OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 27, 2018

आन्ध्रप्रदेशाय उच्चन्यायालयः स्थापितः। 
 हैदराबाद्  >  आन्ध्रप्रदेशाय नूतनम्  उच्चन्यायालयं स्थापयितुं राष्ट्रपतिना विज्ञापनं घोषितम्। २०१९ जनुवरि प्रथमे दिनाङ्के उच्चन्यायालयस्य प्रवर्तनम् आरप्स्यते। न्यायमूर्तिः रमेश् रङ्गनाथः भविष्यति आन्ध्रस्य प्रथमः मुख्यन्यायाधिपः। अनेन आन्ध्रस्य तेलुङ्कानस्य च पृथक् पृथक् उच्चन्यायालयः संस्थापितः।
आचारसंरक्षणाय अय्यप्पज्योतिः

      अङ्कमाली > आचार-धर्मानुष्ठान संरक्षणाय शबरिगिरि कर्मसमितेः नेतृत्वे आकेरलम् अय्यप्पज्योतिः प्राकाशयत्I केरलस्य उत्तरभागतः होसङ्कटि श्रीधर्मशास्तृ मन्दिरात् दक्षिणजनपदम् कन्याकुमारी त्रिवेणीसङ्गमपर्यन्तम् राजमार्गेण तथा एम् सि मार्गेण च आसीत् ज्योतिर्ज्वालनम्। अपि च राष्ट्रान्तरेषु राज्यान्तरेषु ३००० केन्द्रेषु ज्योतिज्वालनम् अभवत्।

 शरणमन्त्रजपेन शसहस्रशः भक्ताः भागभाजः अभवन्I मार्गपार्श्वेवेषु षट्वादनतः सार्धषट्वावादनपर्यन्तमासीत्‌ ज्योति-प्रोज्वलनम्। 
अटलसंस्कृतसामान्यज्ञानप्रतियोगिता सम्पन्ना
     दिल्ली>आदरणीयस्य अटलबिहारीबाजपेई महोदयस्य जन्मदिवसस्योपलक्ष्ये संस्कृतरसास्वाद-संस्थायाः पक्षतः दिसम्बरमासस्य पञ्चविंशतितमे दिनाङ्के आमुखपटले "अटलसंस्कृत-सामान्यज्ञानप्रतियोगिताया:" विशालायोजनम् जातम्।
     प्रतियोगितायामस्यां प्रायशः पञ्चाशतधिकेकशतं जनानां प्रतिभागं जातम्। प्रथमे स्थाने गोरखपुरत: पंकज पाण्डेयः, द्वितीयस्थाने अहमदाबादतः सुमनलता शर्मा बधेका, तथा च तृतीयस्थाने चेन्नैतः आबु नुराईन् च आसन्।
    सर्वे प्रतिभागिनां कृते आदरणीय: डॉ॰ मदनमोहन  उपहारस्वरूपेण पुस्तकानि प्रेषयिष्यन्ति इति आयोजकैः उच्यते। अस्यां प्रतियोगितायां आयोजिकाया: भूमिकायां साक्षी चौरसिया, निर्णायकरूपेण निरुपमा प्रधान, आंचल गर्गः तथा च जगदीश डाभी आसन्। संस्कृतरसास्वाद-संस्थाया: संस्थापकः अमित ओली महोदयेन सर्वेषां प्रतिभागिनां कृते शुभाशया: प्रदत्ताःताः၊

