां षट् वनिताः।
  नवदिल्ली> नारीपूजनस्य प्रमाणत्वेन नरेद्रमोदिनः सर्वकारः। नूतनायां मन्त्रिसभायां षट् वनिता मन्त्रिण्यः अभिषिक्ताः।
   गतवारस्य एन् डि ए सर्वकारस्य प्रधिरोधमन्त्रिणी निर्मलासीताराम-महाभागा, भक्ष्य-सुरक्षा यूणियन् काबिनट् मन्त्रिणी अकालिदलस्य  प्रतिनिधी हरसिम्रत् कौर् बादल्, स्मृति सुबिन् इरानि, भक्ष्य-शोध-विभाग-मन्त्रिणी साध्वी निरञ्जन् ज्योति रेणुका सिह शारुता, बंगालतः दोबा श्री चौधरी च भवन्ति एताः वनिता प्रतिनिधयः।

Friday, May 31, 2019

राष्ट्रियजनतान्त्रिकसंयुत्या: मन्त्रिपरिषद: शपथग्रहणसमारोह:
-पुरुषोत्तमशर्मा, नवदिल्ली
  नवदिल्ली> राष्ट्रियजनतान्त्रिकसंयुते: नेता नरेन्‍द्रमोदी केन्द्रीयमन्त्रिपरिषद: सदस्याश्च गतसायं राष्‍ट्रपतिभवने पदगोपनीयताया: शपथवचनं ग्रहीतवन्त:। अनवरतं द्वितीयवारं प्रधानमन्त्रिपदस्य शपथवचनेन राष्‍ट्रपतिना रामनाथकोविन्देन श्रीमोदी प्रतिज्ञापित:। चतुर्विंशति: संसत्सदस्या: केन्द्रीयमन्त्रित्वेन, नव सदस्या: राज्यमन्त्रिस्वतन्त्रप्रभारत्वेन, चतुर्विंशतिश्च राज्यमन्त्रित्वेन पदगोपनीयताया: शपथवचनै: प्रतिज्ञापयिता:।

  राजधान्यां नवदिल्यां समायोजिते शपथग्रहणसमारोहे बाङ्ग्लादेशस्य राष्ट्रपति: मोहम्मद-अब्दुलहामिद: श्रीलङ्काया: राष्ट्रपति: मैत्रीपाला सिरिसेना किर्गिज्‍स्‍तानस्य राष्‍ट्रपति: सूरोन्‍बे-जीनबेकोफ: म्यामांया: राष्ट्रपति: यू.विनमिण्ट: मॉरिशसराष्ट्रस्य प्रधानमन्त्री प्रविन्‍दकुमारजुगनाथ: नेपालस्य प्रधानमन्त्री के.पी. शर्मा ओली भूटानस्य प्रधानमन्त्री डॉ.लोटेत्शेरिङ्ग: थाईलैण्डस्य विशेषदूत: ग्रिसादा-बूनराचश्चोपस्थिता: आसन्। सममेव बिम्‍सटेक अथ च प्रतिवेशिदेशानां नेतृभिश्च  शपथग्रहणसमारोहे भागो भजित:। भारतेन प्रतिवेशि देशान् प्राथमिकता प्रददतता प्रशासनस्य नीतिमुररीकृत्य बिम्‍स्‍टेकदेशानां नेतार: अपि आमंत्रिता:। वरिष्ठपत्रकार: इंद्राणी बैनर्जी बिम्सटेकदेशानाम नेतृभ्य: आमन्त्रणविषयिणि विदेशनीति: महत्वपूर्णा प्रतिपादिता।

