OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 15, 2019

मूल्ययुक्तस्य समाजस्य सृष्टये सर्वैः संस्कृतभाषा पठनीया - नगरसभाध्यक्षः टि एल् साबुः ।

     सुल्त्तान् बत्तेरी /केरलम्>  संस्कृतभाषायां कश्चित् अनिर्वचनीयः  शक्तिः वर्तते इत्यतः सद्गुणयुक्तस्य समाजस्य सृष्टये सर्वैः छात्रैः संस्कृतभाषा पठनीया इति वयनाट् जनपदस्य सुल्तान् बत्तेरी नगरसभायाः अध्यक्षेण टि एल् साबु वर्येणोक्तम्। केरलसंस्कृताध्यापकफेडरेषन् नामकस्य संस्कृताध्यापकानां संघनटस्य ४१ तमं राज्यस्तरीयं सम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। असंस्कृतं मृत्पिण्डं यथा कश्चन शिल्पी सुन्दरं मूल्ययुक्तं च शिल्पं रचयति तथा एव कश्चनाध्यापकः बालकं छात्रं समाजाय उत्कृष्टगुणैर्युक्तं पौरं कर्तुं सर्वथा दायित्वयोग्यः भवति । यतो हि समाज्य रूपकल्पना कक्ष्याप्रकोष्ठायामेव सम्भवति।
     उद्घाटनोपवेशने प्रदेशस्य प्रमुखः सहकारी नीतिज्ञः पि वेणुगोपालः अध्यक्षपदमलङ्करोति स्म। सर्वासां भारतीयभाषाणां मातृत्वत्वेन वर्तमानां संस्कृतभाषां केवलम् अध्यापकवृत्तिम् अतिरिच्य इतरेषु आधुनिकेषु मण्डलेषु प्रयोक्तुं शक्नुयादिति तेनोक्तम्। 
     सम्मेलने अस्मिन् फेडरेषन् संस्थायाः राज्यस्तरीयनेतारः पि पद्मनाभः, पि एन् मधुसूदनः, पि जि अजित् प्रसादः, सि पि सनल् चन्द्रः इत्येते , इतरे अध्यापकसंघटनानेतारः एन् ए विजयकुमारः [के एस् टि ए], पि एस् गिरीष्कुमारः [के पि एस् टि ए], षौक्कमान् के पि [के एस् टि यू] इत्येते च सन्निहिताश्चासन्।
प्रत्याक्रमणाय अनुज्ञा दत्ता - प्रधानमन्त्री नरेन्द्रमोदी।

   नवदिल्ली> पुल्वामप्रदेशे आपन्नं  भीकराक्रमणं विरुद्ध्य प्रत्याक्रमणं भविष्यति। एतस्य पृष्टतः के के सन्ति ते  विना विलम्बं दण्डिताः भवेयुः तान् विरुद्ध्य प्रक्रमान्  स्वीकर्तुं सैनिक-विभागानां कृते अनुज्ञा दत्ता अस्ति। सैनिकानां क्षमतायां विश्वासः अस्तीत्यपि  भारतप्रधानमन्त्रिणा मोदिना उक्तम्। वन्दे भारतएक्स्प्र इत्यस्य उद्घाटन वेलायां भाषमाणः आसीत् सः। राष्ट्रान्तरेण अवगणितानि प्रातिवेशिकराष्ट्राणि निगूढतया भारतं नाशयितुं प्रयत्नं कुर्वन्तः सन्ति। अवसरेस्मिन् भारतेन सह वर्तितेभ्यः राष्ट्रेभ्यः धन्यवादं अर्पितवान्, तथा च आक्रमणेन हतेभ्यः आदराञ्जलयः च आशंसितवान् मोदी महोदयः।

