OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 9, 2019

छत्तीस्गढे दश मावोवादिनः हताः 
 बिजापुरं >  छत्तीसगढ़ राज्ये बिजापुरं जनपदस्य बस्तर् इत्यस्मिन् प्रदेशस्य वनान्तर्भागे दश मावोवादिजनाः रक्षिपुरुषैः सह सङ्घट्टने व्यापादिताः। मावोवादिभ्यः परिशीलनं क्रियमाणे स्थाने आसीत् सङ्घट्टनं प्रवृत्तम्। भैरांगढ् आरक्षकस्थानस्य सीमाप्रदेशः अस्तीदं स्थानम्। 
  आरक्षकाधिकारिणा निगदितं यत् तत्र सङ्घट्टनमनुवर्तते , किञ्च ११ आयुधानि दश मृतदेहाश्च लब्धानि। मावोवादिनां मृत्युसंख्या अधिका भवेदिति सूचना।
प्रतिमायाः कृते सार्वजनिक भण्डागारतः व्ययीकृतं धनं प्रत्यर्पणीयम्- शीर्षन्यायालयः।
    नव दिल्ली> लख्नौ नोयिडा नगरयोः विविध भागेषु गजप्रतिमा स्थापनाय  सार्वजनिक भण्डागारतः  व्ययीकृतं धनं स्वस्य पार्श्वतः एव प्रत्यर्पणीयमिति शीर्ष न्यायालयेन आदिष्टम्। बी एस् पी नेतृणी मायावती भवति न्यायालयेन आदिष्टा राजनैतिकनेतृणी। सार्वजनिक धनं राजनैतिकं लक्ष्यम् उद्दिश्य व्ययीकृतम् इत्यारोप्य  निवेदितायां याचिकायामेव न्यालयस्य निर्णायः।
    बि एस् पी इति दलस्य चिह्नः भवति गजः। गजप्रतिमां विहाय स्वकीयाप्रतिमाऽपि मायावत्या राज्यभण्डागारात् व्ययीकृत्य निर्मिता अस्ति। अस्याः प्रवृती कदापि न्यायी कर्तुं शक्यते इति मुख्यन्यायाधीशस्य रञ्जन् गोगोय्-वर्यस्य अध्यक्ष्ये विद्यमानेन न्यायपीठेनोक्तम्।

Friday, February 8, 2019

४५० आतङ्कवादिनः काश्मीरं प्राप्तवन्तः इत्यावेदनम्।
   उदयपुरम् > सीमानम्  उल्लङ्घ्य आगताः आतङ्कवादिनः आक्रमणाय सज्जताम् एति इत्यावेदनम्। पाकिस्थानस्य साहायेन  पञ्चाशतधिकचतुश्शतं (४५०) आतङ्कवादिनः आक्रमणाय सज्जो भूत्वा तिष्ठन्तः सन्तीति सूचना लब्धा इति सैनिकमहानिर्देशकः रणबीरसिंहः अवदत्। आतङ्कवादिभिः पाकिस्थानेषु  अधिनिविष्ठकाश्मीरेषु च षोडश (१६) शिबिराणि अयोक्षितानि सन्ति इत्यस्ति आवेदनम्I 
      काश्मीरस्य  सानुप्रदेशे उपचतुशतम् आतङ्कवादिनः प्रवर्तन निरताः सन्तीत्यपि  रणबीरसिंहः अवदत्। सीमायां पाक् सैनिकाः अतङ्कवादिनां कृते साहायं कुर्वन्तः सन्ति। गतपञ्चसंवत्सराभ्यन्तरे भारतसैनिकैः आहतेषु ८३५ आतङ्किषु ४९० जनाः पाकिस्थानिनः आसन् इत्यपि सः अवदत्।

