OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 5, 2019

मसूदस्य वैश्विकातङ्किघोषणा सम्बद्धे प्रस्तावे पाकिस्तानं स्वविरोधं प्रत्यावर्तिष्यतीति सम्भाव्यते I
-साक्षी चौरसिया
    इस्लामाबादः > पाकिस्थानेन प्रतिबन्धितानां संगठनानां विरूद्धे अंतिमनिर्णयङ्कर्तुं चिन्तयति। पाक जनसंचारस्य सूत्रानुसारेण, सर्वकारः जैश-ए-मोहम्मदं विहाय अन्येषां प्रतिबन्धितसंगठनानां विरूद्धे निर्णयं कर्तुं चिन्तयति। इत्यस्यारिक्तं पाकसर्वकारः संयुक्त-राष्ट्र-सुरक्षा-समित्यां प्रस्तुतं प्रस्तावे स्वविरोधं खण्डितुं शक्नोति, यस्मिन् अजहर-मसूदं वैश्विक-आतंकी घोषणाय याचनाऽस्ति इत्यस्यातिरिक्तम्। 

मसूद अजहरे प्रतिबन्धितुं संयुक्त राष्ट्रस्य सुरक्षा परिषदे अमेरिका, फ्रांस अपि च ब्रिटेन्, एतैः देशैः प्रस्तावाः परिषदि। मसूदं प्रतिबन्धङ्कर्तुं संयुक्तराष्ट्रे (यूएन) प्रस्तुते प्रस्तावे चीनदेशेन कापि प्रतिक्रिया न कृता। फ्रांस, अमेरिका वा ब्रिटेनेन स्वप्रस्तावे मसूदस्य वैश्विक-यात्रासु प्रतिबन्धितुं व तस्य सर्वाः सम्पत्तिः संरक्षणाय याचनां कृता । 

सर्वकारेण निर्धारणं भविष्यति यत् कश्चन जनस्य महत्ता अधिका, वा देशस्य, सुरक्षा अधिकारी पाकिस्थानस्य एक्सप्रेस ट्रिब्यूनिति समाचारपत्रस्य एकस्मिन् वार्तायां कथितं यतेकं बृहद् नीतिगतनिर्णयानुसारेण पाकिस्थान अजहरमसूदस्य विरूद्धे अंतिमनिर्णयं कर्तुं शक्ष्यति। यदेकं वरिष्ठसुरक्षाधिकारिणः पक्षतः समाचारपत्र-माध्यमेनोक्तं यतधुनैतत् स्पष्टं नास्ति यत् कीदृशं निर्णयं कर्तुं चिन्तनं प्रचलति। अधिकारिणोक्तं यत् सर्वकारेण निर्णयः करणीयः यत् कश्चन जनस्य महत्ता अधिकमस्ति वा देशस्य !
जैषे सङ्घटनं विरुद्ध्य प्रक्रमाः भविष्यन्ति- पाकिस्थानः।
     इस्लामाबाद्>  जैष्-ए-मुहम्मद् इति भीकर सङ्घटनं विरुद्ध्य प्रक्रमाः स्वीकरिष्यन्ते इति पाकिस्थानेन निगदितम्। पुलवाम आक्रमणस्य आधारेण पाकिस्थानं विरुद्ध्य राष्ट्रान्तरात् सम्मर्दः जयते इत्यनेन एव नूतनप्रक्रमः। पाकिस्थानस्य वार्तावितरणमन्त्रिणा एव इयं वार्ता प्रकाशिता। राष्ट्रेविद्यमानान् सर्वान् भीकरसंघटनान् विरुद्ध्य  प्रक्रमाः भविष्यन्ति। किन्तु भारतेन निर्दिष्टः समयः न स्वीकार्यः इत्यपि तेनोक्तम्। एतस्मिन्नन्तरे जैषे नेता मुहम्मद्‌असर् इत्याख्यः मृतः इति वार्ता बहिरागता। किन्तु वार्ता त्रुटिता इति उक्त्वा जैषे दलीयानाम् उक्तिः तैः बहिः प्रेषिता।

