OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 14, 2019

छत्तीस्गडस्य मावोवादि मण्डलेषु वनिताऽऽरक्षकसेना विन्यस्था। 

     राय्पुर्> छत्तीस्गडस्य बस्तर् दन्तेवादप्रदेशेषु प्रथमा मावोवादि विरुद्धसेना विन्यस्था।  दन्तेश्वरी फैट्टेर्स् इति नूतनगणे ३० वनिता सैनिकाः सन्ति। सेनायाः नेता डेप्यूट्टि सुप्‌रन्डन्ट् दिनेश्वरी नन्दा महाभागायै भवति । सेनाङगेषु पञ्चजनाः मावोवादि प्रवर्तनानि परित्यज्य आगताः इति  प्राधान्यम् अस्ति। बस्तर् वनप्रदेशेषु वर्तिष्यमाणं मावो वादिनम् अधिकृत्य एताः अभिज्ञाः इति कारणेन तान् विरुद्ध्य सक्षमतया  प्रवर्तयितुम् शक्यते  इति विश्वासः अस्ति। अत्याधुनिकोपकरणानां प्रयोगे एताः कुशलतां प्राप्तवत्यः।

Monday, May 13, 2019

व्योमसेनायै शक्तिं प्रदातुम् अप्पाषे उदग्रयानम्।
    नवदिल्ली> व्योमसेनायै शक्तिं प्रदातुम् अप्पाषे गार्डियन् अट्टाक् इति आधुनिकम् उदग्रयानं सज्जम् अभवत्। अमेरिक्क राष्ट्रे अरिसोणदेशे प्रथमयानस्य हस्तान्तरम् अभवत् । भारतस्य व्योमसेनायाः एयर् मार्षल् ए. एस् बतोलियेन प्रथमम् उदग्रयानं  स्वीकृतम्।
   'अप्पाषे ६४इ', रात्रौ दिने च आक्रमितुं शक्तः। प्रतिकूलवातावरणेऽपि भूमौ वा आकाशे वा वर्तिष्यमाणान् लक्ष्यान् भञ्जयितुं शक्यते । रात्रिदृष्टिः संवेदनक्षमता ५० किलोमीट्टर् पर्यन्तम् आक्रमणक्षमता च अस्य विशेषता भवति। अस्य वेगः २७९ किलोमीट्टर् पर्यन्तमस्ति।

Sunday, May 12, 2019

मातृदिनम्
मातृदिवसे
*********
या गर्भे मम जीवनं धृतवती प्राप्यातिपीडां भृशं
या मे लालनपालने दृढमना विस्मृत्य नैजं सुखम्।
यस्या नेत्रयुगाद् वहत्यविरतं धारा व्यथायां च मे
पूज्या सा क्व गता स्मरामि चरणौ तस्या दिनेस्मिन् मुहुः।।
(व्रजकिशोरः)  

लोकसभानिर्वाचनं - षष्ठं सोपानमद्य ; ५९ मण्डलेषु।
  नवदिल्ली >  वादप्रतिवादैः लोकसभानिर्वाचनस्य षष्ठसोपानस्य घोषप्रचारणं समाप्तम्। षण्णां राज्यानां दिल्ल्याश्च  ५९ स्थानेषु अद्य जनविधिः सम्पद्यते।
  उत्तरप्रदेशस्य १४, हरियानस्य १०, बीहार-मध्यप्रदेश-पश्चिमवंगराज्यानाम् अष्टशः, दिल्ल्याः ७, झार्खण्डस्य ४ च स्थानेषु एव अद्य निर्वाचनं सम्पद्यते। सी ला दीक्षित् , गौतम् गम्भीर, विजेन्दर् सिंहः इत्यादयः अद्य जनहितं काङ्क्षन्तः प्रमुखाः भवन्ति।