ऐ एस् विषये अमेरिकराष्ट्रपत्युः निश्चयः, कथितम् एकसप्ताहेन भविष्यति निष्कासनम् -
-साक्षी चौरसिया
   वाशिंगटन, प्रेट > अमेरिकस्य राष्ट्रपतिः डाॅनल्ड-ट्रम्पस्य निश्चयः यत् अग्रिम सप्ताहात् इस्लामिक् स्टेट् आतंकी संगठनस्य इराक तथा सीरिया-देशतः पूर्णतः निष्कासनं भविष्यति। ऐ एस् संगठनेन सह स्पर्धाङ्कुर्वन् अमेरिकस्य पक्षदलीयः वैश्विक संगठनेन 2018 तमे वर्षे घोषितं यत् एतत् आतंकी संगठनम् इराक् तथा सीरियायाः मात्रमेक फीसदी क्षेत्रपर्यन्तं संक्षिप्तोऽभवत्। किन्तु तस्य अधिकारः अफ्गानिस्तानं, लीबिया, सिनाई तथा च पश्चिम अफ्रीकायाम्  अस्ति।
   बुधवासरे आई अ .एस संगठनं पराजयार्थं निर्मितं वैश्विक गठबन्धनस्य मंत्रिणां गोष्ठ्याम् उक्तं यत् “ ऐ एस् संगठनस्य समापनमभवत्, गठबंधनस्य सहयोगीदल तथा च सीरियाई दलाभ्यां सीरिया व इराकदेशे ऐ एस् संगठनस्य अधीनस्थः प्रायशः सर्वे क्षेत्राणि रिक्तानि अभवन्। इत्यस्य औपचारिकी घोषणा सम्भवतः आगामी सप्ताहे भविष्यति।
    अस्यां गोष्ठ्यां प्रायशः अशीतिः देशानां वरिष्ठराजनेतारः उपस्थिताः आसन्। ट्रम्पेनोक्तं यत् तस्य सहयोगीदलयोः मध्ये घनिष्ठसम्बन्धोऽभवत्। गत द्विवर्षयोः अमेरिक तथा सहयोगीदेशेन प्रायः विंशतिः सहस्र वर्गमील क्षेत्रेषु पुनः शतप्रतिशतं नियन्त्रणङ्कृतम्।
संस्कृतं सर्वासां भाषाणां जननी - राजस्थानस्य मुख्यमन्त्री।
     जयपुरम्> संस्कृतभाषा संरक्षणीया तदर्थं प्रचारणीया यत् संस्कृतं सर्वासां भाषाणां जननी वर्तते। भारते विद्यमानाः सर्वाः भाषाः संस्कृतपदानि स्वीकृत्य सम्पुष्टा जाताः। अतः तासां सुस्थितये संस्कृतभाषा संरक्षणीया प्रसारणीया च इति राजस्थानस्य  मुख्यमन्त्रिणा अशोक् गेहलोटेणोक्तम्। राष्ट्रिय संस्कृत महाधिवेशनस्य उद्घाटनभाषणं कुर्वन्नासीत् अयं महोदयः। राजस्थनस्य संस्कृतशिक्षा मन्त्री डा. करणसिंहः च मञ्चस्थः आसन्। 

संस्कृताभियानम्
- प्रा. डॉ. विजयकुमार: मेनन्
    नमांसि, यदा निस्वार्थभूतं, लोकोपकारकं किञ्चन स्वल्पं सेवाकार्यम् एव स्वस्य जीवनस्य कार्यम् इदम् इदमेव इति निश्चितं भवति, तस्मै लक्ष्यभूतकार्याय समर्पणपूर्वकस्य प्रयत्नस्य प्रारम्भ: यदा भवति च तदा तस्य कार्यकर्तु: जीवने कष्टं सुखायते,  सुखं कष्टायते, कण्टकं कुसुमायते, कुसुमं कण्टकायते, घर्म: शीतायते, शीतं घर्मायते, दारिद्र्यमेव श्री: भवति, इच्छानां दारिद्र्यं भवति। तदा एव जीवनम् अर्थपूर्णं भवति। जीवनकार्यं निश्चीयताम्। मित्राणि, संस्कृतसेवया जीवनकथा रोचिका, रसभरिता, साहसमयी, प्रेणादायिनी, सुश्राव्या, स्मरणीया च क्रियताम्। । जयतु  संस्कृतम् जयतु भारतम् ।

Thursday, February 7, 2019

केदारनाथे शून्यतापात्  पञ्चदशडिग्रीतः न्यूनं तापमानम्। हिमघनीभूता काश्मीरः अपरः हिमामाचलः इति तर्क्यते ।
-साक्षी चौरसिया

