OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 24, 2019

श्रीलङ्काराष्ट्रे दुरापन्नानां स्फोटनानाम् उत्तरदायित्वम् ऐ एस् दलेन स्वीकृतम्।
  नवदिल्ली> ईस्टर् दिने श्रीलङ्कराष्ट्रे आपन्नानां विस्फोटनानां दायित्वम् इस्लामिक् स्टेट् इति भीकरदलेन स्वीकृतम्। अष्टकेन्द्रेषु दुरापन्ने विस्फोटने ३१० जनाः मारिताःI ५०० अधिकाः व्रणिताः च। प्रदेशिक-आतङ्कवाद-संधटनया 'तौहीद्  जमा अत्' इत्यनया आक्रमणं कृता इत्यासीत् श्रीलङ्‌कायाः पूर्वोक्तिः। आक्रमणस्य दायित्वम् इस्लामिक्‌ स्टेट् दलेन स्वीकृतम्। आक्रमणकारी ऐ एस् स्यात् इति अमेरिक्काराष्ट्रेण पूर्वम् उक्तमासीत्‌। न्यूसिलान्टस्थ क्रैस्ट् देवालये कृताक्रमणानुबन्धतया भवति इदम् आक्रमणम् इति सर्वकारेण उच्यते इदानीम्।  क्रैस्तवदेवलयाः वसतिगृहाणि च आसीत् लक्ष्याणि। अष्टौ भारतीयाः बहवः विदेशीयाः च मारिताः। तेषु पञ्चचत्वारिंशत् (४५) शिशवः आसन्।

Tuesday, April 23, 2019

रसना संस्कृतमासपत्रिकायाः सम्पादिका समादृता। 
    त्रिश्शूर्-/केरलम्> के पि कोच्चुकृष्णगणक स्मारकपुरस्कारेण रसना संस्कृतपत्रिकायाः सम्पादिका डा. के श्यामला समादृता। तृश्शिवपेरूर् विवेकानन्द सेवाकेन्द्रेण पुरस्कारः समायोजितः।
   दशवर्षाणियावत् संस्कृतपत्रिकाद्वारा संस्कृत प्रचारणमण्डलेषु एषा प्रयत्नं कृतवती। स्तगनं विना पत्रिका प्रतिमासं प्रकाशिता इति प्राधान्यमावहति। इदानीं संस्कृतपत्रकारिता मण्डलेषु उत्तमपत्रिका इति सर्वैः अङ्गीकृता भवति एषा रसना नाम संस्कृतमासपत्रिका।
लोकसभानिर्वाचनं  - तृतीयसोपानम् अद्य ; मण्डलानि ११७।
नवदिल्ली >  भारते लोकसभानिर्वाचनस्य तृतीयं सोपानम् अद्य प्रातः  सप्तवादने आरब्धम्। १३ राज्येषु द्वयोः केन्द्रशासनप्रदेशयोश्च अस्मिन्  सोपाने मतदानं सम्पद्यते। केरलं , गुजरात्, गोवा राज्येषु सर्वेषु मण्डलेष्वपि अद्यैव जनहितं समर्पयिष्यति। 
 कर्नाटके १४, महाराष्ट्रे १४, उत्तरप्रदेशे १०, छत्तीसगढ़े ७, ओडीषायां ६, बीहारे ५, वंगे ५, असमे ४, ततो जम्मुकाश्मीरः, त्रिपुरा, दादर नगरहवेली, दामन् दि यू इत्येतेषु प्रदेशेषु च अद्य मतदानं सम्पत्स्यते।

Monday, April 22, 2019

प्रधानमन्त्री चोरः इति उक्तिः - राहुल्गान्धी सर्वोच्च न्यायालये खेदं प्रकाशितवान्।