Saturday, May 11, 2019

जैववैविध्यनाशः, अयर्लन्ट् देशे पारिस्थितिक आपत्‍कालः प्रख्यापितः।
    डब्लिन् > ब्रिट्टणस्य पश्चात् पारिस्थितिक-आपत्कालः  उद्घोषितः राष्ट्रं भवति अयर्लन्ट्। उद्घोषणा महत्तरा वार्ता इति स्वीडनस्य परिस्थिति-प्रवर्तका ग्रीट्टा तन्बर्ग् उक्तवती। यूरोप् भूखण्डे सर्वत्र परिस्थितिनाशं विरुद्ध्य प्रतिषेधमेलनानि आयोज्य प्रचारणं कृतवती इत्यनेन अन्ताराष्ट्र स्थरे प्रसिद्धा भवति षोडशवयस्का तन्बर्ग्
     जैववैविध्यनाशं कथम् अभिमुखीकर्तुं शक्यते इति विषये अनुसन्धानं कर्तुं अयर्लन्टट देशस्य विधानासभायाः उपवेशने निश्चितम्। तदनन्तरं सर्वेषाम् अनुज्ञया  पारिस्थितिक आपत्कालः प्रख्यापिता। विश्वराष्ट्राणि अयर्लन्टम् अनुगच्छतु इति ग्रीट्टा तन्बर्ग् आह्वानं कृतवती।
रफाल् पुनरालोकनयाचिकायां वादः समाप्तः, विधिः निर्वाचनानन्तरम्।
   नवदिल्ली> रफाल् पुनरालोकनयाचिका राहुल गान्धिनं विरुद्ध्य न्यायालयालक्ष्य-याचिका च विधिप्रकाशनाय सर्वोच्चन्यायालयेन अधीनतायां कृता। विधिः निर्वाचनानन्तरं भविष्यति। राफेल् प्रकरणे केन्द्रसर्वकाराय सर्वोच्च न्यायालयेन विशुद्धता पत्रप्रदानानन्तरं  वार्ता माध्यमद्वारा प्रकाशितस्य नूतनप्रमाणस्य आधारेण आसीत् याचिकासमर्पितानां वादः। विशुद्धता पत्रप्रदानायकारणभूत-विधिप्रस्तावे न्यूनता  अस्ति इति उक्तवता प्रशान्तभूषणेन सन्धिः निष्कासनीयम् इति न उक्तम्। प्रथम विवरणावेदनं स्वीकृत्य अन्वेणम् स ऐच्छत्। 'सि ए जि' मूल्यं संबन्ध्य अन्वेषणं न कृतम् । इदं प्रथमतया भवति मूल्यान्वेषणं विना सन्धेः अङ्गीकारः। वादाः समाप्ताः विधिः निर्वाचनानन्तरम्भविष्यति।

Friday, May 10, 2019

निरालम्बान् अन्विष्य अज्ञातः कारुणिकः यात्रां करोति।

 दुबाय्> विशुद्धमासेस्मिन् निर्धनानां साहाय्यार्थं तेषां दुरितानां परिहाराय अज्ञातः कश्चन मनुष्यः लोकपर्यटनम्  आरब्धवान्। जीव-कारुण्य प्रर्वर्तननिरतः एषः कः इति कोऽपि न जानन्ति। स्वस्य नाम मुखं वा लोकस्य पुरतः प्रदर्शयितुम् एषः न अभिलषति। तथापि जनाः जानन्ति एषः यु ए ई देशीयः इति। अस्य आदर्शभूतानां कारुण्यप्रवर्तनानां विषये भवति इदानीं जनानां मध्ये चर्चा।
    अस्य महात्मनः प्रवर्तनानि 'खल्बी इत्व्म इन्' इति नाम्नि यु ए इ समयः रात्रौ ७:१५ वादने अबुदाबि दूरदर्शने, सप्त वादने ए बि सि मध्ये तथा खल्बि इतमान् इति यू ट्यूब् वाहिन्यां च प्रसृताः वर्तन्ते। किन्तु कार्यक्रमे  ईदृशस्य प्रवर्तनस्य पृष्ठतः कः इति काऽपि सूचना नास्ति।  'वामहस्तम् अज्ञात्वा दक्षिणहस्तेन दानं करणीयम्' इति उपदेशः सः पालयति।