Thursday, May 30, 2019

अत्युष्णेन  दहति चन्द्रापूर्- भूगोले अधिकोष्णः अत्र इति प्रमाणीकृतः।
  मुम्बै> गतदिने भूगोलस्य अत्युष्णप्रदेशः इति दुष्पदे महाराष्ट्रस्य विदर्भ मण्डलस्थ चन्द्रापुरं पतितम्। 47.48°  इत्यासीत् अङ्कितं तापमानम्।  कालिफोर्णिय मरुप्रदेशस्थ 'डेत् वालि' इति प्रदेशस्य आसीत् अत्युष्णयुतप्रदेशेषु प्रथमस्थानम्। मेय् ‌ अष्टादश दिनाङ्के मङ्गलवारे असीत् अत्युष्णः अङ्कितः। प्रदेशेषु उष्णवातप्रवाहः स्यात् इति पूर्व सूचना प्रदत्ता अस्ति।
  गतसप्ताहाभ्यन्तरे  विदर्भायां दशजनाः अत्युष्णेन मारिताः आसन्। गतदशवर्षाभ्यन्तरे भवति उष्णस्य एतादृशं त्वरितवर्धनम्।
प्रधानमन्त्रिणो मोदिनो मन्त्रिपरिषद: सदस्यानाञ्च शपथग्रहणसमारोह:
-पुरुषोत्तमशर्मा, नवदिल्ली
    नवदिल्ली> प्रधानमन्त्रिण: नरेन्द्रमोदिन: शपथग्रहणसमारोहे अद्य नवदिल्ल्यां बाङ्ग्लादेशस्य राष्ट्रपति: मोहम्मद-अब्दुलहामिद: श्रीलङ्काया: राष्ट्रपति: मैत्रीपाला सिरिसेना किर्गिज्‍स्‍तानस्य राष्‍ट्रपति: सूरोन्‍बे-जीनबेकोफ: म्यामांया: राष्ट्रपति: यू.विनमिण्ट: मॉरिशसराष्ट्रस्य प्रधानमन्त्री प्रविन्‍दकुमारजुगनाथ: नेपालस्य प्रधानमन्त्री के.पी. शर्मा ओली भूटानस्य प्रधानमन्त्री डॉ.लोटेत्शेरिङ्ग: थाईलैण्डस्य विशेषदूत: ग्रिसादा-बूनराचश्चोपस्थास्यन्ति।

  बिम्‍सटेक अथ च प्रतिवेशिदेशानां नेतृभिश्च  शपथग्रहणसमारोहे उपस्थातुं पुष्टि: कृतास्ति । अयं प्रधानमन्त्रिण: नरेन्द्रमोदिनो द्वितीय: कार्यकालो वर्तते । विदेशमन्त्रालयस्य प्रवक्ता रवीशकुमार: विवरणमिदं प्रदत्तवान् ।

  राष्ट्रपति: रामनाथकोविन्द: नरेन्‍द्रमोदिने केन्द्रीय मन्त्रिपरिषद: अन्यसदस्येभ्यश्च राष्ट्रपतिभवने सायं सप्तवादने पदगोपनीयताया: शपथवचनै: प्रतिज्ञापयिष्यति। स्रोतोभिस्सूचितं यत्  राज्‍य केमुख्‍यमन्त्रिभ्यो राज्‍यपालेभ्यश्च शपथग्रहणसमारोहस्यामन्त्रणं प्रेषितमस्ति । एतदतिरिच्य कांग्रेसदलाध्‍यक्ष: राहुलगांधी संयुक्तप्रगतिशीलसंयुत्या: अध्‍यक्षा सो‍नियागांधी च अत्रावसरे उपस्थास्यत:।
नवभारताय मोदिनः द्वितीयः 'राजसूयः' अद्य आरभते। 
नवदिल्ली >  नवभारतनिर्माणं वाग्दानं कुर्वत् नरेन्द्रमोदिनः नेतृत्वे एन् डि ए सख्यस्य द्वितीयं मन्त्रिमण्डलं अद्य सायं सप्तवादने सत्यशपथं करोति। राष्ट्रपतिभवनस्य प्राङ्कणे राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्रिणं इतरमन्त्रिणश्च शपथवाक्यं प्रतिज्ञापयिष्यति। भारतस्य २२तमं मन्त्रिमण्डलमेव अद्य शासनायते। 
  गतमन्त्रिसभायां वर्तिताः प्रमुखाः प्रायशः सर्वे अस्यामनुवर्तिष्यते इति सूच्यते। विदेशराष्ट्रनेतारः, पक्ष-विपक्षाणां राजनैतिकदलनेतारश्च कार्यक्रमे$स्मिन् भागभागित्वं करिष्यन्ति।

