OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 19, 2019

३५अङ्गपरिमिते गोवाराज्ये  उपमुख्यमन्त्रिणौ द्वौ!
पनजी >  निर्यातस्य मुख्यमन्त्रिणः मनोहरपरीक्करस्य स्थाने मख्यमन्त्रिपदम् अलंकुर्वतः  प्रमोदसावन्तस्य मन्त्रिसभायाम् उपमुख्यमन्त्रिणौ द्वौ!  । अद्य उषसि द्विवादने आसीत् शपथक्रिया। भाजपादलस्य मित्रदलाभ्यां एकैकम् उपमुख्यमन्त्रिपदमपि अधिकारसुस्थित्यर्थं दत्त्वा एव निशानिशं शपथसमारोहः कृतः।  चत्वारिंशदङ्गसंख्यायुक्तं लघुराज्यमस्ति गोवा। त्रयस्त्रयसामाजिकैरुपेताभ्यां 'गोवा फोर्वेड् पार्टी' तथा 'महाराष्ट्रवादी गोमन्तक् पार्टी' इत्येताभ्यां दलाभ्यामेव उपमुख्यमन्त्रिस्थाने दत्ते। ४० अङ्गयुक्तायां विधानसभायां इदानीं ३५ सामाजिकाः विद्यन्ते।  वस्तुतः भजपादलस्य अङ्गबलम्  इदानीं १२एव। विपक्षदलस्य कोण्ग्रसः १४ सामाजिकास्सन्ति। कथञ्चिदपि शासनसुस्थितिव्यग्रता एव दृष्टा! 
  अधिकारप्रतिग्रहणाय कोण्ग्रस्दलेनापि अधमानि राजनैतिकतन्त्राणि प्रयुक्ष्यन्ते इति नात्र सन्देहः!
गोवस्य मुख्यमन्त्रिरूपेण प्रमोद-सावान्तः सत्यापनं कृतवान्।
     पनाजि> गोवस्य मुख्यमन्त्रिरूपेण प्रमोद सावन्तः सत्यापनं कृतवान्। ह्यः अधरात्रिपर्यन्तं दीर्घिताः  चर्चायाः अन्ते आसीत् सावन्तस्य सत्यापनम्। गोवस्य नियमसभायाः अध्यक्षः आसीत् एषः।
  मुख्यमन्त्रिणा सह ११ मन्त्रिणः च सत्यापनं कृतवन्तः। उपस्थितमुख्यमन्त्रिणः मनोहर परीकरस्य निधनेन एव तत्स्थाने नूतन मुख्यमन्त्रिरूपेण प्रमोद सावन्तः चितः। गोव फोर्वेड् दल नेता विजय् सर् देशायि, , महाराष्ट्रवादि गोमन्तक् दलस्य नियमसभा सामाजिकः सुदिन् धावालिकर् च उपमुख्यमन्त्री रूपेण सत्यापनं कृतवन्तौ। रात्रो १२ वादने राज्यपालस्य सन्निधौ भा ज पा नेतारः चर्चाम् अकुर्वन्।
मसूदः आगोलभीकरः - अन्ताराष्ट्रिय सम्मर्देन चीनस्य मृदुत्वम् I
    नवदिल्ली> जैष्-ए- मोहम्मद् इति भीकरदलस्य नेतारं मसूद् असरम् आगोल भीकरः इति प्रख्यापयितुं ऐक्यराष्ट्रसभया कृतः प्रक्रमः चीनेन निरोधितः।  अत एव  चीनं विरुद्ध्य विश्वराष्ट्राणां प्रतिषेधः शक्तः अभवत्|  
     सन्दर्भेस्मिन् चीनस्य राजदूतः लुवो षावोहुई  रोषं शमयितुम् अनुरञ्जन-भाषणेन सह समागतवान्।  "मां विश्वसतु" असरस्य विषयं शीघ्रमेव परिहर्तुं  शक्यते। तस्य विषयस्य स्थगनम् अल्पकालाय भवति। असरम् अधिकृत्य जायमान-सस्या-परिहाराय अधिकः समयः आवश्यकः इति कारणेन आसीत् प्रक्रमस्य निवारणम् इति राजदूतेनोक्तम्।  भीकारानुकूलं भवति इतःपर्यन्तं चीनस्य प्रवर्तनानि इति राष्ट्रान्तरसमूहस्य अभिमतानि परिगणय्य आसीत् राजदूतस्य भाषणम्। गतदिने चीनस्य विदेशकार्य मन्त्रालयवक्ता लु काङ् च विषयमिदं मृदुलं कर्तुं उद्युक्तवान्।  विषयं समीचीनतया अध्ययनं कृत्वा शीघ्रमेव परिहरिष्ये इति तेनोक्तम्।