    नवदिल्ली> प्रधानमन्त्री चोरः इति सर्वोच्च न्यायलयेन प्रत्यभिज्ञातम् इति प्रस्तुत्यां कोण्ग्रस् अध्यक्षः राहुल् गान्धी उच्चन्यायालये खेदं प्रकाशितवान्। सत्यवाङ्मूलमपि लिखित्वा दत्तवान्। राफेल् नियामिकविधाने सर्वोच्च-न्यायालयस्य मध्यकालीन निर्णयं सूचयित्वा  आसीत् राहुल् गान्धिनः भाषणम्। राफेल्  क्रयणे प्रधानमन्त्रिणा अलीकः कृतः इति सर्वोच्च न्यायालयेनोक्तम् इत्यासीत्  अमेत्याम् आयोजिते निर्वाचनमेलने उक्तम्।  एतस्य भाषणं विरुद्ध्य भाजपादलेन सर्वोच्च न्यायालये न्यायालयालक्ष्य याचिका प्रदत्ता आसीत्l 
श्रीलङ्कायां स्फोटनपम्परा - २०५ हताः ; ४५० अधिकाः व्रणिताः।
कोलम्बो > श्रीलङ्कायां राजधानी कोलम्बोनगरमभिव्याप्य विविधस्थानेषु होराणामाभ्यन्तरे संवृत्तायां आत्मघातिस्फोटनपरम्परायां २०५ जनाः हताः। ४५० अधिकाः आहताः।
 ईस्टर दिने प्रभाते आसीत् स्फोटनम्। कोलम्बोनगरसमीपस्थायां मृगशालायां, कोछीगडा सेन्ट् आन्टणीस् चर्च्, नेगम्पो सेन्ट सेबास्ट्यन् चर्च् , बाटिकला चर्च् इत्येतेषु क्रैस्तवदेवालयेषु संग्री ला, सिन्नमण् ग्रान्ट्, किङ्स् बरी इत्येतेषु  निवाससमुच्चयेषु च स्फोटनानि अभवन्। स्फोटनस्य उत्तरदायित्वं केनापि इतःपर्यन्तं न स्वीकृतम्।

Sunday, April 21, 2019

केरले घोषप्रचारणम् अद्य समाप्यते ; मतदानं परश्वः। 
कोच्ची >   लोकसभानिर्वाचनस्य तृतीयसोपाने  केरलस्य जनहितं सम्पद्यते! परश्वः सम्पद्यमानाय निर्वाचनाय घोषप्रचारणम् अद्य सायं षट्वादने  समाप्यते।  सर्वं सिद्धमिति केरलस्य मुख्यनिर्वाचनाधिकारी टिक्कारां मीणा न्यवेदयत्।
    केरले विद्यमानेषु २० मण्डलेषु एकेनैव सोपानेन निर्वाचनं सम्पत्स्यते। भूरिशः मण्डलेषु कोण्ग्रस् दलस्य नेतृत्वे यू डि एफ् सख्यं , सि पि एम् दलस्य नेतृत्वे एल् डि एफ् सख्यं च मुख्यौ प्रतियोगिनौ। तथापि ५-६सु मण्डलेषु भा ज पा दलेन सह शक्ता त्रिकोणप्रतिस्पर्धा दृश्यते।
 अत्रत्यं वयनाट्  मण्डलं कोण्ग्रस् दलाध्यक्षस्य राहुल् गान्धिनः स्थानाशित्वेन देशीयश्रद्धा्माकर्षति। मिसोरामराज्यस्य राज्यपालपदं परित्यज्य   बी जे पी स्थानाशित्वेन स्पर्धमानस्य कुम्मनं राजशेखरस्य सान्निध्येन तिरुवनन्तपुरं मण्डलमपि राष्ट्रियप्राधान्यमर्हति। शबरिगिरिमन्दिरस्य अधिष्ठानत्वेन वर्तमानं पत्तनंतिट्टा मण्डलमपि देशीयस्तरे त्रिकोणस्पर्धया राजनैतिकश्रद्धामावहति। के सुरेन्द्रः तत्र बी जे पी स्थानाशी।
 प्रधानमन्त्री नरेन्द्रमोदी, अमित् षा, राहुल् गान्धी, प्रियङ्कागान्धी, सीतारां यच्चूरी इत्यादयः बहवः राष्ट्रियनेतारः स्वस्वदलीयानां स्थानाशिनां कृते केरलेषु सर्वत्र प्रचारणं कृतवन्तः सन्ति।