जम्मुकाश्मीरे ४४ सैनिकानां वीरमृत्युः 
      श्रीनगरम्> विगते गुरुवासरे राष्ट्रे आपन्नेषु महत्या  भीकराक्रमणः आसीत्  पुल्वाम प्रदेशे दुर्भूतः। ४४ सि आर् पि एफ् सैनिकाः वीरमृत्युं प्राप्ताःसंख्याधिकाः क्षताः। २५४७ सैनिकेन सह गतानां यानव्यूहानां प्रति आत्मघातिना आक्रमणं कृतम्।  पाकिस्थानम्  आस्थानं कृत्वा प्रवर्तमानः  जैषे मुहम्मद् इति भीकरदलम् आक्रमणस्य दायित्वं स्वीकृतम्।
    उग्रस्फोटनेन बस्यानम् केवलं लोहखण्डः इति परिणितः। शरीरभागाः  आक्रमणस्थलं परितः प्रसृताः। २०१६ संवत्सरे  उरि सेनाशिबिरम् आक्रम्य २३  सेनान्यः हत्यानन्तरं जम्मुकाश्मीरे प्रवृत्ते बृहदाक्रमणः भवति अयम्। सैनिकानां ७८ यानानां व्यूहस्य मध्ये जैषे भीकरः आदिल् अहम्मद् इत्याख्यः विस्फोटकान् निभृतं यानम् अतिशीघ्रं चालयित्वा एव अपघातः कृतवान्। ३५० किलोमितेन विस्फोटकेन अवन्तिप्पोरा मार्गे आसीत् आक्रमणम् ।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन् 
कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्
     नमांसि, स्वगृहं संस्कृतगृहं कर्तुं बहव: उपाया: सन्ति। गृहे सर्वेषां वस्तूनाम् उपरि संस्कृनाम लिखित्वा स्थापनम्, दैनन्दिनव्यवहारोपयोगिनां वाक्यानां भित्तिपत्ररूपेण लिखित्वा स्थापनम्- इति एतेन उपायद्वयेन गृहसदस्यानां सर्वेषामपि स्वल्पै: दिनै: एव तेषां शब्दानां वाक्यानां च अभ्यास: भवति, विना श्रमेण। दिने कश्चन समय: निश्चेतव्य: । यथा- सायङ्काले भोजनसमय:, भोजनोत्तरसमय: वा, प्रात: सप्तवादनत: अष्टवादनपर्यन्तम्- इत्येवम्। तस्मिन् निश्चिते समये संस्कृतेन सम्भाषणाय प्रयत्न: करणीय:। क्रमश: तस्य अवधे: विस्तारणं च करणीयम्। मित्राणि, वयं संस्कृतगृहनिर्माणाय प्रयतामहे। जयतु  संस्कृतम् जयतु भारतम् ।

Thursday, February 14, 2019

देशस्य तृतीया महिला assistant comandante इति पदे नियुक्ता भूत्वा देशं गौरवान्वितं कृतवती—
-साक्षी चौरसिया
    संजयः निधिः, हिसारः> बालिकाः सहृदयाः भवन्ति। सौम्याः भवन्ति।.... परञ्चेततर्द्धसत्यमस्ति। ताः साहसी अपि भवन्ति। शौर्याः सन्ति। एवरेस्ट पर्यन्तं यान्ति। संतोषयादवेन आरभ्य शिवाङ्गी पाठकपर्यन्तम्। पर्वतारोहणेन, क्रीडासु स्वर्णिमप्रदर्शनेन सह दीर्घसंख्यायां प्रतिभागं कुर्वत्यः सन्ति। अर्द्धसैन्यबलेषु तु प्रभावशालिसु भूमिकायां सन्ति। हरियाणाराज्यस्य सोनीपतजनपदे सैक्टरद्वादशस्य निवासी सौम्या एकमुदाहरणमस्ति।
   सौम्यां बीएसएफ मध्ये हरियाणाराज्यस्य प्रथमा तथा च अखण्डभारतवर्षस्य तृतीया महिला assistant comandante इत्यस्य गौरवं प्राप्तमभवत्। बाल्यकालातेव सेनायाः आकांक्षी सौम्यया, 2016-तमे वर्षे मुरथलस्थितः दीनबन्धुः छोटूराम विज्ञानस्य एवञ्च प्रौद्योगिकी विश्वविद्यालयात् सङ्गणकविज्ञानस्य, इंजीनियरक्षेत्रे बीटेक एवञ्च संघलोकसेवा आयोगस्य परीक्षां लिखित्वा प्रथमप्रयासैवोत्तीर्णङ्कृतम्। तथा च ग्वालियर्टेनकपुरे स्थितः बीएसएफ अकादम्यां प्रशिक्षणाय गता। गत बुधवासररे आयोजिते दीक्षा-समारोहे सौम्या, स्वॉर्ड ऑफ ऑनर सम्मानेन अपि सम्मानिता अभवन्।
शीर्षन्यायालयस्य आदेशः कर्मकरौ पुनर्लेखनं कृतवन्तौ। न्यायाधीशेन तौ निष्कासितौ।
   नव दिल्ली> अनिल् अम्बानि इत्यनेन संबद्धे न्यायपीठ-अलक्ष्ययाचिकायां न्यायालयेन कृतादेशः पुनर्लेखनं कृत्वा प्राकाशयत् इति कुकर्मणा द्वौ कर्मकरौ निष्कासितौ। भारतसंविधानस्य विशेषाधिकारमुपयुज्य कोर्ट्मास्टर् इति पदे विराजमानौ मानव शर्मा , तपन कुमार चक्रवर्ती इत्याख्यौ एव निष्कासितौ। द्वावपि उपपञ्जीकरणाधिकारिणः समानस्थानयोः विराजमानौ आस्ताम्। बुधवासरे सायं मुख्यन्यायाधीशेन रञ्जन् गोगोय् वर्येण प्रक्रमः स्वीकृतः।
    'रिलयन्स् जियो' विरुद्ध्य 'एरिक्सण् इन्द्य' इत्यस्य याचिकायाम् अनिल अम्बानी साक्षात् आगन्तव्यम् इत्यादेशः न आगन्तव्यम् इति परिवर्त्य लिखितवन्तौ एतौ ।