Monday, March 18, 2019

संस्कृताभियानम्
प्रा. डा. सि. जि. विजयकुमारः, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।

  नमांसि, व्याकरणमहाभाष्ये प्रथमाह्निके पतञ्जलि:" संस्कृतं सर्वेषु प्रदेशेषु अपि व्यवहारे आसीत्" इति वदन् केचन शब्दा: तावत् तत्तत्प्रदेशे एव आधिक्येन प्रचारे आसन् इति स्पष्टं निर्दिशति-'एतस्मिन्श्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दा: तत्र तत्र नियतविषया: दृश्यन्ते' इति। तद्यथा - शवतिर्गतिकर्मा काम्बोजेष्वेव भषितो भवति, विकार एनामार्या भाषन्ते शव इति। हम्मति: सुराष्ट्रेषु, रंहति: प्राच्यमध्येषु, गमिमेव तु आर्या: प्रयुञ्जते।  दातिर्लवनार्थे प्राच्येषु, दात्रम् उदीच्येषु।' गच्छति' इति वक्तुं कम्बोजा: 'शवति' इति वदन्ति स्म सौराष्ट्रा:' हम्मति' इति प्राच्यमध्या: ' रंहति' इति च प्रयोगं कुर्वन्ति स्म। केवलं भाषितभाषासु पर्यायशब्दा: तत्तत्प्रदेशे रूढा: भवन्ति, न तु ग्रान्थिकभाषायाम्। किञ्च ' काम्बोजेष्वेव भाषितो भवति' इति वाक्ये पतञ्जलि: 'भाषितो भवति' इति प्रयुक्तवान् (भाष् - व्यक्तायां वाचि) न तु पठितो भवति, लिखितो भवतीति वा। मित्राणि, एतस्मात् वयम् अवगन्तुं शक्नुम: यत् संस्कृतं बहुत्र व्यवहारभाषा आसीत् इति। 

संभाषणचित्रं- अभिनव पिल्लै - सेन्ट् मेरीस् यू पि विद्यालयः - कोच्ची।
    भाषितभाषासु एव दृश्यमाना: केचन शब्दा: सन्ति। अद्य तान् शब्दान्  पश्याम:। लूनयवम्-केदारे कर्तनसमय: , खलेयवम्- यस्मिन् काले खले धान्यं भवति स: काल:। खलेबुसम्- खलत: धान्यनयनानन्तरं खले यदा बुसं भवति स: काल:। वहद्गु- कर्षणकाल:(वहन्ति हलं गाव:-बलीवर्दा: यस्मिन् काले स:) तिष्ठद्गु-दुग्धदोहनकाल:(तिष्ठन्ति गाव: दोहनार्थं यस्मिन् काले स:) इत्येवम् एते शब्दा: सामान्यानां जनानां तत्रापि कृषीवलानां परस्परं व्यवहाराय सीमिता:, कृषीवलसंवादमात्रगोचरा: च सन्ति। आयान्ति गावो गृहं यस्मिन् काले स आयती गवं कालविशेष:। अपण्डितेषु एते विलक्षणा: शब्दा: ये प्रसिद्धा: आसन् ते पश्चात् रूढिवशात् शिष्टैरपि परिगृहीता: अभवन्। मित्राणि, एष: विषय: श्व: अनुवर्तेत। 
न्याया. पि सि घोष् प्रथमः लोकपालः भवेत्। 