   श्रीनगरम्/देहरादून्/शिमला> उत्तराखंडे सार्धेकादश फीट् उच्चैः स्थितः केदारनाथधामे तापमानं रात्रिः समये शून्यतापात् पञ्चदशडिग्री न्यूनं भवति। गतमासे तत्र हिमपातः अभूत्, तदनन्तरं यातायातः, विद्युत्प्रवाहः, इत्येते सर्वे स्थगिताः। सर्वत्र अष्ट फीट् पर्यन्तं हिमः घनीभूतः अस्ति। हिमाचले शीतलवायुः वाति। अपि च काश्मीरे हिमपातेन सह वर्षाऽपि अभवत्। अग्रे द्विदिवसयोः अपि हिमपातवर्षयोः सम्भावना व्यक्ता।
हिमपातेन मार्गाः बाधिताः
   केदारनाथे बहुवारं हिमपातः अभवत्। राम बाड़ा केदारनाथयोः मध्ये एवलॉन्च कारणेन पदातयः मार्गाः अवरूद्धः। बहूषु स्थानेषु विद्युत् स्तम्भाः अपि त्रुटिताः। वातावरणावेक्षण-विभागस्यानुसारेण, केदारनाथस्थाने पुनः हिमपातस्य सम्भावना सूचिता। अत्र संलग्नाः पञ्चाशत् कार्यकर्तारः हिमपातानन्तरं पुनः आहूताः। अधुना तत्र केचन कार्यकर्तारः एव संलग्नाः सन्ति।
राष्ट्रिय संस्कृतसम्मेलनम्  अद्य  जयपुरे समारभ्यते।  
   जयपुरम्> त्रिदिनात्मकं संस्कृतसम्मेलनं जयपुरे अद्य समारभ्यते। राष्ट्रिय शोधसङ्गोष्ठी संस्कृतं एवं सर्वभाषा कविसम्मेलनं, वर्तमान शिक्षायां संस्कृताध्ययनस्य प्रसक्तिः इति विषय मधिकृत्य च विचाराः कार्यक्रमेषु सन्ति इति कार्यक्रमस्य महामन्त्री डा. राजकुमार जोशी अवदत् । आभारतं वर्तमानाः संस्कृतपत्रकाराः अपि सम्मेलने भागभाजः भविष्यन्ति।
शबरिगिरौ युवतीप्रवेशः - पुनःपरिशोधनायाचिकासु वादः  सम्पूर्णः ; विधिः प्रतीक्षते। 
 नवदिल्ली >  सर्वोच्चन्यायालयस्य 'शबरिगिरि युवतीप्रवेशविधिः' पुनरालोच्या इति विषये समर्पितासु याचिकासु वादो सम्पूर्णः। याचिकाः विधिनिर्णयाय आरक्षिताः। 
   ५९ याचिकाः परिगणिताः। सार्धत्रयीभिः खण्डाभिः दशसु  याचिकासु वादाः पञ्चाङ्गयुक्तनीतिपीठेन साक्षात् श्रुताः। अवशिष्टानां याचिकानां सारांशं सप्तदिनाभ्यन्तरे  लिखित्वा समर्पयितुं श्रावकाः निर्दिष्टाः । 
   विधिः पुनःपरिशोधनाविधेयः न भवेदिति केरलसर्वकारेण तथा 'तिरुवितांकू्र् देवस्वं' संस्थया च तर्कितम्।

Wednesday, February 6, 2019

अत्र नद्या: अवकरेण सम्पद्यते 'आजीविकावसर:' एकेन पथेन कार्यद्वयं 
-पुरुषोतमशर्मा

     भोपाल:> 'आम्रम् तु आम्रं बीजस्यापि धनं' लोकोक्ति: श्रुता स्यात् भवद्भि:। लोकोक्ते: चरितार्थतां ज्ञातुमीहन्ते चेदागच्छन्तु महाकालनगर्याम् उज्ज्यिन्याम्। देशस्य प्राचीनतमायां प्रथितनगर्याम् उज्ज्यिन्यां पवित्रक्षिप्रानद्यै पर्यावरणसंरक्षणाय च बृहत्पदक्षेप: समुत्थापित:। नद्या: तटवर्तिक्षेत्रेषु श्रद्धालुभि: साक्ष्यरूपेण प्रक्षिप्तेभ्य: वस्त्रेभ्य: रीसाइकल इति पुनरुपयोगविधिना शासकीयप्रपत्राणि अन्योपयोगिपत्राणि च निर्मातुं कार्यारम्भ: सञ्जात:। वैशिष्ट्यं यदस्ति यत् विपण्यां विद्यमानोत्पादानामेक्षया एतेषां मूल्यं त्रिगुणात्मकं न्यूनमस्ति। अनेन सहैव अनया परियोजनया स्वयंसहायतासमूहानां महिलाभ्य: आजीविकावसरा: समुत्पन्ना:।
     इयं परियोजना उज्ज्यिन्या: नगरनिगमेन स्वच्छभारतभियानान्तर्गतं प्रारब्धास्ति। नागरविकासविभागस्य अधिकारिणामनुसारेण सम्प्रति उज्ज्यिन्यां परियोजनेयं प्रारम्भिकस्वरूपेणारब्धास्ति। प्रयोगस्य सफलतानन्तरं प्रदेशस्य अष्टसप्तत्युत्तरत्रिशतं नगरनिकायेभ्य: कार्यलयप्रयोगाय प्रपत्राणाम् आपूर्ति: विधास्यते। उज्ज्यिन्यां नगरनिगमेन एतेषां प्रपत्राणां प्रयोग: प्रारब्ध:।