Wednesday, February 13, 2019

विगते वर्षत्रयाभ्यन्तरे राष्ट्रे पुत्रेष्टिना स्वीकृतेषु ६०% शिशवः बालिकाः।
    नवदिल्ली> भारते गतेषु वर्षत्रयाभ्यन्तरेषु पुत्रेष्टिना स्वीकृतेषु ६०% शिशवः बालिकाः एव इति सर्वकारस्य गणना। १०२५तः २०१८ पर्यन्तं ६९६२ बालिकाः ४६८७ बालकाः च अपत्यत्वेन स्वीकृताः सन्ति इति लोकसभायां वनिता शिशुक्षेम-मन्त्रालयेन दत्ता   गणना एवायम्।
   भारते भारतात् बहिहिः च स्वीकृतानां बालिकानां गणना भवति इयम्। बलिकां प्रति विवेचनं न्यूनम् अभवत् इत्यस्य प्रमाणत्वेन इयं गणना निरीक्ष्यते विचक्षणैः।

Tuesday, February 12, 2019

दिल्यां वसतिगृहे अग्निबाधया ९ मृत्युः।
      नवदिल्ली> करोल् बागस्थे अर्पित् पालस् इति वसति गृहे महत्या अग्निबाधया नवजनाः मारिताः इति वार्तासंस्थाभिः आवेदितम्। अद्य प्रभाते सपाद पञ्चवादने एव दुर्धटना जाता। रक्षा प्रवर्तनानि प्रचलन्ति इदानीम्। षड्विंशति अग्निशमनसेना दलाः प्रवर्तननिरताः सन्ति। विद्युन्मार्गबाधा एव अग्निबाधायाः कारणम् इति अनुमीयते।   6:32am