नवदिल्ली >  सर्वोच्चन्यायालयस्य भूतपूर्वः न्यायाधिपः न्याय. पिनाकी चन्द्र घोषः भारतस्य प्रथमः लोकपालः भविष्यतीति सूचना। पि सि घोषस्य नाम प्रधानमन्त्रिणः आध्यक्ष्ये वर्तमानस्य निर्वाचनसमितेः सजीवपरिगणनायामस्तीति अधिकृतैरुक्तम्। किन्तु अस्मिन् विषये सर्वकारस्य प्रख्यापनं नागतम्। इदानीं राष्ट्रिय मानवाधिकारायोगे अङ्गेषु अन्यतमः पि सि घोषः २०१७ मईमासे सर्वोच्चनीतिपीठात् निवृत्तः अभवत्।

Sunday, March 17, 2019

मनोहर परीकरः दिवंगतः।

  पनाजि>  गोवामुख्यमन्त्री मनोहर परीकरः दिवंगतः। राष्ट्रपतिना रामनाथकोविन्देना इयं वार्ता प्रमाणीकृता। ६३ वयस्क: परीकरः विगते संवत्सरे यावत्  अर्बुधरोगमुक्तये चिकित्सायाम् असीत्। विदेशेपि चिकित्सां कृत्वा प्रत्यागतः सः नवदिल्ली ऐम्स् मध्येऽपि चिकित्सां कृतवान्। गोवायाः शक्तः मुख्यमन्त्री आसीत् परीकर् महाभागः। 
आगोलतापनं - छात्रान्दोलनाय सहयोगः वर्धते। 
गतशुक्रवासरे न्यूसिलान्ट् राष्ट्रे संपन्नम् आन्दोलनम्। 
लण्टन् > भूमेः आगामिवंशस्य रक्षायै आविश्वं छात्रसमूहैः क्रियमाणाय अध्ययनविरामान्दोलनाय सहयोगः संवर्धते। आगोलतापनं न्यूनीकर्तुं फलप्रदाः पदक्षेपाः स्वीकर्तव्याः इति विश्वनेतॄन्  प्रति अर्थयन् उपशतं राष्ट्राणां छात्राः गतशुक्रवासरे अध्ययनविरामं कृत्वा नगरवीथिषु आन्दोलनं कृतवन्तः आसन्। 'फ्रैडे फोर् फ्यूचर्' [भविष्यत्कालाय शुक्रवासरः] इति संघटनमाश्रित्य एव प्रतिशुक्रवासरं विद्यार्थिनः पथान्दोलनं कुर्वन्तः सन्ति। 
 "उर्वीस्थाने अन्यन्नास्ति" , भविष्यत्कालो$स्माकं ध्वंसव्यो न युष्माभिः" , "पूर्विकान् अनुवर्तस्व" इत्यादिभिः घोषणावाक्यैः उपशतं राष्ट्राणां नगरेषु गतशुक्रवासरे दशलक्षाधिकाः छात्राः पथसञ्चलनमकुर्वन्निति निर्णीतम्! 
 आन्दोलकाः छात्राः न्यूसिलान्ट् प्रधानमन्त्रिण्या जसिन्डा आर्डेण् महाभागया अभिनन्दिताः! यू एन् संस्थायाः निदेशकमुख्येन अन्टोणियो गुट्टेरस् वर्येण च आन्दोलनाय सहयोगः प्रख्यापितः।