Monday, March 4, 2019

तीक्ष्णो ग्रीष्मः अभिमुखीक्रियते। 

अनन्तपुरी >  केरलम् अचिरेण तीक्ष्णं ग्रीष्मकालम् अभिमुखीकरिष्यतीति राज्यदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। द्वाभ्यामारभ्य चत्वारिडिग्री परिमाणपर्यन्तं तापः वर्धिष्यत इति सूचना। 
  कैन्द्रपर्यावरणविभागस्य अवलोकनानि उद्धृत्य एवायं निर्णयः। अधोदत्ताः निर्देशाः पालनीयाः इति दुरन्तनिवारणसंस्थया निर्दिष्टम्। *
* प्रभाते ११ वादनादारभ्य अपराह्ने त्रिवादनपर्यन्तं सूर्य प्रकाशस्य साक्षादनुभवः निवारणीयः!
* निर्जलीकरणनिवारणाय सदा पानजलं संकलय!
* यावच्छक्यं शुद्धजलमेव पीयताम्! 
* परीक्षाकाल इत्यतः छात्राणां विषये सविशेषश्रद्धा दातव्या!
    पाक्सैन्येन मानसिकं पीडनमभवदिति अभिनन्दन वर्तमः।
 नवदिल्ली > पाकिस्थान् सैन्येन बद्धः भारतीयवैमानिकः अभिनन्दन् वर्तमः निगदितवान् यत् सः त्रीणि दिनानि सैन्येन मानसिकं पीडनम् अनुभूतवान्। किन्तु शारीरिकपीडनं न अनुभूतम्। 
  दिल्लीस्थे व्योमसैनायाः मुख्ये स्वास्थ्यकेन्द्रे 'डी ब्रीफिङ्' नामकस्य परिशोधनस्य मध्ये आसीत् अभिनन्दनस्य निवेदनम्। फेब्रुवरी २७ तमे दिनाङ्के आसीत् भारतस्य मिग् २१ बैसण् नामकविमानस्य सारथिः अभिनन्दन् वर्तमानः पाक् अधीनकाश्मीरस्य भीम् बेर् जनपदे होरा ग्रामवासिभिः बद्धः। ततः पाक्सेनया निग्रहीतः सः भारतस्य आवेदनस्य आधारेण दिनत्रयानन्तरं विमोचितः।

Sunday, March 3, 2019

अध्ययनासमर्थता निराकर्तुं शक्यते इति नूतनं अध्ययनफलम्।

    कोच्ची> अध्ययनासमर्थता इदानीं  छात्राणां समस्या एव। शैक्षणिक-विमर्शकानां विचिन्तने इयं समस्या आसीत्।  इदानीं कैश्चन विद्वद्भिः ताः समस्याः परिहृताः।  मस्तिष्के समागतान् विवरणान् विशेषसमयक्रमेषु विविच्य क्रोडीक्रियते चेत् ह्रस्वकालीनान् स्मृतिशकलान् दीर्घकालीना स्मृतिः इति परिणमयितुं शक्यते। नूतनम् अध्ययनफलं भवति इदम्। सिंगपूर राष्ट्रियविश्व-विद्यालयस्य नाडिकावैज्ञानिकस्य डा. सजिकुमार श्रीधरस्य नेतृत्वे सम्पन्ने अध्ययने भवति इदं फलम्। अमेरिक्क-राष्ट्रस्य Proceedings of National Academy of Science इत्यस्य नूतनपुस्तके अध्ययनफलं प्रकाशितम् अस्ति। 
     मस्तिष्के समागतानां विवरणानाम् तीव्रताम् अनुसृत्य भवति, तानि दीर्घकालीनं वा ह्रस्वकालीनं वा इत्यस्य आधारः इति डा सजिकुमारः उक्ततवान् ।