Wednesday, December 26, 2018

केन्द्रीयमाध्यमिकशिक्षाभिकरणेन वार्षिकपरीक्षाय विवरणमुद्घोषितम्
-पुरुषोत्तमशर्मा
   नवदेहली > सी.बी.एस.ई इति केन्द्रीयमाध्यमिकशिक्षाभिकरणेन दशम द्वादश कक्षयो: वार्षिकपरीक्षाया: विवरणम् उद्घोषितम्। एकमासात्मके काले परीक्षा: भविष्यन्ति। द्वादश कक्षाया: प्रथमा परीक्षा मार्चमासस्य द्वितीये दिने प्रारभ्य अप्रैलमासस्य द्वितीयदिनं यावत् प्रचलिष्यति। अपरत्र दशम कक्षाया: परीक्षा: चलेगी मार्चमासस्य सप्तमदिनाङ्कात् सप्तविंशति: दिनाङ्कंयावत् भविष्यन्ति। अस्मिन् वर्षे विषयद्वस्य कृते नाधिकावकाशो विद्यते।
प्रधानमन्त्रिणा नरेन्द्रमोदिना  राष्ट्रस्य सर्वप्रथमस्य बृहद् रेल-लोह-मार्ग-सेतु-बोगीबीलः राष्ट्राय समर्पितम्।
 -साक्षी चैरसिया
  नवदेहली, गुवाहाटी > प्रधानमंत्रिणा नरेन्द्रमोदिना मङ्गलवासरे देशस्य सर्वाधिक बृहद् रेल-लौह-मार्ग-सेतु-बोगीबील इत्यस्य उद्घाटनं कृतम्।  तेन सह असम राज्यस्य मुख्यमंत्री सर्वानन्द सोनोवाल: अपि उपस्थितः आसीत्। अस्य सेतोः निर्माणं असमराज्यस्य डिब्रूगढ़ क्षेत्रे जातम्। तथा च ब्रह्मपुत्र-नद्या: उत्तरी तथा दक्षिणी तटयोः योजनं भवति । सेतोः अयतिः (length) चतुर्दशमलव चतुर्नवति (4.49) किमी॰ अस्ति।  दिसम्बरमासस्य पञ्चविंशति तमे दिनाङ्के सर्वकारः "सुप्रशासन दिवसः" (Good governence day) इति आचरति। अस्मिन्नेवावसरे पूर्वप्रधानमंत्रिणा "एचडी देवगौड़ा" महोदयेन सेतोः शिलान्यासः कृतः आसीत्।  द्वयाधिकद्विसहस्रतमे वर्षे अटलबिहारीबाजपेई सर्वकारेण  सेतोः निर्माणमारम्भ: अभवत्।  सेतोः निर्माणकार्ये विंशत्यधिक-नवशतोत्तर-पञ्चसहस्रम् (5920) कोटि रुप्यकाणि व्ययमभवत्। गत षोडशवर्षेषु सेतोः निर्माणस्य पूर्णता बहुवारं निर्णीय पुनर्निर्णीता। तथा अस्मिन् सेतौ प्रथमभारवाहनं दिसम्बरमासस्य तृतीयदिनाङ्के प्राचलत्। बोगीबील  अरुणाचलप्रदेशत: सटीचीन-सीमा पर्यन्तं  विकासपरियोजनां उद्दिश्य सेतुः निर्मितः वर्तते
संस्कृताभियानम्

     नमस्ते, माध्यमिकविद्यालयेषु ये छात्रा: संस्कृतं स्वीकुर्वन्ति ते अङ्कप्राप्त्यर्थं संस्कृतं स्वीकुर्वन्ति इति वयं संस्कृतज्ञा: एव प्रचारं कुर्वन्त: स्म: एव। किञ्च, विंशते: अङ्कानां पञ्चाशत: अङ्कानां वा संस्कृतं पठ्यते चेत्, 'कुञ्चिका'पुस्तकस्य आधारेण परीक्षार्थं लिख्यते चेत्, अन्यविषयशिक्षकै: संस्कृतं पाठ्यते चेच्च, तया रीत्या पठितवतां छात्राणां किं वा संस्कृतज्ञानं भवेत्? परं विद्यालये पदरक्षणाय छात्रसंख्या तु आवश्यकी एव!  पञ्चाशतधिकवर्षेभ्य: एषा स्थिति: अनुवर्तते स्म इति कारणात् तया रीत्या पठितवन्त: एव अद्य बहव: शिक्षका: सन्ति देशे सर्वत्र! मित्राणि, शिक्षकाणामेव स्तर: एवम् अस्ति चेत् किं पुन: छात्राणाम्!! "संस्कृतभारतं समर्थभारतम् " । जयतु संस्कृतम् जयतु भारतम् ।
प्रा. डॉ. विजयकुमार: मेनन्, 
कविकुलगुरु कालिदास विश्वविद्यालयः ।