Saturday, April 20, 2019

हौर-दिली पूर्व एक्स्प्रस रैल् पट्टिकातः स्कलितम्। १४- यात्रिकाः व्रणिताः।
    काण्पुरम्> : हौर-दिली पूर्व एक्स्प्रस रेल् यानस्य १२ यानपेटकानि  रैल् पट्टिकातः स्कलितानि १४ यात्रिकाः व्रणिताः। शनिवासरे प्रभातात् पूर्वं १२.३० वादने काण्पुरस्य समीपेएव अपघातः जातः। व्रणिताः समीपस्थे आतुरालये प्रविष्वन्तः। राष्ट्रिय दुरन्तनिवारण सेनायाः ४५ अङ्गसहित संघः रक्षाप्रवर्तनानि समारब्धानि।
शिशून् विरुध्य अतिक्रमं वारयितुं नियमसंहितापरिवर्तनाय यतिष्यते - शिशुक्षेममन्त्रिणी। 
 तिरुवनन्तपुरं >  शिशून् विरुध्य अतिक्रमान् वारयितुम् इदानींतनकेन्द्रनियमसंहितायां परिवर्तनाय यतिष्यत इति केरलराज्यस्य स्वास्थ्य-शिशुक्षेममन्त्रिणी के के शैलजा उक्तवती। केरले सप्ताहद्वयाभ्यन्तरे द्वौ शिशू पितृकल्पबान्धवानां मर्दनेन मारितौ इत्येतां घटनां पुरस्कृत्य एव सर्वकारस्य एतादृशी परिकल्पना। एतादृशघटनासु  अपराधिभूतानां द्रव्याणि सर्वकाराधीनतां प्रापयितुं पदक्षेपः   स्वीकरिष्यते।
  मातुः मर्दनेन एरणाकुलस्थे निजीयातुरालये प्रविष्टः त्रिवयस्कः शिशुः ह्यः मृत आसीत्। सप्ताहद्वयात्पूर्वं पितृस्थानीयस्य क्रूरमर्दनेन पञ्चवयस्कः इतरः बालः अपि मृत्युमुपगतवान्।
  शिशून् तथा बालकान् विरुध्य क्रियमाणेभ्यः अतिक्रमेभ्यः तान् रक्षितुं 'तणल्' नामिका परियोजना आविष्कृता अस्ति। १५१७ इति दूरवाणीसंख्यां प्रति बालान् विरुध्य सर्वानतिक्रमान् सूचयितुं शक्यते।
भारतीयाः ट्रिप्पोली नगरात् शीघ्रं प्रतिनिवर्तनीयाः - सुषमास्वराजः। 
   नवदिल्ली> लिबिय राष्ट्रस्य राजधानीतः ट्रिप्पोलीतः भारतीयाः शीघ्रमेव प्रतिनिवर्तनीयाः इति केन्द्र-विदेशकार्यमन्त्रिण्या सुषमा स्वराज् महाभागया उक्तम्।  लिबिय राष्ट्रे आभ्यन्तर कलहः वर्धितः इत्यनेन भवति विदेशकार्यमन्त्रिण्यः निर्देशः। युषमाकं बान्धवान् सुहृदः च ट्रिप्पोलीतः प्रत्यागन्तुम् उच्यताम्  नो चेत् ततः तान् निष्कासितुं न शक्यते अस्माभिः इति टिट्वर् द्वारा सुषमा महाभागया  उक्तम्I
   लिबियस्य राजधानी ट्रिप्पोलीनगरस्य नियन्त्रणं ग्रहीतुकामाः विमतदलीयाः सप्ताहद्वयं यावत् प्रयत्नं कुर्वन्तः सन्ति। सन्दर्भोऽयं संघर्षः वर्धितः। ५०० भारतीयाः ट्रिप्पोलि नगरे सन्ति इत्यस्ति आवेदनम्। अतिरूक्षसंघर्षः  स्यात्  इदानीं विमानसेवा अस्ति इत्यपि विदेशकार्यमन्त्रिण्या उक्तम्।