Saturday, March 2, 2019

सीमाक्षेत्रे इदानीमपि कूटसंग्रामः प्रवर्तते। चत्वारः सुरक्षाभटाः वीरमृत्युमुपगताः
      श्रीनगरम्> जम्मु काश्मीरस्थे कुप्वार क्षेत्रे भीकरेण सह संवृत्ते कूटसंग्रामे चत्वारः भारतसुरक्षासैनिकाः वीरमृत्युमुपगताः। अन्येषु एकः सीमारक्षिदलाधिकारी आसीत्। अन्येषु एकः सैनिकः द्वौ आरक्षकौ च अभवताम्। नव व्रणिताः तेषु एकः CRPF आदेशकः अभवत्।  जम्मू काश्मीरस्य आरक्षकाः सीमारक्षिदलीयाः च मिलित्वा कृते अन्वेषणे आसीत् घटना। तत्र विद्यमानस्य भग्नगृहस्य अन्ते निलीय आसीनाः आतङ्किनः एव गोलिकाप्रहरं कृतवन्तः।
      भारतवीरसैनिकम् अभिनन्दन वर्तमानं भारताय प्रत्यर्पणवेलायां  पाकिस्थानस्य सीमायां पाक् सैनिकाः गोलिकाप्रहरनिरोधव्यवस्था उल्लङ्घिता। रजौरी-नौषेराक्षेत्रे मेन्धार् , बालकोट्, कृष्णघट्टी क्षेत्रेषु अपि अतिरूक्ष-गोलिका प्रहाराः समारब्धाः। षेल् इति शस्त्रमुपयुज्य आक्रमणे काश्मीरे एका माता अपत्यद्वयेन साकं निहता।

Friday, March 1, 2019

वीरपुत्रः भारतमातुरङ्कं  प्राप्तवान्। भारतीयानां अभिमाननिमषः।
  होराः पर्यन्तं दीर्घितं प्रतीक्षानिर्भर निमेषानाम् अन्ते वीरपुत्रः अभिनन्दन् वर्तमानः भारतं प्राप्तवान्। षट् होराः विलम्बेन आसीत् पाकिस्थानेन अभिनन्दनस्य  प्रत्यर्पणम्। 
   
आतङ्कदलविरुद्घयुद्धे भारतेन सह स्थास्यति- रष्याराष्ट्रम्।
    नवदिल्ली> आतङ्किनं विरुद्ध्य भारतस्य प्रक्रमे   भारतेन सह वर्तते इति रष्यास्य राष्ट्रपतिना व्लाडिमिर् पुतिनेन उक्तम्। पुतिनः प्रधानमन्त्रिणं नरेन्द्रमोदिनं दूरवाणिद्वारा आहूय  आसीत्  तस्य राष्ट्रस्य सहवर्तित्वविज्ञप्तिः। पुल्वामभीकराक्रमणे मृतानां वीराणां कुटुंबकान् प्रति ऐक्यदार्ढ्यं च प्रकाशितवान् पुतिनः।
    जर्मनी, ओस्ट्रेलिय, फ्रान्स्, अमेरिक्क, जाप्पान्, चीन, सौदि अरेब्य, इस्रयेल्, अफ्गान्, इरान् प्रभृतयाः तेषां सौहृदानुकूल्यं पूर्वमेव प्रकाशितवन्तः आसन्।
अभिनन्दनः नाम सैनिकः मुच्यते जनीव व्यवस्थानुसारम्।
 
       नवदिल्ली> पक्षनिर्देशकः अभिनन्दनवर्धमानः  इत्याख्यः मुच्यते। जनीवा-सन्धि-व्यवस्था-निर्देशानुसारं भवति अभिनन्दन-वर्धमानस्य मोचनम्  इति वैस् एयर् मार्षल् आर् जी के कपूर् इत्याख्यः वार्ता संस्थान् प्रति अवदत्। अद्य शुक्रवासरे तस्य प्रत्यागमनं प्रतीक्ष्ये इत्यपि सह अवदत्I अभिनन्दनवर्धमानं मुच्यते इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन तस्य राष्ट्रस्य शासनसभायाः संयुक्तमेलने प्रख्यापितम् आसीत्। विषयेस्मिन् भारतस्य सुशक्ता पूर्वसूचनानन्तरमासीत् पाकिस्थानस्य इदं प्रख्यापनम्।