Thursday, May 9, 2019

श्रीशङ्करजन्मदिनाघोषः - अद्य कालट्यां महापरिक्रमः सन्यासिसङ्गमश्च। 
कालटी >  अद्वैतवेदान्तसंस्थापकस्य श्रीशङ्कराचार्यस्य जन्मदिनोत्सवः जन्मग्रामे कालट्यामद्य सम्पद्यते। महापरिक्रमः , पूर्णानदीपूजा , नक्रघट्टस्नानं, सन्यासिसङ्गमः इत्येतैः कार्यक्रमैः जन्मदिनाघोषः आयोजयिष्यते। 
  आदिशङ्करकीर्तिस्तम्भमण्डपे प्रभाते दशवादने सन्यासिसङ्गमः सम्पद्यते। भारतस्य नानाराज्येभ्यः शतशः सन्यासिनः भागभाजः भवन्ति। सायं सम्पद्यमाने महापरिक्रमे सन्यासिनः सांस्कृतिकनेतारः सहस्रशः बहुजनाश्च भागं कुर्वन्ति। 
  श्रृङगेरीमठस्य अधीनतायां वर्तमाने आदिशङ्करजन्मभूमिमन्दिरे मन्दिराचारान् विहाय शास्त्रार्थविद्वत्सभा , रथोत्सवः इत्यादयः आयोज्यमानाः सन्ति। कुलदेवतामन्दिरे श्रीकृष्णमन्दिरे सायं षट्वादने ३२ मातृजनान् 'मातृपञ्चकस्तोत्रा'लापनेन  आद्रियन्ते।

Wednesday, May 8, 2019

नाट्यसत्रम्। संस्कृतचलनचित्रशिल्पशाला ।
-डा.अभिलष् जे
     तृश्शूर्> संस्कृताध्यापकः परिस्थिति कार्यकर्ता च आसीत् श्री अशोकन् पुरनाट्टुकरा महोदयः। तस्य स्मरणार्थं लैव् सान्स्क्रिट् संस्थायाः नेतृत्वे संस्कृतचलनचित्रशिल्पशाला प्रचलिष्यति।मेय् नवम्यां तृश्शूर् साहित्याक्काटमी चङ्मबुषा बृहत्प्रकोष्ठे प्रातः सार्धनववादने शिल्पशाला आरप्स्यते।कथा पटकथा संभाषणं निदेशनं इत्यादि क्षेत्रेषु विद्वांसः कक्ष्यां नेष्यन्ति।कालटी संस्कृतविश्वविद्यालयस्य तिरूर् प्रादेशिक केन्द्रस्य तथा भारतमुद्रा संस्कृतपत्रिकायाः च साहाय्येन एषा शिल्पशाला भविष्यति। तिरूर् प्रादेशिक केन्द्रस्य साहित्यविभागाध्यक्षा डा. सि के जयन्ती  शिल्पशालायाः उद्घाटनं करिष्यति। चलनचित्र निदेशकः मोहरली पोयिलुङ्गल् इस्मयिल् मुख्यातिथिः भविष्यति।  डा.महेष् बाबु एस् एन् शिल्पशालायाः नेतृत्वं करिष्यति। उच्चतर माध्यमिक छात्राणां विशेष गणना भविष्यति।
इन्दोनेष्या राष्ट्रे अग्निपर्वत विस्फोटः
        जक्कार्ता > इन्दोनेष्‌या राष्ट्रे अग्निपर्वत विस्फोटनं जातम्। सुमात्रा द्वीप‌समूहे वर्तमानः सिनाबङ् इत्याख्यः पर्वतः  मङ्गलवासरेएव स्फोटनम् अभवत्। क्षतः वा ? मृत्युः वा नाऽस्ति इत्यावेदनम्।

Tuesday, May 7, 2019

एस् एस् एल् सि परीक्षायां ९८.११%विजयः!
 अनन्तपुरी >  केरले गतमार्च् मासे सम्पन्नायां दशमीकक्ष्यापरीक्षायां [एस् एस् एल् सी] प्रतिशतं ९८.११ छात्राः उपर्यध्ययनाय अर्हतां प्राप्तवन्तः। परीक्षां लिखितवत्सु ४,३४,७२९ छात्रेषु ४,२६,५१३ छात्राः उत्तीर्णाः। ३७,३३४ छात्राः सर्वेषु विषयेषु A+ पदं प्राप्तवन्तः। १०० % विजयः १७०३ विद्यालयैः लब्धः!
  उत्कृष्टविजयं प्राप्तवत्सु जनपदेषु पत्तनंतिट्टा प्रथमस्थानं प्राप। विद्याभ्यासजनपदेषु आलप्पुषाजनपदस्थः कुट्टनाट् प्रथमस्थानं प्राप। 