Tuesday, December 25, 2018

अर्द्रामहोत्सवदर्शनाय नूतनाः सुविधाः आयोजिताः। भक्तजनप्रवाहः अत्यभूतपूर्वः

  कालटी> तिरुवैराणिक्कुलं महादेव मन्दिरे अर्द्रामहोत्सवदर्शनाय नूतनाः सुविधाः आयोजिताः। भक्तजन प्रवाहः अत्यभूतपूर्वः तथापि विना विलम्बम् ईश्वरदर्शनाय अवसरः अस्ति। 'वेर्च्वल् क्यू', उपरितलपथं च यथार्हं योजयित्वा  आदर्शरूपेण सम्मर्दान् नियन्त्रितुं सक्षमा अभवत् देवालयसमितिःl  पङ्क्तिषु स्थीयमानान् भक्तान् आतपात् त्रातुं पर्णैः आतपत्राणं निर्मितम् अस्ति। भक्तानां सुरक्षायै निरीक्षणछायाग्राहिण्यः स्थापिताः सन्ति। सर्वेषां कृते  घृतयवागू, शुद्धजलं लघु भोजनं च  विना शुल्कं दीयन्ते। उष्‌ण रक्षायैः पर्णत्राणे विद्युत् व्यजनानि च संस्थापितानि। अतः सर्वेषां क्लेशं विना मन्दिरं प्राप्तुं शक्यते इति मन्दिर समितेः अध्यक्षः अकबूर् कुञ्ञनियन् नम्पूतिरिप्पाट् महोदयेन उक्तम्। सुगमदर्शनाय नूतन सुविधाः अत्युपकारकाः भवन्ति इति समितेः  सचिवः रातुल् रां महोदयेन च उक्तम्।
चलचित्र-वार्ता:
राकेश शर्मामहोदयस्य बायॉपिक-चलचित्रे कार्यं  करिष्यति शाहरुख खान:
-वार्ताहर: जगदीश: डाभी
   मुम्बई> प्राप्तनूतनावार्तानुसारम् इदानीं बॉलीवुड-तारक: शाहरुख खान: अंतरिक्ष-यात्री राकेश शर्मामहोदयस्य बायॉपिक-चलचित्रे कार्यं  करिष्यति। गतदिने शाहरुख खानस्य 'जीरो' चलचित्रं प्रेक्षागृहेषु प्रसारितं जातम् । यदा नूतनावार्तानुसारं शाहरूख: अधुना  ‘सारे जहां से अच्छा’ चलचित्रस्य निर्माणं करिष्यति। इदं चलचित्रं भारतस्य प्रथमस्य अन्तरिक्ष-यात्रिकस्य राकेशशर्मामहोदयस्य जीवनम्  आधारीकृत्य अस्ति। ‘सारे जहां से अच्छा’ इति चलचित्रस्य निर्देशनं महेश मत्ताई करिष्यति ।
आलोकम् अद्य क्रिस्तुमस् आघुष्यते ; देवालयेषु सविशेषाः प्रार्थनाकार्यक्रमाः। 
 कोच्ची  >  प्रेमस्य शान्तेः च सन्देशं प्रवदन्  लोके सर्वत्र क्रिस्तुमस् आघुष्यते। लोकशान्तिदूतस्य  येशुदेवस्य  जन्मदिने अस्मिन्दिने क्रिस्तीयदेवालयेषु सविशेषाः आराधनाकार्यक्रमाः प्रार्थनाश्च आयोज्यन्ते। 
  वत्तिक्काने 'सेन्ट् पीटेर्स् बसलिक्का' देवालये सम्पन्ने प्रार्थना कार्यक्रमे फ्रान्सिस् मार्पाप्पावर्यः मुख्यकार्मिकत्वमवहत्। ललितजीवनं नेतुं सर्वे प्रयतितव्याः अशरणाः अनशननाः आर्ताश्च न विस्मर्तव्याः इति क्रिस्मस् सन्देशे तेनोक्तम्।
नवाज़ शरीफाय भ्रष्टाचारस्य आरोपे सप्तवर्षस्य कारावासः I
-साक्षी चौरसिया
       इस्लामाबाद्> पाकिस्तानस्य भ्रष्टाचारविरुद्ध-न्यायालयेन (एंटी करप्शन कोर्ट) भूतपूर्व प्रधानमन्त्रिणं नवाजशरीफं भ्रष्टाचारस्य आरोपे सप्तवर्षस्य कारावासः दण्डितः। अपि च सः पञ्चविंशतिलक्षं डॉलर् (प्राय: पञ्चसप्ताधिकेकशत कोटि रुप्यकाणि) धनेन  च दण्डितः। सोमवासरे एतद्दण्डं "अल अजीजिया स्टील मिल्स" आरोपे दत्तम्। "फ्लैगशिप इन्वेस्टमेंट्स्" एतेन समन्वितः एकस्मिनारोपे सः मुक्तीकृतः। एतस्मात् पूर्वस्मिन्नैव वर्षे जुलाईमासे लन्दनदेशस्य अवेनफील्ड स्थितं चतुर्भवनैः समन्वितायां समस्यायां नवाजशरीफं दशवर्षस्यः दण्डः निर्धारितः आसीत्। अस्मिन्नपराधे इस्लामाबादस्य उच्चन्यायालयेन सितम्बरमासे एव तं दण्डान्मुक्तं कृतं तथा च तस्य दण्डः अपसारितः।