Friday, April 19, 2019

नेपालस्य पदक्षेपः बाह्याकाशंप्रति- प्रथमः उपग्रहविक्षेपणः विजयः।

 काठ्‌मण्‌डु > बाह्याकाशं प्रति उपग्रहविक्षेपणं कृत्वा नेपालराष्ट्रेणापि तेषाम् उपस्थितिः प्रख्यापिता। नेपालस्य प्रथमविक्षेपणम्  विजयमासीत् इति वैज्ञानिकान् नेपालस्य पौरजनान् च आह्लादचित्तान् आकारयत्। अमेरिक्कस्थ विर्जिनिया विक्षेपणपीठात् २:३१ वादने आसीत् विक्षेपणम्।

    नेपाली साट् १ - उपग्रहः नेपालस्यवैज्ञानिकैः निर्मितः भवति । नेपालदेशस्य वैज्ञानिकयोः अभास् मस्के, हरिराम् श्रेष्ठ इत्याख्ययोः नेतृत्वे विद्यमान सङ्खः एव उपग्रहनिर्माणेषु व्यापृतः। सर्वेभ्यः वैज्ञानिकेभ्यः नेपालस्य प्रधानमन्त्री के पि शर्मा ओली अभिनन्दनम् अर्पितवान्। एषः निमेषः राष्ट्रस्य अभिमान निमेषः इति तेन उक्तम्।
द्वितीयसोपाने मतदानं ६६%! 
नवदिल्ली >  गुरुवासरे सम्पन्ने भारतलोकसभानिर्वाचनस्य द्वितीयसोपाने प्रतिशतं षड्षष्टि जनाः मतदानाधिकारं विनियुक्तवन्तः इति निर्वाचनायोगस्य वरिष्ठः उपायुक्तः उमेष् सिंहः निगदितवान्। ११ राज्येषु तथा केन्द्रशासनप्रदेशे पुतुश्शेर्यां च ९५ लोकसभामण्डलेषु निर्वाचनं सम्पन्नम्। 
   बीहार्, उत्तरप्रदेशः, महाराष्ट्रं, जम्मुकाश्मीरः, ओडीषा इत्येतेषु राज्येषु मतदानविनियोगः न्यूनमासीत्। तमिल् नाट् राज्ये ३८ मण्डलेषु निर्वाचनं सम्पन्नम्। तत्रस्थस्य वेल्लूर् मण्डलस्य निर्वाचनं आर्थिकं व्यवहारनियमलङ्घनमारोप्य निरस्तमासीत्। 
   विविधराज्येषु मतदानप्रक्रिया प्रतिशतरूपेण -   वंगः - ७५.२७, मणिप्पुरं - ७५.६९, असमः - ७३.३१, पुतुश्शेरी - ७२.४०, छत्तीसगढ - ६८.७०, कर्णाटकं - ६७.६७, तमिल्नाट् - ६१.५२, बीहार् - ५८.१४, उत्तरप्रदेशः - ५८.१२, ओडीषा - ५७.४१, महाराष्ट्रं - ५५.३७, जम्मुकाश्मीरः - ४३.३७।