Thursday, February 28, 2019

'सम्प्रतिवार्ताः' इति विद्यालयीयछात्राणां संस्कृत-वार्ता-प्रस्तुतिः शततमं सोपानम् आरूढा
        विश्वे प्रप्रथममेव भवति विद्यालयीय छात्राणां अन्तर्जालीयं वार्ताप्रसारणम्। तदपि प्राचीनायां संस्कृतभाषायां नूतनेन विद्युत्माध्यमेन इति आश्चर्यजनकं च।
     केरलस्य सर्वशिक्षा अभियानेन सप्तदशोत्तर द्विसहस्र (२०१७ ) तमे संवत्सरे सर्वश्रेष्ठ शैक्षिकप्रवर्तनत्वेन चितः आसीत्‌ अयं कार्यक्रमः।  राज्यान्तरेभ्यः राष्ट्रान्तरेभ्यश्च  छात्राणां वार्ता प्रस्तुतेरुपरि अभिनन्दनानि समर्पयन्ति।   सम्प्रतिवार्तायाः छात्रवार्ता प्रवाचकाः बहुवारं भारतस्य वरिष्ठवार्ताप्रवाचकस्य बलदेवानन्दसागरस्य अभिनन्दनवचसा पुरस्कृताः।  कार्यक्रमस्य उपज्ञाता अय्यम्पुष़ हरिकुमारः अपि स्वस्य कर्मकुशलतायै अभिनन्दनेन सम्मानितः अस्ति।
     आधुनिके अन्तर्जालयुगे संस्कृतभाषया कृतः  नूतनपदक्षेपः भवति अयं कार्यक्रमः।  अन्यासु भाषासु यत् इतःपर्यन्तं न शक्यं तत् इदं प्रथमतया संस्कृतभाषया कृतम् इति संस्कृत-प्रेमिणाम्  अभिमानास्पदं भवति।
       केन्द्र-राज्य-सर्वकारयोः किमपि आर्थिक साहाय्यम् एतावत् पर्यन्तं न लब्धम्।  अतः स्वकुटुंबस्य यापनाय समार्जितधनम् उपयुज्य इमं वार्ताप्रस्तुतिं शततमं सोपानपर्यन्तं सः नीतवान्। कैश्चित्  संस्कृतानुरागिभिः लघुसाहायं कृतं चेदपि 'वीडियो' कार्यक्रमः इत्यस्मात् प्रभूतं धनम् आवश्यकमस्ति।  आभारतं छात्राः सम्प्रतिवार्तायां वार्ताप्रस्तुतीकरणाय वाञ्छन्तः सन्ति। अतः कार्यक्रमः स्थगयितुं न शक्यते। केन्द्रसर्वकारस्य आर्थिकसाहाय योजनायाः (अष्टादशी) कृते  प्रार्थितः अस्ति। लघु बालकायै अभिप्रेरणा दायकः भवति कार्यक्रमः तथापि साहायं न लब्धम्।
       बहु प्रयासेन भवति वार्ताप्रस्तुतेः चलनखण्डस्य उल्लेखनम्। राज्ये छात्रः यत्र निवसति तत्र स्वयमेव सम्प्राप्य गृहे वीडियो गृहसौविध्यं विरच्य  चलखण्डमुद्रणं करोति अय्यम्पुष़ हरिकुमारमहाभागाः ।   तदनन्तरं चित्रसंयोजनादि संगणकीय क्रियापि स्वयमेव कृत्वा भवति अन्तर्जालद्वारा प्रसारणम् । 
जनं TV माध्यमेन सम्प्रतिवार्तायाः अष्ट छात्राः तत्समय वार्ता प्रसारणं कृतवन्तः इति साभिमानम् अपश्यन् संस्कृतप्रेमिणः ।
       प्रतिबुधवासरं भवति प्रसारणम्। राज्यान्तरादपि वार्ता-प्रवाचकत्वेन भवितुमुद्दिश्य बहवः दूरवाणी तथा ईमेल् द्वारापि निवेदनानि प्रेषयन्ति इति हरिकुमारेण उक्तम्। किन्तु तादृश सुविधा-करणाय स्वस्य सकाशे  धनं नास्ति इत्यस्ति तस्य खेदः। सर्वकारस्य साहायमस्ति चेत् समीचीनतया कार्यक्रमः चालयितुं शक्यते इत्यस्ति तस्य शुभेच्छा। www.samprativartah.in इत्यस्ति ऑण् लैन् पत्रिकायाः सङ्केतः।
इस्लामिकराष्ट्राणाम् उपवेशने विशिष्टातिथिः सुषमा महाभागा।
 पाकिस्थानेन प्रतिषेधः प्रकाशितः।
      नवदिल्ली> अबुदाबि राष्ट्रे आयोजिते  ओ ऐ सि (Organisation Of Islamic Co - Operation) उपवेशने भारतस्य विदेशकार्यमन्त्रिणी सुषमा स्वराजमहाभागा विशिष्टातिथिरूपेण  आमन्त्रिता इति कारणेन पाकिस्थानः तस्य विप्रतिपत्तिः प्रकाशितः। सुषमा महाभागां निमन्त्रणाय कृतः प्रक्रमः प्रतिहर्तुं यू ए इ विदेशकार्यमन्त्रिणं अभ्यर्थितवान् इति पाकिस्थानस्य विदेशकार्यमन्त्री षा मेहमूद्‌ खुरेषी इस्लामाबादे कृते वार्तामेलने अवदत्। मार्च्मासस्य १,२ दिनाङ्कयोः एव प्रचलिष्यति मेलनम्। ५७ अङ्गाः सन्ति ओ ऐ सि इति दले।