Monday, December 24, 2018

इन्डोनेष्य राष्ट्रे 'सुनामी'; २५० मरणनानि। 
  जक्कार्ता >  इन्डोनेष्याराष्ट्रे अग्निपर्वतस्फोटनानन्तरं शनिवासरे रात्रौ सञ्जाते सुनामी नामके महातरङ्गप्रवाहे २५० परं जनाः मृताः। अष्टशताधिकं जनाः आहताः। मृत्युसंख्या अधिका भविष्यतीति  सूच्यते। 
  कुप्रसिद्धस्य 'क्रकतोव' नामकस्य अग्निपर्वतस्य पोत इत्याख्यातः 'अनक् क्राकतोव' इति अग्निपर्वत एव स्फोटितः। दक्षिणसुमात्रप्रदेशे सुन्डा समुद्रधुन्यां जावाद्वीपस्य पश्चिमाग्रे च आसीत् प्रचण्डतरङ्गाः विनाशमकुर्वन्।  सुनामीसाध्यतामधिकृत्य या कापि पूर्वसूचना नासीत्। तीरं प्रति १५ आरभ्य २० पर्यन्तं मीटर् परिममितमुन्नताः वीचीमालाः उद्गताः। पञ्चशताधिकानि भवनानि, नव भोजनालयाः, ३५० नौकाः इत्यादयः भञ्जिताः। रक्षाप्रवर्तनानि अनुवर्तन्ते।

Sunday, December 23, 2018

हट्टतालं प्रति सहयोगो न भविष्यति - संयुक्तकर्मसमितिः! 
  कोच्ची   >  इतःपरं हट्टतालं नाम आन्दोलनरीतिं प्रति सहयोगस्य आवश्यकता नास्तीति केरलस्य ४२ संस्थानां संयुक्तोपवेशनं - संयुक्तकर्मसमितिः - निर्णयं कृतवत्। केरले पदे पदे जायमानेषु हट्टतालेषु   बह्व्यः कर्मकर-व्यापार-वाणिज्योद्योगसंस्थाः अस्वस्थाः असंतृप्ताश्च आसन्। अत एव 'बट्टर् कोच्चिन् रस्पोण्स् ग्रूप्' इत्याख्यायाः संस्थायाः नेतृत्वे ४२ संस्थाः मिलित्वा ऐककण्ठ्येन एतादृशं निर्णयं स्वीकृतवत्यः। 
  तासां इतरे निर्णयाः निर्देशाश्च -  हट्टतालं विरुध्य जनानां अवबोधाय सामाजिकमाध्यमद्वारा प्रचरणकार्यक्रमाः आयोजयिष्यन्ते। २०१९तमः संवत्सरः हट्टतालरहितः भवितुं सर्वकारप्रयत्नः भवितव्यः। विद्यालयाः कलाशालाश्च प्रवर्तननिरताः भवेयुः। वाहनानि सेवानिरतानि भवितव्यानि।
तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटितम्
आद्रामहोत्सवस्य शुभारम्भः अभवत्‌ 