Sunday, February 10, 2019

संस्कृताध्यापक मेलनं सुसम्पन्नम्
-बिजिला किषोरः
  कोष़िकोड् >  केरल-संस्कृताध्यापक फेटरेषन् दलस्य कोष़िकोड् जनपदस्य वार्षिकसम्मेलनं कुन्नमङ्गलं व्यापारभवने सुसम्पन्नम्। कार्यक्रमेस्मिन्  केरलसाहित्य अक्कादमी पुरस्कारजेता श्री वि सुधीर् महोदयः उद्गाटनमकुर्वन्। गुरोः गुरुः आत्मज्ञानमिति सः अवोचत। राज्यस्तरीय विद्यालयकलोत्सवे  Agrade प्राप्तवन्तः छात्राराः सम्मानिताः। संस्कृतक्षेत्रे कृताय योगदानाय श्री नारायणमहोदयाय पुरस्कारं दत्तम्। अध्यापकदलस्य राज्यस्तरीय अध्यक्षः श्री अजित् प्रसाद् महोदयः मुख्यभाषणमकरोत्। श्री अजित्, श्री सुजीशः, श्री बिजु काविल्, श्री श्रीधरः, श्री सि.पि सुरेश् बाबु च भागमवहन्। पञ्चाशदधिकाः अध्यापकाः भागं स्वीकृतवन्तः।
व्याजवैद्याः गृहीताः ५७ अनुमतिपत्राणि निवारितानि।
    मुम्बै> एम् बि बि एस् बिरुदं व्याजमिति ज्ञात्वा सप्तपञ्चाशत्  व्याजवैद्यानां अनुज्ञापत्रं महाराष्ट्र औषधायोगेन निवारितम्। बिरुदानन्तर बिरुदं सम्पाद्य पुनःपञ्जीकरणाय प्रार्थितानां सप्तपञ्चाशत् जनानां विरुदं व्याजं इति प्रत्यभिज्ञात्वा एव प्रक्रमः। चतुर्दशोत्तर द्विसहस्रं पञ्चदशोत्तर द्विसहस्र तमे संवसरे मुंबैस्थ सि पि सि इति वैद्यकलाशालातः बिरुदं प्राप्तवन्तः एते सप्तपञ्चाशत् जनाः। एतेषां बिरुदं व्याजमिति शङ्कया गते (२०१८) ओक्तोबर् मासे FIR पञ्जीकृत्य अन्वेषणम् आरब्धम् । छात्राणां पार्श्वतः धनं स्वीकृत्य व्याज-प्रमाणपत्रं दत्तवान् सि पि सि कलाशालायाः पूर्वछात्रः , वैद्यः स्नेहल् न्यातिः इत्याख्यः गृहीतः। 

Saturday, February 9, 2019

छत्तीस्गढे दश मावोवादिनः हताः 
 बिजापुरं >  छत्तीसगढ़ राज्ये बिजापुरं जनपदस्य बस्तर् इत्यस्मिन् प्रदेशस्य वनान्तर्भागे दश मावोवादिजनाः रक्षिपुरुषैः सह सङ्घट्टने व्यापादिताः। मावोवादिभ्यः परिशीलनं क्रियमाणे स्थाने आसीत् सङ्घट्टनं प्रवृत्तम्। भैरांगढ् आरक्षकस्थानस्य सीमाप्रदेशः अस्तीदं स्थानम्। 
  आरक्षकाधिकारिणा निगदितं यत् तत्र सङ्घट्टनमनुवर्तते , किञ्च ११ आयुधानि दश मृतदेहाश्च लब्धानि। मावोवादिनां मृत्युसंख्या अधिका भवेदिति सूचना।
प्रतिमायाः कृते सार्वजनिक भण्डागारतः व्ययीकृतं धनं प्रत्यर्पणीयम्- शीर्षन्यायालयः।
    नव दिल्ली> लख्नौ नोयिडा नगरयोः विविध भागेषु गजप्रतिमा स्थापनाय  सार्वजनिक भण्डागारतः  व्ययीकृतं धनं स्वस्य पार्श्वतः एव प्रत्यर्पणीयमिति शीर्ष न्यायालयेन आदिष्टम्। बी एस् पी नेतृणी मायावती भवति न्यायालयेन आदिष्टा राजनैतिकनेतृणी। सार्वजनिक धनं राजनैतिकं लक्ष्यम् उद्दिश्य व्ययीकृतम् इत्यारोप्य  निवेदितायां याचिकायामेव न्यालयस्य निर्णायः।
    बि एस् पी इति दलस्य चिह्नः भवति गजः। गजप्रतिमां विहाय स्वकीयाप्रतिमाऽपि मायावत्या राज्यभण्डागारात् व्ययीकृत्य निर्मिता अस्ति। अस्याः प्रवृती कदापि न्यायी कर्तुं शक्यते इति मुख्यन्यायाधीशस्य रञ्जन् गोगोय्-वर्यस्य अध्यक्ष्ये विद्यमानेन न्यायपीठेनोक्तम्।