Tuesday, May 28, 2019

मिथः विश्वासः आतङ्कवादविरुद्धवातावरणं च शान्तये अनिवार्यम् - इम्रान् खानं प्रति मोदी।
   नवदिल्ली> पाकिस्थानस्य प्रधानमन्त्रिणं इम्रान् खानं प्रति नरेन्द्र मोदी अवदत् यत्‍ मिथः विश्वासः आतङ्कवादविरुद्धवातावरणं च शान्तये साहाय्यवर्धनाय अनिवार्यम् । द्वितीयवारमपि प्रधानमन्त्रिरूपेण चितः इत्यनेन अभिनन्दनवचसा पुरस्कर्तुं इम्रान् खानः मोदिनं आहूतवान्। तस्मिन् समये अभिनन्दनस्य प्रत्युत्तरवद् आसीत् नरेन्द्रमोदिनः इदं भाषणम्। बलाकोट् व्योमाक्रमणानन्तरं संवृत्तं प्रथम संभाषणमासीत् इदम्

Monday, May 27, 2019

लक्षद्वीपं लक्ष्यीकृत्य ऐ एस् भीकराः? शक्तं निरीक्षणमनुवर्तते। 
अनन्तपुरी >  श्रीलङ्कातः नौकामाश्रित्य १५ इस्लामिक् स्टेट् [ऐ एस्] भीकराः लक्षद्वीपं प्रति गच्छन्तः इति सूचनया केरलतीरमभिव्याप्य सर्वत्र शक्तं निरीक्षणमारब्धम्। नाविकसेना, तीरसंरक्षणसेना, तीरदेशारक्षकदलं च निरीक्षणे नेतृत्वमावहन्ति। श्रीलङ्कातः कस्यांचित् श्वेतवर्णयुक्तायां नौकायामेव भीकराः लक्षद्वीपं लक्ष्यीकृत्य सञ्चरन्तीति दक्षसंस्थायाः सूचना।
त्रिपुरदेशे शक्ता वर्षा ७३९ जनाः दुरिताश्वास-शिबिरं प्रेषिताः।
  त्रिपुरम्> त्रिपुरराज्ये अतिवृष्ट्या वातेन च ७३९ जनाः भवनरहिताः अभवत्| एते जनाः दुरिताश्वास-शिबिरं प्रति प्रेषिताः। उत्तर त्रिपुरं, उनक्कोट्टि, धला जनपदेषु  एव अतिवृष्टिः अभवत्। अतिवृष्टिप्रभावेन १०३९ गृहाणि भग्नानि इति आवेदनम् अस्ति। जनाः विविधभागेषु स्थगिताः वर्तन्ते। विद्युत् स्थंभाः वृक्क्षाः  च  वातेन पतिताः। चत्वारिंशत् नौकाः सुरक्षाप्रवर्तनेषु निरताः सन्ति। एन् डि आर् एफ्, त्रिपुर स्टेटे रैफिल्स् च भवतः रक्षाप्रवर्तनस्य कार्यकर्तारौ। अद्यापि सौदामिनी वृष्टिः च शक्तया रीत्या भवितुमर्हतः इति वातावरणनीरीक्षणकेन्द्रेण निगदितम्।

Sunday, May 26, 2019

तेरेसा मेय् प्रधानमन्त्रिपदं त्यजति; नूतनमन्त्री जूलाय् मासे। 
तेरेसा मेय् ब्रिट्टीष् सभायां कण्ठस्तम्भितबाष्पवृत्तिकलुषा जायते। 