   कोच्ची> सुप्रसिद्धं तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटितम् । प्रति संवत्सरम् आद्रा नक्षत्रात्  १२ दिनानि एव भवन्ति पार्वती मन्दिरस्य समुद्घाटनम् इत्यस्ति अत्रत्‍याः विशेषता | केरले एरणाकुलं जनपदे आलुवादेशस्य प्रान्ते पूर्णानद्याः तीरे भवति मन्दिरमिदम्। पार्वती परमेश्वरौ अत्र विपरीमुखौ भूत्वा वर्तेते। गृहस्थाश्रमं प्रवेष्टुं तत्पराः युवत्यः युवानश्च स्वस्य अभीष्टस्य सफलतायै अत्र आगत्य जगदम्बायाः पार्वत्याः पुरतः कैशेयं ताललिः च समर्प्यते चेत्  एक संवत्सराभ्यन्तरेण विवाहः भविष्यति इत्यस्त्ति विश्वासः। राज्यान्तरादपि जनाः आगच्छन्तिl
अतिशैत्येन कम्पते  उत्तरभारतम्,  
काश्मीरे अतिकठिनशीतस्य समयः आरब्ध:। 
-साक्षी चौरसिया
    नवदेहली > देहलीसमवेतं समस्तोत्तरभारतम् अतिकठिनशैत्येन  प्रभावोऽस्ति। देशस्य राजधान्यां देहल्यां न्यूनतमं तापमानं पञ्च डिग्री सेल्सियस् इति अङ्कितमस्ति। यद्यपि काश्मीरे चत्वारिंशत्दिवसाणां अत्यधिक शैत्यस्य ऋतुः "चिल्लईं कलां" आरब्ध:। राष्ट्रियराजधान्यां शुक्रवासरे न्यूनतमतापमाने कञ्चित् वर्धनं भूत्वा ४.७° डिग्री सेल्स्यस् अभवत्। इत: पूर्वं गुरुवासरे चत्वारः डिग्री सेल्सियस् इति तापमानेन सह अस्मिन् ऋतोः सर्वाधिकं शीतदिनमासीत्। वातावरण-विभागाधिकारिणोक्तम् यत् - शुक्रवासरे न्यूनतमं तापमानं ऋत्वानुसारेण त्रयः डिग्री न्यून: अभवत् तथा च प्रातः सार्धाष्ट वादने आर्द्रतायाः स्तरः प्रतिशतं नवाशीति  अङ्कितमभवत् ।
     काश्मीरे स्थानीया भाषायां "चिल्लई कलां" इति नाम्ना चत्वारिंशत् दिनानां सर्वाधिकं भीषणं शैत्यदिने शुक्रवासरे शुष्ककालेन समारब्धम्। सानु प्रदेशे  शैत्यप्रकोपः अधुना प्रचलति एव,  यतो हि राज्ये न्यूनतमं तापमानमत्याधिकं न्यूनमासीत्। वातावरण-विज्ञानविभागस्य अधिकारिभिः उक्तं यत् - "चिल्लई कलां" काले निरन्तरं हिमपातं भविष्यति। तथैव अधिकतमं तापमाने निरन्तरं ह्रास: भवत्येव। शुक्रवासरे चिल्लई कलां इत्यस्य प्रारम्भः जातः। 
   "चिल्लई कलां" इत्यस्यावधि: जनवरीमासस्य एकत्रिंशत् दिनाङ्के समाप्ता भविष्यति। किन्तु तस्मात्पश्चादपि काश्मीरे  अतिशैत्यस्य दुष्प्रभावः प्रचलिष्यन्ति।
२३ वस्तुनां जि.एस्.टि मानं लघूकृतम्। 
  नवदिल्ली >  नववत्सरादारभ्य त्रयोविंशति वस्तूनां पण्यसेवनकरमानं - जि एस् टि - लघूकरिष्यति। वित्तमन्त्रिणः अरुण् जय्ट् ली वर्यस्य आध्यक्षे संवृत्ते जि एस् टि समित्युपवेशने आसीदयं निर्णयः। 
   २८% करदायकानि  सप्त उत्पन्नानि करदायकत्वात् पूर्णतया अपाकृतानि। उच्चतमं २८%करमानं आडम्बरवस्तूनां कृते अवधीकर्तुं निर्णयमभवत्! इदानीं प्रतिशतं पञ्च इति माने करदायकानि शाकानि शीतीकृतशाकानि च करदायित्वात् अपाकृतानि।
कुजग्रहे खनीभूतं जलं दृष्टम्।