Tuesday, February 5, 2019

विजय मल्लः भारताय प्रतिदीयते। 
 लण्टन्  >  नवसहस्रं कोटिरूप्यकाणां ऋणवञ्चनां कृत्वा विदेशं प्रस्थितः मदिरासम्राजं  विजय् मल्ल्या नामकं भारतं प्रतिगमयितुं  ब्रिटेन राष्ट्रेण निर्णीतम्। एतद्विषयके आदेशे ब्रिटीष् गृहमन्त्री साजिद् जावेदः हस्ताक्षरमकरोत्। 
   मल्ल्यः प्रत्यर्पयितव्यः इत्यपेक्ष्य एस् बि ऐ अभिव्याप्य भारतीयवित्तकोशानां समूहः ब्रिट्टनं प्रति याचिकां समर्पयति स्म। तदनुसारमेवायं पदक्षेपः।
राष्ट्रिय संस्कृतसम्मेलनं फेब्रु. ७ दिनाङ्कादारभ्य- जयपुरे  
   जयपुरं> फेब्रुवरि सप्तम दिनाङ्कादारभ्य त्रिदिनात्मकं संस्कृतसम्मेलनं जयपुरे आयोक्ष्यते।  राष्ट्रिय शोधसङ्गोष्ठी संस्कृत एवं सर्वभाषा कविसम्मेलनं, वर्तमान शिक्षायां संस्कृताध्ययनस्य प्रसक्तिः आदि विषयाः कार्यक्रमेषु सन्ति इति कार्यक्रमस्य महामन्त्री डा. राजकुमार जोशी अवदत् ।
संस्कृताभियानम् 
-प्रा. डॉ. विजयकुमार: मेनन्
       नमांसि, सर्वस्य अपि दिने चतुर्विंशति: घण्टा: भवन्ति। तासां चतुर्विंशते: घण्टानां भागत्रयम्। प्रतिभागम्  अष्ट घण्टा:। एक: भाग: निद्रया याप्यते। एक: भाग: (किञ्चित् अधिक: अपि) वृत्त्यर्थं व्ययीक्रियते। अवशिष्ट: तृतीय: भाग: किमर्थम् उपयुज्यते, कथं याप्यते इति प्रश्न:। तस्मिन् समये निस्वार्थकार्यं, पुण्यसम्पादनकार्यं, लोकहितकार्यं वा कियत् क्रियते? अस्माभि: विभिन्नै: प्रकारै: इतरेभ्य: स्वीकरणं तु प्रतिदिनं क्रियते। किम् अस्माभि: इतरेषां कृते दानम् अपि प्रतिदिनं क्रियते?  मित्राणि, वयम् अस्माकं जीवने संस्कृतकार्याय समयदानं कृत्वा पुण्यं सम्पादयाम:। जयतु  संस्कृतम् जयतु भारतम् । 

Monday, February 4, 2019

यूनां कृते विज्ञानस्य, समाजस्य संस्कृतेश्च  समावेशः भवतु — प्रो॰ बलरामसिंहः

-साक्षी चौरसिया
   नवदेहली> यूनां कृते विज्ञानस्य, समाजस्य संस्कृतेश्च समावेशः इति विषयमधिकृत्य प्रो॰ बलरामसिंहेन व्याख्यानं कृतम्। देहल्याः मिराण्डाहाऊस् महाविद्यालये  आयोजिते "द्वाविंशतितमं सङ्युक्ता-चौधरी" इति स्मृतिव्याख्याने संस्कृतस्य वैज्ञानिकं स्वरूपं तथा च महत्तां प्रकटितम्। प्रसङ्गेऽस्मिन् विभिन्नतर्कैः सह विभिन्नानां पुस्तकानां विषयेऽपि छात्राः बोधिताः। येन माध्यमेन वर्तमानसमये यूनां कृते विज्ञानस्य संस्कृत्योश्च मध्ये सम्बन्धं स्थापयितुं शक्नुमः।