 लण्टन् > ब्रक्सिट् विषये पराजयम् अभिमुखीक्रियमाणा ब्रिट्टनस्य प्रधानमन्त्रिणी तेरेसा मेय् स्वस्थानं त्यक्तुं निश्चितवती। ब्रिट्टीष् संसद्सभायां गतशुक्रवासरे जूण् सप्तमदिने सभानेतृस्थानं त्यक्ष्यतीति तया उक्तम्। 
   'यूरोप्यन् यूणियन्' नामकात् राष्ट्रसंघात् ब्रिट्टनं बहिरागन्तुं २०१६ तमे वर्षे तेरेसायाः नेतृत्वे हितपरिशोधना कृता आसीत्। तदर्थं सहयोगः लब्धः। किन्तु यूरोप्यन् यूणियनं प्रति तेरेसया कृतस्य सन्धेः संसदः अङ्गीकारः न लब्धः। तदेव तेरेसा मेय् वर्यायाः स्थानत्यागाय नीतम्।
नरेन्द्रमोदी एन् डि ए लोकसभासङ्घनेता; मन्त्रिसभारूपीकरणाय अधिकारवादः उन्नीतः। 
मोदिनः राष्ट्रपतिना सह सन्दर्शनम्। 
नवदिल्ली >  ह्यः नवदिल्ल्यां केन्द्रीयसंसद्सभामण्डपे सम्पन्ने एन् डि ए सख्यनेतॄणां  मेलने सङ्घनेतृरूपेण नरेन्द्रमोदी ऐककण्ठ्येन चितः। मोदिनः नाम शिरोमणि अकालिदल्  दलाध्यक्षेण प्रकाश् सिंहबादलेन निर्दिष्टम्। नितीष् कुमारः, रांविलास पास्वानः, ई के पलनिस्वामी इत्यादिभिः नेतृभिः सहयोगः कृतः। सर्वैः अङ्गीकृतम्।  
  रात्रौ राष्ट्रपतिं सन्दर्श्य मन्त्रिसभारूपीकरणाय सख्यस्य अधिकारः बोधयति स्म! मोदिनं प्रधानमन्त्रिरूपेण नियुज्य राष्ट्रपतिः मन्त्रिसभारूपीकरणाय आदिशत्। शपथसमारोहः गुरुवासरे सम्पद्स्यते।

Saturday, May 25, 2019

नरेन्द्रमोदिनः शपथ ग्रहणं मेय् त्रिंशत् (३०) दिनाङ्के निश्चितम्। 
    नवदिल्ली> सप्तदश (१७) तमे लोकसभानिर्वाचने भारते सर्वत्र उद्वीजिते  मोदीतरङ्गे प्रवचनानि उल्लङ्ख्य द्विपञ्चाशतधिकत्रिशतं  (३५२) स्थानबलेन राष्ट्रिय जनत्न्त्र सख्यं [एन् डि ए] शासनानुवर्तनं प्राप। उत्तरभारते विपक्षदलैः परिकल्पितः प्रतिरोधदुर्गः नरेन्द्रमोदिनः अश्वमेधस्य पुरतः निष्फलः जातः। वङ्गे ओडीषायां च मोदिनः नेतृत्वे विजयपताकां दृढीकरोति स्म। किन्तु केरले कमलविकासः इति स्वप्नः न फलितः। केरलं विहाय आराष्ट्रं कोण्ग्रसः उन्मूलनाशः अभवत्। अमेठ्यां राहुलगान्धी पराजितः, किन्तु केरलस्थे वयनाट् मण्डले तस्य अत्युज्वलविजयः च अभवत्।

   पक्षसंख्याप्रकारः एवम् - एन् डि ए -द्विपञ्चाशतधिकत्रिशतं (३५२)  बिजेपी - त्रयाधिक त्रिशतं (३०३) शिवसेना - अष्टा दश , जनतादल् (यु) - षोडश १६  एल् जे पी - षट्  , शिरोमणि अकालि दल् - द्वे , अप्नादल्  द्वे- २ , एऐ ए डि एं के - एकं १  अन्ये पञ्च५ ।
यू पि ए - नवदश ९१ [५७] . कोण्ग्रस् - द्विपञ्चा शत् ५२ [४४] , डि एं के - त्रयोविंशति२३ [०], एन् सि पी - पञ्च ५ [६], मुस्लीं लीग् - त्रीणि ३ [२], एन् सि पि त्रीणि - ३ [०], जे एम् एम् - एकम् १ [२], अन्ये पञ्च। ।
प्रधानमन्त्रि रूपेण नरेन्द्रमोदिनः शपथ ग्रहणं मेय् त्रिंशत् (३०) दिनाङ्के निश्चितम् अस्ति।
गुज्रराज्यस्थे वाणिज्यभवनसमुच्चये अग्निप्रकाण्डः - २० छात्राः मृताः। 
भवनसमुच्चये अग्निबाधा। 