Tuesday, February 26, 2019

जैशप्रमुखेण मसूद अजहरेण पञ्चविंशति: वर्षपूर्वम् एकस्यां चपेटिकायामेव समस्तं विवरणं प्रकटितमासीत् 
 
-पुरुषोत्तमशर्मा
•मसूद अजहर: 1994तमे वर्षे कश्मीरस्य अनंतनागक्षेत्रात् निगडित: आसीत्
•1999तमे वर्षे कंधारविमानापहरणानन्तरम् अजहर:  तत्कालीनभाजपाप्रशासनेन विमोचित: आसीत्
•पूर्वरक्ष्यधिकारिणा प्रोक्तं यत् विवरणज्ञातुम् अजहरे काठौर्यावश्यकता न भवति स्म

       नव देहली> देशे सर्वाधिक-प्रबलातङ्क्याक्रमणकर्तु:  जैश-ए-मोहम्मदातङ्कि-गुल्मप्रमुखेण मसूद-अजहरेण सह परिपृच्छावधौ काठोर्येण परिपृच्छावश्यकता कदापि नाभवदिति सहस्योद्घाटनम्  सिक्किमस्य प्राक्तनारक्षि-महानिदेशकेन अविनाशमोहनाने इत्यमुना कृतम्।  तेन 1994 तमे वर्षे अजहर: परिपृष्ट: आसीत्। अमुनोक्तं यत् अधिकारिण: एकस्यां चपेटिकायामेव अजहरेण सर्वा: गोप्यसूचना: अस्मभ्यं प्रदत्तासीत्।