   तेनोक्तं यत् न्यायदर्शनान्तर्गते तर्कसंग्रहे नवद्रव्याणाम् उपस्थितिः मन्यते। यस्य साक्षात् सम्बन्धः भौतिकविज्ञानेन सह अस्ति। अर्थात् आधुनिकयुगस्य वैज्ञानिकतायाः सम्बन्धः साक्षात् वैदिक प्रमाणैः सह अस्ति। एतत् सर्वं वेदेषु पूर्वोक्तमस्ति। यदि वयं वेदवाक्यानि त्यक्त्वा अपि पश्यामः तथापि सुश्रुतस्य शल्यचिकित्सा वैज्ञानिकतायाः अद्वितीयं प्रमाणमस्ति। आधुनिकसमये वैज्ञानिकैः क्रियमाणाः नित्यनूतनाः शल्यचिकित्साः सुश्रुतेन पूर्वमेव सिद्धं कृतम्।

  अग्रे प्रो॰ बलराममहोदयः अवोचत् यत् श्रीगणेशस्य स्वरूपं न केवलम् आध्यात्मिकम् अपितु भौतिक-दृष्टिकोणेन अपि ज्ञातुम् आवश्यकता वर्तते। तस्य बृहद् कर्णाभ्याम् उत्कृष्ट-श्रवण-शक्तिः प्रकटितः भवति। लम्बम् उदरम् अधिकग्रहणशक्तिं प्रकटयति। अपि च तस्य शुण्डा अस्मान् प्रेरयति यत् कीदृशमपि कार्यं भवेत् सदैव तत्परता भवितव्यम्। यदि वयम् उच्चशिक्षां, तीव्रविकासम् इच्छामः तर्हि अस्माकं चिन्तनं पञ्चाशत् वर्षेभ्यः अग्रे भवितव्यः।
   सभायामस्यां महाविद्यालयस्य संस्कृतविभागाध्यक्षा डॉ॰ रेखाअरोडा वर्यया सह विभिन्नमहाविद्यालयतः, संस्कृतभारतीतः आगताः पञ्चाशतधिकेकशतं(150) छात्र-छात्राः, शिक्षकाश्च उपस्थिताः अभवन्।

Sunday, February 3, 2019

शैक्षिकेतिहासः परम्परा च प्रदर्शययितुं कौतुकालयः स्थापयिष्यति- प्रकाश जावडेकरः ।

-बिजिलाकिषोरः

     नवदिल्ली> राष्ट्रस्य शैक्षिकेतिहासः, परम्परा च प्रदर्शयितुं  केन्द्रसरर्वकारेण कौतुकालयः संस्थापयितुं उद्दिश्यते इति  मानव-विभव-क्षमता विकसनमन्त्री श्री प्रकाश् जावेद्करःप्रावोचत्। सहस्राब्दस्य पुरातनत्वं कल्प्यते अस्माकं विद्याभ्यासचरित्रस्य। अनेके वैदेशिकाः अत्र आगत्यपठनं कृतवन्तः।नलन्दा, तक्षशिला च अस्माकं पैतृकसम्पत्तिं उत्बोधतयन्ति।
        स्वातन्त्र्यान्तोलनावसरे बालगङ्गाधरतिलकः,मदन् मोहनन् मालव्या च विद्यालयाः, कलालयाः च आरब्धवन्तौ। स्वातन्त्र्यानन्तरं विद्यार्जनाय तत् उपकारकमासीत्। नाषनल् म्यूसियम् ओफ् एजुकेषणल् हिस्टरि इति नाम्ना गवेषणकेन्द्रोयमारभ्यतेति तेन उत्बोधितं वर्तते।
ऋषिकुमार शुक्ला नूतनः सि बि ऐ निदेशकः। 
   नवदिल्ली>  मध्यप्रदेशस्य भूतपूर्वः आरक्षकाधिकारी ऋषिकुमारशुक्ला सि बि ऐ संस्थायाः निदेशकरूपेण नियुक्तः। किन्तु त्रिषु उन्नताधिकारसमित्यङ्गेषु अन्यतमः मल्लिकार्न खार्गे ऋषिकुमारस्य चयनं विरुध्य वियुक्तिप्रस्तावमकरोत्। सि बि ऐ निदेशक-नियुक्तिमार्गनिर्देशानां लङ्घनमारोप्य एव मल्लिकार्जुनस्य वियुक्तिः। 
  अलोकवर्मणः स्थाननिष्कासनानन्तरं   जनु.दशमदिनाङ्कादारभ्य निदेशकपदं रिक्तमासीत्। सि बि ऐ निदेशकनियुक्तेः कालविलम्बे सर्वोच्चन्यायालयेन असन्तुष्टिः प्रकटितः आसीत्।