Thursday, April 18, 2019

जेट् एयर् वेय्स् इति संस्थया विमानसेवा स्थगिता।
  
मुम्बै> आर्थिकक्लेशेन जेट् एयर् वेय्स् इति संस्थया विमानसेवा बुधवासरे रात्रेरारभ्य  स्थगिता। बुधवासरे रात्रौ १०.३० वादने अन्तिमं विमानं  भूमौ अवतारितम्। गतदिनेषु पञ्चविमानानि एव डयितानि। १२० विमानसेवाः प्रतिदिनं आसन्। किन्तु आर्थिकक्लेशेन शुष्कीभूय एवं जातम्। 
विश्वस्य बृहत् विमानं डयितम्। त्रयः आकाश-बाणः विक्षेपणाय  विमाने सुसज्जः।
    मौक्रोसोफ्ट् संस्थायाः सहस्थापकः पोल् अलन् इत्याख्यस्य सङ्कल्पनमासीत्  विश्वस्य बृहत् आकारकं विमानम् इति। इदानीं तस्य स्वप्नस्य साक्षात्कारः  अभवत्। शनिवासरे विमानं उड्डयितम्।
१९४७ तमे डयितः  होवार्ड् ह्यूग्स् इत्यस्य 'स्प्रूस् गूस्' इति विमानादपि बृहत् भवति 'स्ट्राट्टो लोञ्च्' इति नूतनं इदं विमानम्।
    कालिफोर्णिय देशास्य मोजावे एयर्  आन्ट् स्पेस् पोर्टतः उड्डयितं विमानं होराद्वयम्  आकाशे विहरितम्।  २८ चक्राणि द्वे बाह्य कवचे, षट् ७४८ जेट् यन्त्राणि च सन्ति इति विमानस्य सविशेषता एव। विमानस्य पक्षे पादकन्तुकक्षेत्रस्य उभयपार्श्वपर्यन्तं दीर्घितं अस्ति। विक्षेपणाय सुसज़्जः    त्रयः आकाश-बाणाः अपि विमाने  विद्यन्ते। किन्तु विमानस्य डयनं द्रष्टुं पोल् अलन् इत्यस्य भाग्यः नासीत्। विगते ओक्तोबर् मासे सः दिवङ्गतः अभवत्।

Wednesday, April 17, 2019

लोमवती मधुकर्कटी। पश्चिमाद्रिपङ्क्तितिषु नवीना मधुकर्कटी लब्धा।
-डा. अभिलाष् जे
   कोट्टक्कल्> तमिल्नाट् राज्यस्य कोत्तगिरि वनेषु पूर्णतया लोमयुक्तां मधुकर्कटीं प्राप्ता। कोट्टक्कल् आर्यवैद्यशालायाः औषधोद्यान-गवेषणकेन्द्रस्य सस्यवर्गीकरणविभागस्य शास्त्रकारस्य डा.को एम् प्रभुकुमारस्य तथा डा.इन्दिरा बालचन्द्रस्य च नेतृत्वे प्रवृत्ते गवेषणे नवीना मधुकर्कटी प्रत्यभिज्ञाता । समान्य मधुकर्किटीतः विभिन्ना भवति एषा इति डा. इन्दिरा बालचन्द्रेन उक्तम्। पुष्पाणि पीतवर्णानि सन्ति। फलानां रूपं सामान्यमधुकर्कटीतः लघु भवति। नीलगिरि वनेषु अपूर्वाणां सस्यानां अध्ययने अस्ति अस्य अवगमनम्। एतत् सस्यं दक्षिण अमेरिक्कायां विद्यमान वास्कोण्सेल्लिया प्यूबसेन्स् अस्तीति निर्णीतमस्ति। मधुररसमपि न्यूनमेव। अस्यां जीवकम्  सी, ए पोट्टास्यं इत्यादीनां बाहुल्यं वर्तते। अस्य पाप्पयिन् इति वस्तुना औषधनिर्माणं भवति।  समुद्रतलात् ४९०० तः ९८०० उपरि भागे वर्तन्ते।मालियड्करा ए एन् एम् महाविद्यालयस्य सस्य शास्त्रविभागस्य अध्यापकः डा. सी एन् सुनिलः, पूर्व शास्त्रकारः नवीन कुमारः तन्त्रांश विभागस्य अङ्गः बिनु प्रकाशः इत्येते सन्ति गवेषकाः।