Saturday, March 16, 2019

मानवानाम् अकाले मृत्युः भविष्यति वा ?
       अस्य शताब्दस्य मध्यकाले लक्षषशः जनानाम् अकाल-मृत्युः भविष्यति इति यू एन् आवेदनम्I परिस्थिति संरक्षणाय प्राधान्यं न दीयते चेत् एष्य, पश्चिमेष्य, आफ्रिक्क भूखण्डेषु जनानाम् अकालमृत्युः  भविष्यति इत्यस्ति पूर्वसूचनाI  
    70 संख्याधिकेभ्यः राष्ट्रेभ्यः  250 वैज्ञानिकाः मिलित्वा कृतम् आवेदनं भवति सिक्स्त् ग्लोबल् एन्वयन्मन्टल् औट्लुक् (Sixth Global Environmental Outlook)  इति। पर्यावरण-संबन्धिनीः सकलाः समस्याः  अस्मिन्  विविच्य विचारिताः इत्यनेन आवेदनस्य अतिप्राधान्यं कल्पितम् अस्ति।
      170 राष्ट्रेभ्यः सभाजितानां ऐक्यराष्ट्र-सभामेलने आयोजिते पर्यावरणोपवेशने आवेदनं प्रस्तुतम्। 
शुद्धजलस्रोतसां मलिनीकरणं सूक्ष्मजीविनः नाशहेतुः भविष्यति। अनेनकारणेन मनुष्याणाम् अकालमृत्युः भविष्यति। स्री पुरुष-वन्ध्यता, शिशूनां नाडीविकासे क्षमताराहित्यं च अस्मिन् आवेदने प्राधान्यत्वेन संसूचितम् अस्ति।

Friday, March 15, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्,  
    नमांसि, पूर्वं संस्कृतं कदापि व्यवहारभाषा न आसीत् इति कथयितार:, तत्र तत्र विरलतया केचन लभ्यन्ते। पक्षे विपक्षे च समर्थनाय बहव: अंशा: स्यु:। वयं तु संस्कृतं व्यवहारभाषा आसीत् इत्येव मन्यामहे। । न केवलम् अभिमानेन तथा अपि तदेव सत्यं प्रमाणयति।व्याकरणमहाभाष्ये प्रथमाह्निके पतञ्जलि:" संस्कृतं सर्वेषु प्रदेशेषु अपि व्यवहारे आसीत्" इति वदन् केचन शब्दा: तावत् तत्तत्प्रदेशे एव आधिक्येन प्रचारे आसन् इति स्पष्टं निर्दिशति-'एतस्मिन्श्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दा: तत्र तत्र नियतविषया: दृश्यन्ते' इति । मित्राणि, एष: विषय: श्व: अनुवर्तेत।
 जयतु  संस्कृतम् जयतु भारतम् ।
कपिशावरणेषु धनं प्रतिदिनं गृहं प्राप्नोति। अज्ञातं दानशीलम् अन्विष्यते ग्रामीणैः।
     स्पेयिन् राष्ट्रस्य विल्लाऱमियेल् इति ग्रामस्यजनाः सोत्भुतम् अन्विष्यते सः परोपकारी अज्ञातः मनुष्यः कः इति। आवश्यकानां गृहस्य पुरतः निलीय आगत्य धननिभृतं कपिशावरणं (Brown Cover) समर्प्य गच्छन् मनुष्यः कः इति ज्ञातुमेव भवति तेषां जिज्ञासा। मातामह्याः कथायां विद्यमाना रोबिन् हुड् इति कारुणिक कथापात्रमिव कारुण्य शीलम् एनं दृष्टुम् उत्सुकाः ते ग्रामीणाः। 
   विगते बुधवासरात् आरभ्य भवति दरिद्राणां ग्रामवासिनां कृते एवं धननिभृतावरणं लब्धुमारभत। पञ्चदश संख्याकानां गृहाणां पुरतः एवं धनराशिः समागता। आवरणस्य उपरि धनार्हाणां नामानि अपि लिखितानि सन्ति। केषाञ्चनावरणानाम् अन्तः १०० 'यूरो' धनम् अपि आसीत्। लब्धं धनं व्याजं वा इति ज्ञातुं केचन जनाः आरक्षकान् वित्तकोशान् च समुपगम्य धनपत्रस्य परीक्षा अपि कृता। धनपत्रं यथार्थमिति ज्ञात्वा जनाः तम् अज्ञातम् इदानीं नायकत्वेन कल्पितवन्तः।