Monday, May 6, 2019

रष्यायां सौदामिन्या विमानं दग्धं ; ४१ मरणानि। 
    मोस्को >  तडित्ताडनेन विमानस्य पुच्छाग्रे सम्पन्नायाम् अग्निबाधायां ४१ यात्रिकाः मृताः। रूस् राष्ट्रे 'षेरेमेत्योवो' विमाननिलयात् ७८ यात्रिकैः उड्डयितं 'सुखोय् सूपर् जट् - १००' विमाने एव अग्निबाधा सञ्जाता। झटित्येव विमानं भूमिगतं कृतमपि ४१ यात्रिकाः मृत्युमुपगताः , ६ दाहव्रणिताः अभवन्। एतदाभ्यन्तरे विमानं पूर्णतया दग्धम्। 
   'मुर्मान्' नगरं प्रति प्रस्थिते विमाने उड्डयनवेलायामेव सौदामिनीस्पर्शमभवत्। झटित्येव उत्तरणाय अनुमतिः लब्धा अपि प्रयत्नः विफलो जातः। द्वितीयप्रयत्नेन एव उत्तरणं साधितम्।
रष्यात: विमानवेध संविधानं क्रेतुं पाकिस्तानेन यतते। 

 नवदिल्ली > बालाकोट् आक्रमणवत् पुनरपि भारतम् आक्रमणं करिष्यति इति भीत्या विमानवेध-संविधानं क्रेतुं इच्छति पाकिस्तानः। रष्याराष्ट्रात् पान्टसिर् मिसैल् संविधानं क्रेतुं शक्यते वा न वा इति पाकिस्तानः इदानीं चिन्तयति।  
   प्रतिध्वनिग्राहिम्   (RADAR)  उपकरणस्य साहायेन लक्ष्यं निर्णिय  आक्रमणं  कर्तुं शक्यते इत्येतत् एव पान्टसिर् मिसैल् इति विमानवेध उपकरणस्य सविशेषता। एतस्य क्रीणनसंबन्धितया चर्चां कर्तुं प्रतिनिधिसंघम् मोस्कों प्रति प्रेषयितुं पाकिस्तानः यतते । रष्या तु   प्रतिरोध प्रवर्तनेषु सदा भारतस्य सहवर्ती भवति। पाकिस्तानेन सह क्रियमाणं  प्रतिरोधसंबन्धिं सन्धिम् अधिकृत्य भारतेन तस्य प्रतिषेधं संसूचितम्।

Sunday, May 5, 2019

उतरकोरियेन  पुनरपि अग्निबाणः परीक्षितः।
    सोल> उतरकोरियः  पुनरपि अग्निबाणं परीक्षितवान् इत्यस्ति नूतनम् आवेदनम्। शनिवासरे प्रातः राष्ट्रस्य पूर्वसीमायाम्  आसीत् ह्रस्वदूर अग्निबाणस्य परीक्षणप्रयोगः। किन्तु गतिनियन्त्रितबाणः वा इति सूचना न लब्धा। दक्षिणकोरियेन एव इमा वार्ता प्रकाशिता। उत्तरकोरियस्य प्रयोगान् अधिकृत्य अमेरिक्कया सह सूक्ष्ममांशविवरणचर्चा प्रचलति इति दक्षिणकोरियेनोक्तम्।
    अनुनयभाषणानन्तरम् सर्वण्यपि अणु-अग्निबाणपरीक्षणात् प्रतिनिवर्तितः आसीत् उत्तरकोरियः। किन्तु इदानीं वाग्दानलङ्धनं कृतम् इति दक्षिणकोरियेन उक्तम्।
वार्तामुक्तकानि। 
एस् एस् एल् सि फलं श्वः।
 अनन्तपुरी >  केरले मार्च्मासे सम्पन्नायाः दशमीकक्ष्यापरीक्षायाः [एस् एस् एल् सि] फलं श्वः अपराह्ने द्विवादने प्रकाशयिष्यते। www.results.kite.Kerala.gov.in , keralapareekshabhavan.in ,
.Kerala.gov.in इत्येतेतैः सङ्केतैः   saphalam 2019 इति 'मोबाइल आप्' द्वारा च फलं ज्ञातुं शक्यते।
 वैद्यकप्रवेशपरीक्षा अद्य अपराह्ने। 
अनन्तपुरी > वैद्यक - वैद्यकानुबन्धविषयकाध्ययनक्रमाणां कृते योग्यताप्रवेशपरीक्षा [नीट् - National Eligibility cum Entrance Test] अद्य अपराह्ने द्विवादनादारभ्य पञ्चवादनपर्यन्तं विविधस्थानेषु सम्पत्स्यते। परीक्षार्थिनः मध्याह्ने १२.३० वादने परीक्षाकेन्द्रं प्राप्तुमर्हन्ति।
फोनी - मरणानि १२ ; चक्रवातः पश्चिमवंगं प्राप्तः। 
भुवनेश्वरं >  ओडीषायां संहारताण्डवं कृतवता फोनी चक्रवातेन मृतानां संख्या १२ अभवत्। पुनरधिवासप्रवर्तनानि द्रुतगत्या प्रचलति। ह्यः दुर्बलः जातः फोनी पश्चिमवंगराज्यं  प्राविशत्। अतिवृष्टिः अनुवर्तते।
पञ्चमसोपाननिर्वाचनं श्वः ; ५१ मण्डलेषु। 
   नवदिल्ली > भारते लोकसभानिर्वाचनस्य पञ्चमं सोपानं सोमवासरे (श्वः) सम्पत्स्यते। तदर्थं घोषप्रचारणं ह्यः समाप्तम्। उत्तरप्रदेश् (14), राजस्थान्(12), बंगाल् (7), मध्य प्रदेश्(7), बीहार् (5), झार्खण्ड्(4), जम्मु-काश्मीर् (2) इति ५१ मण्डलेषु अस्ति निर्वाचनम्। 
  कोण्ग्रस् अध्यक्षः राहुल गान्धी, यू पि ए सख्याध्यक्षा सोणिया गान्धी, केन्द्रमन्त्रिणः राजनाथसिंहः, राज्यवर्धन् सिंहराथोड्, जयन्त सिंहः, इत्यादयः अस्मिन् सोपाने जनविधिकाङ्क्षिणः प्रमुखाः भवन्ति।