Friday, February 8, 2019

४५० आतङ्कवादिनः काश्मीरं प्राप्तवन्तः इत्यावेदनम्।
   उदयपुरम् > सीमानम्  उल्लङ्घ्य आगताः आतङ्कवादिनः आक्रमणाय सज्जताम् एति इत्यावेदनम्। पाकिस्थानस्य साहायेन  पञ्चाशतधिकचतुश्शतं (४५०) आतङ्कवादिनः आक्रमणाय सज्जो भूत्वा तिष्ठन्तः सन्तीति सूचना लब्धा इति सैनिकमहानिर्देशकः रणबीरसिंहः अवदत्। आतङ्कवादिभिः पाकिस्थानेषु  अधिनिविष्ठकाश्मीरेषु च षोडश (१६) शिबिराणि अयोक्षितानि सन्ति इत्यस्ति आवेदनम्I 
      काश्मीरस्य  सानुप्रदेशे उपचतुशतम् आतङ्कवादिनः प्रवर्तन निरताः सन्तीत्यपि  रणबीरसिंहः अवदत्। सीमायां पाक् सैनिकाः अतङ्कवादिनां कृते साहायं कुर्वन्तः सन्ति। गतपञ्चसंवत्सराभ्यन्तरे भारतसैनिकैः आहतेषु ८३५ आतङ्किषु ४९० जनाः पाकिस्थानिनः आसन् इत्यपि सः अवदत्।

ऐ एस् विषये अमेरिकराष्ट्रपत्युः निश्चयः, कथितम् एकसप्ताहेन भविष्यति निष्कासनम् -
-साक्षी चौरसिया
   वाशिंगटन, प्रेट > अमेरिकस्य राष्ट्रपतिः डाॅनल्ड-ट्रम्पस्य निश्चयः यत् अग्रिम सप्ताहात् इस्लामिक् स्टेट् आतंकी संगठनस्य इराक तथा सीरिया-देशतः पूर्णतः निष्कासनं भविष्यति। ऐ एस् संगठनेन सह स्पर्धाङ्कुर्वन् अमेरिकस्य पक्षदलीयः वैश्विक संगठनेन 2018 तमे वर्षे घोषितं यत् एतत् आतंकी संगठनम् इराक् तथा सीरियायाः मात्रमेक फीसदी क्षेत्रपर्यन्तं संक्षिप्तोऽभवत्। किन्तु तस्य अधिकारः अफ्गानिस्तानं, लीबिया, सिनाई तथा च पश्चिम अफ्रीकायाम्  अस्ति।
   बुधवासरे आई अ .एस संगठनं पराजयार्थं निर्मितं वैश्विक गठबन्धनस्य मंत्रिणां गोष्ठ्याम् उक्तं यत् “ ऐ एस् संगठनस्य समापनमभवत्, गठबंधनस्य सहयोगीदल तथा च सीरियाई दलाभ्यां सीरिया व इराकदेशे ऐ एस् संगठनस्य अधीनस्थः प्रायशः सर्वे क्षेत्राणि रिक्तानि अभवन्। इत्यस्य औपचारिकी घोषणा सम्भवतः आगामी सप्ताहे भविष्यति।
    अस्यां गोष्ठ्यां प्रायशः अशीतिः देशानां वरिष्ठराजनेतारः उपस्थिताः आसन्। ट्रम्पेनोक्तं यत् तस्य सहयोगीदलयोः मध्ये घनिष्ठसम्बन्धोऽभवत्। गत द्विवर्षयोः अमेरिक तथा सहयोगीदेशेन प्रायः विंशतिः सहस्र वर्गमील क्षेत्रेषु पुनः शतप्रतिशतं नियन्त्रणङ्कृतम्।
संस्कृतं सर्वासां भाषाणां जननी - राजस्थानस्य मुख्यमन्त्री।
     जयपुरम्> संस्कृतभाषा संरक्षणीया तदर्थं प्रचारणीया यत् संस्कृतं सर्वासां भाषाणां जननी वर्तते। भारते विद्यमानाः सर्वाः भाषाः संस्कृतपदानि स्वीकृत्य सम्पुष्टा जाताः। अतः तासां सुस्थितये संस्कृतभाषा संरक्षणीया प्रसारणीया च इति राजस्थानस्य  मुख्यमन्त्रिणा अशोक् गेहलोटेणोक्तम्। राष्ट्रिय संस्कृत महाधिवेशनस्य उद्घाटनभाषणं कुर्वन्नासीत् अयं महोदयः। राजस्थनस्य संस्कृतशिक्षा मन्त्री डा. करणसिंहः च मञ्चस्थः आसन्। 