Thursday, March 14, 2019

बोयिङ् ७३७ माक्स् विमानानां भारतव्योम्नि डयनं निरुद्धम्। 
नवदिल्ली >  यावत् सुरक्षाविषये पूर्णसिद्धतां प्राप्नुवन्ति तावत् बोयिङ् ७३७ माक्स् विमानानि भारतस्य व्योमसीमाभ्यन्तरे डयितुम् अनुमतिः निरुद्धा। भारतस्य 'सिविल् एवियेषन्' संस्थायाः निदेशकमुख्येनैवायं निर्देशः कृतः। राष्ट्रान्तराणामपि अस्मिन् विभागे वर्तमानानि विमानान्यपि भारतव्योमाभ्यन्तरे डयनं न कार्यमिति आदिष्टम्। 
  एत्योप्यायां अस्य श्रेणीविमानस्य दुर्घटनया १५७ जनाः मृताः आसन्निति विषयमाधारीकृत्य एव 'डि जि सि ए' संस्थया एतादृशः निर्देशः कृतः। भारते 'स्पेस् जट्' तथा 'जट् एयर् वेय्स्' संस्थाद्वयेन निर्देशमनुसृत्य २० सेवनानि निरस्तानि। अद्य इतोप्यधिकाः  विमानसेवाः निरस्ताः भविष्यन्ति इति स्पेस् जट्' अधिकृतैः निगदितम्।
द्वे युद्धविमाने नियन्त्रण रेखाम् उपागच्छताम्।             
  नवदिल्ली> मङ्गलवासरे रात्रौ पाकिस्थानस्यय- द्वे युद्धविमाने नियन्त्रण रेखाम् उपागच्छताम् इत्यावेदनम्। घटनायाः पृष्ठभूमौ भारतस्य प्रतिरोधसंविधानानि पूर्ण रूपेण सज्जीकृतानि सन्ति। पाक्अधीनस्य काश्मीरस्य पूञ्च्-मण्डले नियन्त्रण-रेखायाः दशकिलोमिट्टर् समीपे पाक् विमाने  समुपागच्छताम् इति भारतसेनया निरीक्षितम्। अतः प्रतिध्वनिग्राही प्रतिरोधायुधानि च  सज्जीकृत्य सैनिकाः सीमनि एव तिष्ठन्ति।

Wednesday, March 13, 2019

सीमनि पाकिस्थानेन सैनिकविन्यासः क्रियते।


    नवदिल्ली >  सिन्धूध् प्रविश्यायां हैदराबाद् प्रदेशतः स्कर्दु पर्यन्तं विस्तृते पश्चिम-सीमनि पकिस्थानेन महान् सैनिकविन्यासः क्रियते इत्यस्ति नूतनावेदनम्। प्रतिध्वनिग्राह्यादि सुविधा द्वारा भवति सैनिकविन्यासः। एफ् -१६ इति युद्घविमानानि पूर्वसीमा मण्डलेषु विस्तारितं इति द्योतकानि उपग्रह चित्राणि उपलब्धानि सन्ति। भारतात् आक्रमणानि स्युः इति भीत्या भवति पाकिस्थानस्य इदानीन्तन प्रक्रमस्य कारणम्। भारतसैनिकाः अपि नियन्त्रणरेखायां घटीबद्धाः भूत्वा तिष्ठन्तः सन्ति। व्योमाक्रमण-सम्भाव्यता परिगणय्य भवति इयं सज्जता इत्यस्ति विवरणम् ।
    जैष्-ए मुहम्मदादीनां आतङ्क सङ्घटनानाम् आक्रमणानि च स्युः इति बाैद्धिकदलीयाः पूर्वसूचना प्रदत्तवन्तः इति च सैनिकसज्जतायै भारतं प्रेरितम्।
*प्रतिध्वनिग्राही- radar