     तेन प्रोक्तं यत्  "अहं बहुवारम् (अजहरम्) कोटबलवालस्थि कारागारे मिलितवान्। स: परिपृष्ट:। परिपृच्छावधौ तस्मै काठोर्यप्रवर्तनावश्यकता नैवानुभूता। स्वल्पापीडानन्तरं तत: सूचना: प्राप्यन्ते स्म।"
मोहनाने वर्येणोक्तं निगडनावधौ अजहरेण पाकिस्ताने प्रवर्तमानातंकिगतिविधिविषये आवेदनप्रक्रियाविषये च उक्तमासीत्।
"तेन अफगानातंकिनां कश्मीरोपत्यकायां प्रवेश: अथ च हरकत-उल-मुजाहिदीन,हरकत-उल-जेहाद-ए-इस्लामी इत्यनयो: हरकत-उल-अंसारगुल्मे परिवर्तनस्य विवरणं प्रदत्तमासीत्। आत्मानं तस्य महासचिवत्वं च प्रतिपादितमासीत्।"
     1994 तमे वर्षे अजहर: पुर्तगालस्य पारगमनपत्रेण बांग्लादेशमार्गात् भारते प्रविष्ट: आसीत्। अनंतनागादसौ 1994तमे वर्षे फेब्रुअरे मासे निगडीकृत:। अनन्तरं 1999तमे वर्षे कंधारविमानपहरणानन्तरं यात्रिणां सुरक्षां निध्याय मसूद अजहर: तात्कालिकभाजपाप्रशासनेन विमोचित: आसीत्।
भारतस्य प्रत्याक्रमणे जैषे इ भीकरदलस्य त्रयः नियन्त्रणालयाः भग्नाः। ३०० आतङ्किजनाः मृताः।
-बिजिला किषोरः
  काश्मीरम्> पुल्बम भीकराक्रमणस्य प्रत्याक्रमणरूपेण सोमवासरे भारतेन आतङ्कवादिनां शिबिराणि आक्रमितानि। जैषे इ मुहम्मद् भीकराणां त्रयः नियन्त्रणालयाः आक्रमणेन भग्नाः। ३०० आतङकिनः हताःI १२ मिराज् २००० युद्धविमानान् उपयुज्य आसीत्  भारतसेनायाः प्रत्याक्रमणम्। बालकोट्, चकोट्टि, मुसाफिर् बाद्‌देशेषु विद्यमानेषु आतङ्कवादिनां शिबिरेषु आसीत् विस्फोटकवर्षणम्। ५० किलोमीट्टर् दूरं व्योमसीमाम् उल्लङ्ख्य आसीत् विस्फोटकप्रयोगः।
     पुल्वाम आक्रमणानन्तरं प्रत्याक्रमणं प्रतीक्ष्यमाणा  पाकिस्थानसेना सीमायां प्रतिरोधाय श्रद्धालुः स्यात् इति मनसि निधाय आसीत् प्रत्याक्रमणम् । भारतसमयः ३:३० वादने आसीत् भारतस्य सुसज्जं प्रत्याक्रमणम्।

 ओस्कार् पुरस्काराः उद्घुष्टाः - 'ग्रीन् बुक्' वरिष्ठचलनचित्रं, अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः। 
 होलिवुड् >  ९१ तम ओस्कार् चलच्चित्रपुरस्काराः प्रख्यापिताः। पीटर् फारलि नामकेन संविधानं कृतं ग्रीन् बुक् इति चलच्चित्रं वरिष्ठचित्राय पुरस्कारं स्वायत्तीकृतवत्। 'रोमो' इत्यस्य चित्रस्य निदेशकः अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः अभवत्।
  ओलीविया कोल्मान् नामिका 'दि फेवरिट्' इत्यस्मिन् चित्रे अभिनयेन श्रेष्ठनटिरूपेण पुरस्कृता। वरिष्ठनटस्तु रमी मालिक् नामकः , चित्रं - 'बोहीमियन् राप्सेड्'। पुरस्काराः उद्घुष्टाः - 'ग्रीन् बुक्' वरिष्ठचलनचित्रं, अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः।

Monday, February 25, 2019

भीकरारक्षकसंघट्टने त्रयः भीकराः व्यापादिताः , डि वै एस् पि पदीयः सैनिकश्च वीरमृत्युं गतौ। 
श्रीनगरं > कश्मीरस्य कुल्गाम् जनपदे तुरीगाम् प्रदेशे भीकरान् प्रति संघट्टने काश्मीर् आरक्षकदलस्य डि वै एस् पि स्थानीयः कश्चन स्थलसेनाभटश्च वीरमृत्युमुपगतौ। त्रयः भीकराः सुरक्षासेनया व्यापादिताः। 
  तुरिगामे कस्मिंश्चित् भवने भीकराः निलीताः वर्तन्ते इतिसूचनानुसारं स्थलसेनायाः राष्ट्रिय रैफिल् दलं , सिआर् पि एफ् दलं, काश्मीर् आरक्षकदलस्य सविशेषोद्यमसङ्घश्च [स्पेषल् ओपरेषन् ग्रूप्] मिलित्वा कृते पदक्षेपे आसीत् भीकराणां वधः। सविशेषोद्यमसंघस्य नेता आसीत् हतः डि वै एस् पि अमन् ठक्कुरः। निहताः भीकराः जेय्षे मुहम्मद् सङ्घांगाः इति सूचना।
किसान् सम्मान निधिः प्रारब्धा। 
प्रथमं १.१ कोटि जनानां संख्याने २,०००रूप्यकाणि। 
   लख्नौ>  नरेन्द्रमोदीसर्वकारस्य आयव्ययपत्रकं वाग्दानमनुसृत्य राष्ट्रस्य कृषकाणां कृते प्रतिसंवत्सरं ६,००० रूप्यकाणाम् आर्थिकसाहाय्यं लभ्यमाना 'किसान् सम्मान निधिः' इत्यायोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। राष्ट्रस्य कृषकाणाम् इच्छापूर्तीकरणमेव अनया योजनया सफलतामेतीति उत्तरप्रदेशस्य खोरख्पुरे उद्घाटनं कुर्वन् प्रधानमन्त्रिणा उक्तम्। 
  'औण् लैन्' द्वारा धनविनिमयं कृत्वा आसीत् योजनायाः प्रारम्भ प्रधानमन्त्रिणा कृतः। १.१कोटि कृषकाणां संख्यानेषु ह्य एव प्रथमसोपानत्वेन २,००० रूप्यकाणि प्राप्स्यन्तीति तेनोक्तम्। अवशिष्टानामर्हाणां कृते अचिरादेव धनं प्राप्स्यति।