संस्कृताभियानम्
- प्रा. डॉ. विजयकुमार: मेनन्
    नमांसि, यदा निस्वार्थभूतं, लोकोपकारकं किञ्चन स्वल्पं सेवाकार्यम् एव स्वस्य जीवनस्य कार्यम् इदम् इदमेव इति निश्चितं भवति, तस्मै लक्ष्यभूतकार्याय समर्पणपूर्वकस्य प्रयत्नस्य प्रारम्भ: यदा भवति च तदा तस्य कार्यकर्तु: जीवने कष्टं सुखायते,  सुखं कष्टायते, कण्टकं कुसुमायते, कुसुमं कण्टकायते, घर्म: शीतायते, शीतं घर्मायते, दारिद्र्यमेव श्री: भवति, इच्छानां दारिद्र्यं भवति। तदा एव जीवनम् अर्थपूर्णं भवति। जीवनकार्यं निश्चीयताम्। मित्राणि, संस्कृतसेवया जीवनकथा रोचिका, रसभरिता, साहसमयी, प्रेणादायिनी, सुश्राव्या, स्मरणीया च क्रियताम्। । जयतु  संस्कृतम् जयतु भारतम् ।

Thursday, February 7, 2019

केदारनाथे शून्यतापात्  पञ्चदशडिग्रीतः न्यूनं तापमानम्। हिमघनीभूता काश्मीरः अपरः हिमामाचलः इति तर्क्यते ।
-साक्षी चौरसिया

   श्रीनगरम्/देहरादून्/शिमला> उत्तराखंडे सार्धेकादश फीट् उच्चैः स्थितः केदारनाथधामे तापमानं रात्रिः समये शून्यतापात् पञ्चदशडिग्री न्यूनं भवति। गतमासे तत्र हिमपातः अभूत्, तदनन्तरं यातायातः, विद्युत्प्रवाहः, इत्येते सर्वे स्थगिताः। सर्वत्र अष्ट फीट् पर्यन्तं हिमः घनीभूतः अस्ति। हिमाचले शीतलवायुः वाति। अपि च काश्मीरे हिमपातेन सह वर्षाऽपि अभवत्। अग्रे द्विदिवसयोः अपि हिमपातवर्षयोः सम्भावना व्यक्ता।
हिमपातेन मार्गाः बाधिताः
   केदारनाथे बहुवारं हिमपातः अभवत्। राम बाड़ा केदारनाथयोः मध्ये एवलॉन्च कारणेन पदातयः मार्गाः अवरूद्धः। बहूषु स्थानेषु विद्युत् स्तम्भाः अपि त्रुटिताः। वातावरणावेक्षण-विभागस्यानुसारेण, केदारनाथस्थाने पुनः हिमपातस्य सम्भावना सूचिता। अत्र संलग्नाः पञ्चाशत् कार्यकर्तारः हिमपातानन्तरं पुनः आहूताः। अधुना तत्र केचन कार्यकर्तारः एव संलग्नाः सन्ति।
राष्ट्रिय संस्कृतसम्मेलनम्  अद्य  जयपुरे समारभ्यते।  
   जयपुरम्> त्रिदिनात्मकं संस्कृतसम्मेलनं जयपुरे अद्य समारभ्यते। राष्ट्रिय शोधसङ्गोष्ठी संस्कृतं एवं सर्वभाषा कविसम्मेलनं, वर्तमान शिक्षायां संस्कृताध्ययनस्य प्रसक्तिः इति विषय मधिकृत्य च विचाराः कार्यक्रमेषु सन्ति इति कार्यक्रमस्य महामन्त्री डा. राजकुमार जोशी अवदत् । आभारतं वर्तमानाः संस्कृतपत्रकाराः अपि सम्मेलने भागभाजः भविष्यन्ति।