 सूरट् >  गुजरात् राज्ये सूरत् नगरस्थे सर्थाणा प्रदेशे विद्यमाने तक्षशिला आर्केड्  नामके भवनसमुच्चये दुरापादितेन अग्निप्रकाण्डेन तत्रस्थाः  छात्रपरिशीलनकेन्द्रीयाः २० कौमारच्छात्राः मृत्युमुपगताः। गतदिने अपराह्ने चतुर्भूमिकात्मकस्य भवनसमुच्चयस्य द्वितीयभूमिके आसीत् अग्निबाधा सञ्जाता। उपरितले वर्तितात् छात्रपरिशीलनकेन्द्रात् छात्राः प्राणरक्षार्थं तदुपरि धाविताः अपि धूमतपादिभिः उपरिष्ठात् अधः कूर्दित्वा तथा तापाग्रस्तेन च छात्राः अपमृत्युमुपगताः।
  अग्निशमनसेनायाः १० एककानि आगत्य रक्षाप्रवर्तनानि अकुर्वन्। भवनसमुच्चयस्य स्वामिनं तथा कार्यकर्तृन् च विरुध्य व्यवहारः कृतः।

Friday, May 24, 2019

लोकसभानिर्वाचनं - केरले यू डि एफ् दलस्य अत्युज्वलविजयः। (१९/२०)    
वामपक्षदलस्य उन्मूलनाशः। कमलं न विकसितम् । 
 कोच्ची >  लोकसभानिर्वाचनस्य मतगणनायाम् अन्तिमविधिः कोण्ग्रस् दलनेतृत्वे विद्यमानस्य यू डि एफ् सख्यस्यानुकूलः। सि पि एम् दलनेतृत्वोपेतस्य वामपक्षजनाधिपत्यसख्यस्य [एल् डि एफ्] शासनपक्षस्य अतिदयनीयः पराजयः। केरलभूमौ कमलविकासाय बि जे पि दलस्य कठिनप्रयत्न अपि विफलो जातः। २० मण्डलेषु १९ सु अपि यू डि एफ् स्थानाशिनः विजयीभूताः। एकस्मिन् मण्डले एल् डि एफ् दलस्य आश्वासजयः। 
  कोण्ग्रस् दलाध्यक्षस्य राहुल् गान्धिनः स्थानाशित्वेन देशीयश्रद्धामावहदासीत् केरलम्। वयनाट् मण्डले राज्यचरितस्य सर्वोत्कृष्टभूयिष्ठसंख्यकेन राहुल् गान्धी विजितः। वामदलस्थानाशिनः ४,३१,७७० मतदानानां भूरिसंख्या। फलप्रवचनेन विजयप्रतीक्षामापन्ने तिरुवनंतपुरं मण्डले बिजेपी स्थानाशी कुम्मनं राजशेखरः द्वितीयस्थानेन तृप्तः अभवत्। तत्र शशि तरूरः [कोण्ग्रस्] विजितवान्। कठिनया त्रिकोणप्रतियोगितया भाजपादलस्य विजयप्रतीक्षया   सविशेषश्रद्धामापादितेषु मण्डलान्तरेषु तृतीयस्थानमगच्छन् बि जे पी स्थानाशिनः।
मोदी अजय्यः , राष्ट्रशासनाय पुनरपि एन् डि ए ; कमलोद्यानं विस्तृतम्।
एन् डि ए - ३५२ । भाजपादलस्यैकस्यैव शासनाधिकारसंख्या - ३०३ । केरलं विहाय आराष्ट्रं कोण्ग्रसः उन्मूलनाशः। अमेठ्यां राहुलगान्धी पराजितः, वयनाटे अत्युज्वलविजयः।
नवदिल्ली >  १७ तमे लोकसभानिर्वाचने भारते सर्वत्र उद्वीजिते  मोदीतरङ्गे प्रवचनानि उल्लङ्ख्य ३५२ स्थानबलेन देशीय जनायत्त सख्यं [एन् डि ए] शासनानुवर्तनं प्राप। उत्तरभारते विपक्षदलैः परिकल्पितः प्रतिरोधदुर्गः नरेन्द्रमोदिनः अश्वमेधस्य पुरतः निष्फलः जातः। वङ्गे ओडीषायां च मोदिनः नेतृत्वे विजयपताकां दृढीकरोति स्म। किन्तु केरले कमलविकासः इति स्वप्नः न फलितः।