Sunday, February 24, 2019

केरले अग्निताण्डवः, बङ्गुलुरु नगरेऽपि आसुराग्निः।
   कोच्ची>  केरलराज्यस्य विविधप्रदेशेषु गतदिने महती अग्निबाधा सञ्जाता। जीवनाशः नाभवदपि कोटिशः रूप्यकाणां नाशनष्टाः अभवन्। केषुचित्स्थानेषु जनजीवनं दुस्सहममवर्तत। बङ्गुलुरु नगरे यलहङ्का व्योमसेनानिलयसमीपे व्योमप्रदर्शनकार्यक्रमाय सज्जीकृते यानोपस्थाने संवृत्तायामग्निबाधायां त्रिशतं कार् यानानि अग्निसात्कृतानि। 
   कोच्चीनगरसमीपे ब्रह्मपुरं प्रदेशे विद्यमानायां मालिन्यसंस्करणशालायां प्रवृत्ते वह्निग्रहणे  विषवायुलिप्तघनधूमण्डनेन २५ कि मी. विस्तृतप्रदेशस्थाः जनाः दुरितमन्वभवन्।  नगरहृदयस्थं 'मङ्गलवनं नामकमुपवनं ह्यः अनलभोजनमभवत्। वयनाट् जनपदे 'बाणासुरपर्वतः' वनाग्निबाधितो जातः। दशसहस्रं  एक्कर् परिमितानि तृणवनानि दग्धानि। 
   मैसूरु समीपस्थे व्याघ्रसंरक्षणकेन्द्रे तथा मुतुमला वन्यजीविसङ्केते च सञ्जाते वह्निव्यापने ६०० एकर् परिमिता वनभूमिः दग्धा।

Saturday, February 23, 2019

नरेन्द्रमोदी 'सियूल्
 शान्तिपुरस्कारेण' सम्मानितः।
नरेन्दमोदी सोल् शान्तिपुरस्कारं स्वीकरोति। 
सियूल् >  दक्षिणकोरियाराष्ट्रस्य 'सियूल्  प्रैस् फौणडेषन्' संस्थया  दीयमानः २०१८ संवत्सरस्य शान्तिपुरस्कारः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वीकृतः।  कीर्तिफलकेन सहितं लक्षद्वयं डोलर् भवति पुरस्कारः। संख्या 'नमामि गङ्गा' आयोजनायाः कृते समर्प्यते इति प्रधानमन्त्रिणा प्रस्तुतम्।
   अन्ताराष्ट्रसहवर्तित्वाय आगोलार्थिकमानविकविकासेभ्यः प्रधानमन्त्रिणा दत्तानि योगदानान्येव तं सियूल्  शान्तिपुरस्काराय अर्हतामकुर्वन्। पुरस्कारो$यं भारतीयानां कृते समर्प्यत  इति प्रधानमन्त्रिणा उक्तम्। गतैः पञ्चभिः संवत्सरैः भारतेन प्राप्तानि लाभानि सर्वाणि जनानाम् इच्छाशक्तेः फलमिति तेन सूचितम्।