Saturday, May 4, 2019

भीतिम् उत्पाद्य फोनि ; त्रयः मृताः। 
  भुवनेश्वरं >  दशकद्वयानन्तरं भारतं मथनं कृत्वा वीजिते फोनी चक्रवाते ओडीषायां व्यापकानि नाशनष्टानि जातानि। गतदिने प्रभाते नववादने तीरनगरं पुरी प्राप्तः फणार्थकः 'फोनि' नामकः अयं १७५ कि मी प्रवेगमावहन् पुरीनगरे भुवनेशरे च सहस्रशः गृहाणि वृक्षान् च भूमौ अपातयत्। अस्य रौद्रेण त्रयाणां जनानां प्राणाः विनष्टाः अभवन्। 
   चक्रवातान्वागतायां महद्वृष्ट्यां ग्रामाः नगराणि च जलनिमग्नान्यभवन्। किन्तु चक्रवातस्य रौद्रतां पूर्वमेवाभिज्ञाय ११ लक्षं जनाः सुरक्षितस्थानानि नीताः इत्यतः जीवहानि न्यूनातिन्यूनमभवत्। 
  पुरी , भुवनेश्वारादिषु जनपदेषु विद्युत्-वार्ताविनिमय संविधानानि पूर्णतया विशीर्णानि। रेल् यानगतागतानि दिनद्वयं यावत् निरस्तानि। ओडीषा, आन्ध्रप्रदेशः, वंगः इत्येषु राज्येषु महती वृष्टिः अनुवर्तते।
 कनकधारायज्ञाय आदिशङ्करकुलदेवतामन्दिरं सिद्धम्। 

 कालटी > श्रीशङ्करस्य कुलदेवताक्षेत्रे कालटी श्रीकृष्णमन्दिरे प्रतिसंवत्सरं आघुष्यमाणः कनकधारायज्ञः मई पञ्चमदिनाङ्कादारभ्य नवमदिनाङ्कपर्यन्तं सम्पत्स्यते। तन्त्रविध्यनुसारं सज्जीकृतानि कनकधारायन्त्राणि ऐश्वर्यदेवतायाः प्राणप्रतिष्ठया सज्जीकृतानि सुवर्ण-रजतामलकानि च यज्ञमण्डपे संस्थाप्य ३२ वैदिकैः १०,००८ वारं कनकधारास्तोत्रजपैः पवित्रीक्रियन्ते।