Tuesday, April 16, 2019

प्रशासने  अगन्तुं शक्यते  चेत् शिखावृत्तिना सह प्रतिदास्यामः - निर्वाचनायोगं प्रति मयावती। 
    लख्नौ> निर्वचनप्रचारणस्य काले आत्मानं विरुद्ध्य ४८ होरात्मकस्य निवारणं प्रख्यापितस्य निर्वाचनायोगस्य प्रक्रमान्‌ विरुद्ध्य बी एस्‌ पि नेतृणी मायावती रोषाकुला अभवत्। निर्वाचन नियमान् उल्लङ्घितवती इति उक्त्वा आसीत्‌ आयोगस्य प्रक्रमः। निर्वाचननियमान् उल्लङ्ख्य वेदिकासु प्रभाषं कृतवान्‌ इत्यनेन यूपि मुख्यमन्त्रिणे योगीने आदित्यनाथाय निर्वाचन प्रचारणात् ७२ होरात्मकं निवारणम् आयाेगेन प्रख्यापितम् आसीत्I आयोगस्य निर्णयः पक्षावलम्बितः इति मायावत्या उक्तम्। प्रशासने  अगन्तुं शक्यते  चेत् शिखा वृत्तिना सह प्रतिदास्यामः इति मायावत्या उक्तम्।

फ्रान्स् राष्ट्रे पुरातनं 'नेत्रदाम्' क्रैस्तवाराधनालयः अग्निसात्कृतः। 

पारीस् >  फ्रान्स् राष्ट्रस्थः ८५० संवत्सरैः पुरातनः नेत्रदाम नामकः क्रैस्तवाराधनालयः गतसोमवासरे अग्निबाधायां विशीर्णः अभवत्। आराधनालयस्य नवीकरणप्रवर्तनानां मध्ये आसीदग्निबाधा। मुख्यगोपुरं छदिश्च अग्निसात्कृते। 
  १२तमे शतके आसीदस्य आराधनालयस्य निर्मितिः। यावच्छीघ्रम् अस्य पुनर्निमितिं करिष्यतीति फ्रान्स् राष्ट्रपतिना इम्मानुवल् मक्रोण् महाभागेन उक्तम्।
लोकसभानिर्वाचनं द्वितीयसोपानं गुरुवासरे ; घोषप्रचारणम् अद्य समाप्यते। 
नवदिल्ली >  भारते १७तमलोकसभानिर्वाचनस्य द्वितीयसोपानं गुरुवासरे सम्पत्स्यते। १३ राज्येषु ९७ मण्डलेष्वेव निर्वाचनम्। एतेषु स्थानेषु घोषप्रचारणम् अद्य सायं समाप्यते। 
  द्वितीयसोपाने अधिकतमानि मण्डलानि तमिळनाडु राज्ये विद्यन्ते - ३९। कर्णाटकस्य १४, उत्तरप्रदेशस्य ८ , महाराष्ट्रस्य १० मण्डलेषु परश्वः मतदानं भविष्यति। असं - ५, बीहारः - ५, ओडीषा - ५, छत्तीसगढ़ - ३, वेगः - ३,   जम्मुकाश्मीरः - २, त्रिपुरं - १, पुतुश्शेरी - १ एतान्येव द्वितीयकोपाने जनहितकांक्षीणि अन्यानि मण्डलानि

Monday, April 15, 2019

भारते दक्षिण-पश्चिमकालीना वर्षा सामान्येन भविष्यति  
   नवदिल्ली> कृषिमण्डलेषु समाश्वासं वितरति इदम् आवेदम्। अस्मिन् संवत्सरे दक्षिण-पश्चिमकालीना वर्षा सामान्यतया भविष्यति इति वातावरण-निरीक्षण-केन्देण आवेदितम्।  दीर्घकालीन-मापानाङ्कस्य ९६% वृष्टिः भविष्यति इति भूवैज्ञानिक विभागसचिवः  राजीवः दिल्याम् आयोजिते वार्ताहरमेलने अवदत्।
    जूण् मासतः सेप्तम्बर् मासपर्यन्तं भवति दक्षिण-पश्चिम वर्षाकालः। राष्ट्रस्य अर्धाधिकभागस्य भूमेः जललब्धिः  दक्षिण-पश्चिम वर्षाकालम् आश्रित्य भवति।