Tuesday, March 12, 2019

भाससमारोहः समारब्धः

  तिरुवनन्तपुरम्> केरल-राज्ये केरल -विश्वविद्यालयस्य वेदान्ताध्ययन-केन्द्रेण द्विदिवसात्मकः आन्ताराष्ट्रियः भास-समारोहः तिरुवनन्तपुरे आरब्धः। अस्य उद्घाटनाभिभाषणे संस्कृत-सेवकः बलदेवानन्दसागरः भास-नाटकानां समधिक-व्यापकरीत्या प्रयोगावश्यकताः सबलं व्याहृतवान्। सुख्यातः भासनाटकविशेषज्ञः प्रो. उण्णिकृष्णः भासमहाकवेः वैशिष्ट्यं प्रतिपादितवान्। अवसरेऽस्मिन् केरल-विश्वविद्यालयस्य वेदान्ताध्ययन-केन्द्राध्यक्षा डॉ. विजयाकुमारी महाभागा  डॉ. उण्णिकृष्णन् च ऐषमः राष्ट्रपति-पुरस्कार-प्रापकौ आचार्यं  मुरलीमाधवन्-वर्यं बलदेवानन्दसागरं च प्रशस्तिफलकाङ्गवस्त्रप्रदान-पुरस्सरं सभाजितवन्तौ। अस्मिन् आन्ताराष्ट्रिये भास-समारोहे अनेके शोधार्थिनः निज-शोधपत्राणि प्रस्तुवन्ति।

Monday, March 11, 2019

स्थानाशिनः तेषाम् अपराधित्व-पृष्ठवर्ति-कार्याणि ज्ञापनीयम्I  
दृश्यमाध्यमेषु पत्रिकासु च त्रिवारं ज्ञपनीयम्।
    नवदिल्ली> लोकसभा निर्वाचने स्पर्धिष्यमाणाः स्थानाशिनः स्वस्य  अपराधित्व-पृष्ठवर्ति-कार्याणि ज्ञापनीयम्I  दृश्यमाध्यमेषु तथा पत्रिकासु च न्यूनातिन्यूनं त्रिवारं ज्ञपनीयम्। राजनैतिक-दलानि तेषां स्थानाशिनः अपराधित्व-पृष्ठवर्ति-कार्याणि अधिकृत्य प्रचारणं करणीयम्। प्रमुख-पत्रिकासु दृश्यवाहिनिषु च  विविधेषु   तिथिषु राजनैतिक दलैः वा स्थानाशिभिः वा एव त्रिवारं विज्ञप्तिः प्रकाशनीया। अपराधित्व-पृष्ठवर्ति-कार्याणि न सन्ति चेत् तदपि विशेषतया सूचनीयम्। पत्रिकासु दत्तानां विज्ञप्तीनां प्रतिलिप्यः  चित्रमुद्रखण्डाणि च स्थानाशिभिः निर्वाचनायोगस्य पुरतः समर्पणीयानि। प्रति राज्यं कति अपराधित्व-पृष्ठवर्तिनः सन्तीति विवरणानि राजनैतिकदलेन पृथक् पृथक् समर्पणीयानि। निर्वाचनायोगास्य एतादृश निर्देशः इदं प्रथमतया भवति। निर्देशोऽयं सामान्यजनैः सामोदं स्वीकृतः
भारते निर्वाचनकाहलम् उद्घुष्टम्। 