Saturday, February 2, 2019

केन्द्रसर्वकारस्य आयव्ययपत्रं  जनप्रियं ; निर्वाचनोन्मुखम्।
 नवदिल्ली >  केन्द्रमन्त्रिणा पीयूष् गोयल वर्येण अवतारितं मध्यकालीनम् आयव्ययपत्रं आसन्नभाविनि वर्तमानं लोकसभानिर्वाचनं लक्ष्यीकृत्य सज्जीकृतमित्यतः जनप्रियं वर्तते। मध्यवर्तिजनाः, कृषकाः, भृतिभुजः इत्यादिजनान् केन्द्रीकृत्य कृतैः प्रख्यापनैः मतदानमेव लक्ष्यमिति स्पष्टं भवति।
   कृषकाणां कृते प्रतिसंवत्सरं ६०००रूप्यकाणां धनसाहाय्यरूपः 'प्रधानमन्त्री किसान् सम्मान् निधिः' , असंघटितानां कर्मकराणां कृते दीयमानः भूतपूर्वसेवाभृतिः , धेनुसंरक्षणाय उद्दिष्टा राष्ट्रिय कामधेनु आयोजना इत्यादीनि मुख्योद्घोषणानि भवन्ति।
   राष्ट्ररक्षामण्डलाय त्रिलक्षं कोटि रूप्यकाणां स्थानदानं इतःपर्यन्तं बृहत्तमं विहितमस्ति।येषां पञ्चलक्षं रूप्यकाणाम् आयः अस्ति, ते आयकरात् विमुच्यन्ते। एवम् आयव्ययपत्रं मध्यकालीनमपि जनप्रियं कृत्वा लोकसभानिर्वाचनम् अभिमुखीकर्तुं सर्वकारः सिद्धः भवति।

Friday, February 1, 2019

काश्मीरे हिमपातस्य कारणेन सप्ताहद्वयेन मार्गाः अवरुद्धाः, 270 जनाः आकाशमार्गेण प्रेषितवन्तः
-साक्षी चौरसिया

  श्रीनगरम्> बांदीपोरास्थाने द्विशतं यात्रिकाः गुरेजहेली इति सेवायाः माध्यमेन प्रेषिताः। कुपवाड़ां, बांदीपोरां प्रति गच्छन्तः  सर्वे मार्गाः गत-द्विसप्ताहेषु अवरुद्धाः सन्ति। श्रीनगरं, उत्तरीकाश्मीरे कुपवाड़ां, बांदीपोराञ्च प्रति गच्छन् सर्वे मार्गाः हिमपातेन कारणेन गत-सप्ताहद्वयेन अवरुद्धाः सन्ति। सीमायां स्थितैः दूरदूरस्थैः ग्रामैः सह सम्पर्कः अधुना नास्ति। केवलं तङ्गधारं प्रति गच्छन् मार्गः एव प्रचलितमस्ति। सर्वकारस्य प्रवक्तानां कथनमस्ति यत् श्रीनगरं, बांदीपोरायां अवरुद्धाः द्विशतं यात्रिकाः गुरेजहेली इति सेवायाः माध्यमेन सुरक्षितेषु स्थानेषु प्रेषिताः।

     उत्तरीकाश्मीरे प्रातः पुनः हिमपातः बुधवासरे प्रातः उत्तरीकाश्मीरस्य कुपवाड़ा, बांदीपोरा अपि च बारामुला स्थानेषु पुनः हिमपातोऽभवत्। मानसूनविभागस्य कथनमस्ति यत् आगामी दिवसद्वयोः एतेषु स्थानेषु हिमपातेन सह वर्षायाः सम्भावनाऽपि प्रतीयते।

    संस्थायाः सूत्राणां कथनमस्ति यत् आरक्षकैः (Police control room) एतेषामनुसारेण कुपवाड़ा-तङ्गधारस्य मार्गे पतितः हिमः मङ्गलवासरे अपसारितः। बुधवासरे वाहनानां गमनागमनाय मार्गाः उद्घाटिताः। आरक्षकानां कथनमस्ति यत् यदि हिमपातः अधिकः भविष्यति तर्हि मार्गाः पुनः अवरोधितुं शक्यते।