   पक्षसंख्याप्रकारः एवम् - कोष्ठके २०१४ पक्षसंख्याक्रमः।

एन् डि ए - ३५२ [३३९] बिजेपी - ३०३ [२८२], शिवसेना - १८ [१८], जनतादल् (यु) - १६ [२], एल् जे पी - ६ [६], शि. अका.दल् - २ [४], अप्नादल् - २ [२], एऐ ए डि एं के - १ [३७], अन्ये ५ [०]।
यू पि ए - ९१ [५७] . कोण्ग्रस् - ५२ [४४] , डि एं के - २३ [०], एन् सि पी - ५ [६], मुस्लीं लीग् - ३ [२], एन् सि - ३ [०], जे एम् एम् - १ [२], अन्ये ४ [३]।

Thursday, May 23, 2019

लोकसभानिर्वाचनं - मतगणना अनुवर्तते। राष्ट्रे पुनरपि मोदीशासनम्।
 नवदिल्ली > जनहितं मोदीशासनेन सहेति मतगणनासूचना। मतगणनाफलं बहिरागतेषु ५४२ मण्डलेषु भाजपादलनेतृत्वे विद्यमानं एन् डि ए सख्यं ३३७ मण्डलेषु अग्रे गच्छति। कोण्ग्रस्दलस्य नेतृत्वमापद्यमानं यू पि ए सख्यं ९० मण्डलेषु पुरोगच्छति। 
  दक्षिणभारतं विहाय आराष्ट्रं नरेन्द्रमोदिप्रभावः द्रष्टुं शक्यते। दक्षिणभारते कर्णाटके बि जे पि प्रभावः अस्ति। केरले तु कोण्ग्रस् नेतृत्वे विद्यमानं यू डिएफ् दलं असाधारणं प्रभावं प्रदर्शयति। २० मण्डलेषु १९ मण्डलेष्वपि यू डि एफ् स्थानाशिनः अग्रे गच्छन्ति।
मतदानगणना अद्य ; राज्यानां कृते जाग्रतानिर्देशः।  
 नवदिल्ली >  लोकसभानिर्वाचनस्य जनविधिः कीदृश इति अद्य मध्याह्नेन ज्ञातुं शक्यते। मतगणना प्रभाते अष्टवादने अारभ्यते। प्रारम्भफलसूचनाः उपनववादनेन लभ्यते।
  तथा च राष्ट्रस्य विविधराज्येषु सङ्घर्षसाध्यता वर्तते इत्यतः अतावजाग्रता परिपालनीया इति केन्द्रगृहमन्त्रालयेन  निर्देशः कृतः। राज्यानां मुख्यकार्यकर्तारं तथा आरक्षकाधिकारिणं च एतदधिकृत्य निर्देशः कृतः इति मन्त्रालयाधिकृतैरुक्तम्।

Wednesday, May 22, 2019

६०० कोटि रूप्यकाणाम् उन्मादक-वस्तुना सह पाकिस्थानस्य मत्स्यबन्धननौका ग्रहीता। 
   मुम्बै> भारतस्य तीरसुरक्षादलेन ६०० कोटि रूप्यकाणाम् उन्मादक वस्तुना सह पाकिस्थानस्य मस्यबन्धननौका ग्रहीता। २०० किलो हेरोयिन् इति उन्मादक-वस्तुना सह अल्-मदीना इति पाकिस्थाननौका एव ग्रहीता। तस्यां विद्यमानाः जनाः प्रश्न-विचारणाय नियन्त्रणे स्थापिताः  इति तीर-सुरक्षा-दलस्य अधिनिर्देशकः अवदत्। गुर्जरदेशस्य तीरभागतः एव नौका ग्रहीता। पाकिस्थाननौकायाः उन्मादक-वस्तुनि समाहर्तुम्  भारतस्य मत्स्य-बन्धननौकायाम् आगताः त्रयोदश (१३) जनाः अपि सुरक्षादलेन ग्रहीताः।