* सप्त सोपानानि  ** प्रारम्भः एप्रिल् ११ * अन्तिमसोपानं मई १९ ** मतगणना मई २३!
नवदिल्ली  >  भारते जनहितमहायुद्धाय काहलम् उद्घुष्टम्! १७ तमलोकसभानिर्वाचनस्य दिनाङ्काः भारतनिर्वाचनायोगेन प्रख्यापिताः। सप्तसोपानयुक्तं निर्वाचनं एप्रिल् ११, १८, २३, २९ , मई ६, १२, १९दिनाङ्केषु सम्पत्स्यते। मतगणना मई २३ दिनाङ्के भविष्यति।
  आन्ध्रप्रदेशः, ओडीषा, अरुणाचलप्रदेशः, सिक्किम् इत्येतेषु राज्येष्वपि विधानसभानिर्वाचनानि लोकसभानिर्वाचनेन सह प्रचालयिष्यन्ति। ३४ विधानसभामण्डलेषु उपनिर्वाचनान्यपि प्रचालयिष्यन्ति। किन्तु जम्मूकाश्मीरस्य विधानसभानिर्वाचनं अधुना न प्रचालयिष्यति। सुरक्षाविषय एव हेतुः। 
भारते जनतन्त्रस्य महोत्सवः समागच्छति - प्रधानमन्त्री नरेन्द्रमोदी।
       नवदिल्ली >  निर्वाचन प्रख्यापनमधिकृत्य भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वाभिमतं प्रकाशितं यत् भारते जनन्त्रस्य महोत्सवः समागच्छति इति। निर्वाचनायोगेन लोकसभा निर्वाचनतिथीनां प्रख्यापनानन्तरं  ट्विट्टर् माध्यमद्वारा आसीत् मोदिनः मोदप्रकाशनम्। २०१९ तमस्य लोकसभा निर्वाचनं सम्पुष्टीकर्तुं भारतान् अभ्यर्थयामि। समागते निर्वाचने सम्पूर्णमतदानं भविष्यति इति मे विश्वासः। मतदानाय नूतनतया अधिकारं लब्धवन्तः अभिलेखनीयं मतदानं करणीयम्। गत ७० संवत्सरेण विगणिताय आधारसुविधा-विकासाय विगत-पञ्चवर्षाणि यावत् केन्द्रसर्वकारेण प्रयतितानि  इत्यपि  मोदिना टिट्वर् मध्ये लिखितम्। 

Sunday, March 10, 2019

भारते निर्वाचनोत्सवः समारब्धः।
       नवदिल्ली >  भारतस्य १७ तम लोकसभा-निर्वाचनतिथिः विज्ञापिता। सप्तश्रेणिषु आयाेक्ष्यमाणस्य निर्वाचनस्य प्रथम श्रेणिः एप्रिल् मासस्य प्रथमे दिनाङ्के समारप्स्यते। अन्तिमश्रेणिः मेय् मासस्य १९ दिनाङ्के इति निश्चिता।  मेय् मासस्य २३ दिनाङ्के निर्वाचनस्य मतदानानां गणना, फलप्रख्यापनं च भविष्यति। अद्य आरभ्य निर्वाचन-मान्यतानियमः प्रबलः अभवत्।
        निर्वाचनस्प्र थम श्रेणी एप्रिल् ११ , द्वितीया श्रेणी एप्रिल् १८ तृतीया श्रेणी एप्रिल् २३ चतुर्थश्रेणी एप्रिल् २९ पञ्चमश्रेणी  मेय् ६  षष्टाश्रेणी मेय् १२  सप्तमश्रेणी मेय् १९ दिनाङ्केषु  भविष्यति। ९० कोटिजनाः मतदानार्हाः सन्ति इति निर्वाचनायोगस्य मुख्याध्यक्षः सुनिल् अरोर अवदत् ।  १० लक्षं मतदानगृहाणि निर्वाचनाय सज्जीक्रियते इत्यपि तेनोक्तम्। ८.५ कोटि जनाः नूतन-मतदायिनां गणे सन्ति। स्थानाशिनां चित्राणि अपि मतदानयन्त्रे भविष्यन्ति इत्यस्ति अस्य निर्वाचनस्य विशेषता।