  लण्टन् > कुजग्रहे जलमस्ति वा? इति प्रश्नस्य  उत्तरं सन्दृष्टम्I खनीभूतः जलसञ्चयः अस्ति इति। यूरोप् बाह्याकाश संस्थायाः मार् एक्स्प्रस् ओर्बिट् इति संवीक्षणपेटकेन खनीभूतजल सञ्चयस्य चित्रं प्रेषितम्। महागर्ते हिमाच्छादितवत् भवति इदम्। कुजस्य उत्तरध्रुवे वर्तमाने कोरलोव् नाम गर्ते एव भवति  जलम्। ८१.४ कि०मी भवति गर्तस्य उपरितलव्यासः। एतावत् पर्यन्तम् अन्येषाम् उपग्रहाणम् अशक्यमासीत् इदं चित्रग्रहणम्।
   नास इति बाह्याकाशसंस्थया बहुवारं बहूनि चित्राणि प्रकाशितानि चेदपि एतादृशं चित्रं प्रप्रथमतया भवति। डिसम्बर् मासस्य पञ्चविशति तमे दिनाङ्के पञ्चदश संवत्सराणि पूर्णतया सेवाम्   अकरोत् मार् एक्स्प्रस् इति उपग्रहपेटकः।

Saturday, December 22, 2018

सङ्गणकयन्त्रेषु सर्वकारदृष्टिः। 
नवदिल्ली  >  राष्ट्रे यस्य कस्यापि पौरस्य सङ्गणकयन्त्रं, कुशलदूरवाणी , तेषाम् अन्तर्भूतं च निरीक्षितुं दश अन्वेषणसंस्थानां कृते केन्द्र गृहमन्त्रालयेन समन्पूर्णाधिकारः दत्तः। अवश्यं चेत् सङ्गणकयन्त्राणि संग्रहीतुमपि अधिकारः दत्तः। 
  पौरस्य स्वकीयताम् उद्घुष्टस्य सर्वोच्चन्यायालयविधेः प्रख्यापनादचिरादेव कृतं सर्वकारप्रक्रमं विरुध्य विपक्षदलानि एकीभूय प्रतिषेधः कृतः। राष्ट्रे 'आरक्षकशासनस्य' उद्यमः इति विपक्षनेतारः विमर्खितवन्तः। 
   राष्ट्रस्य परमाधिकाराय अखण्डतायै सुरक्षायै विदेशराष्ट्रैः सह  सौहृदाय च विघातभूतः पूर्वोक्तविषयेषु अपराधकृत्यानां कारणभूतः वा भविष्यतीति सर्वकारस्य आशङ्का अस्ति चेत् अयमधिकारः प्रसक्तः भवतीति एतस्य सर्वकारभाष्यम्।
सुस्थिरविकसनलक्ष्यं केरलाय हिमाचलप्रदेशाय च  सर्वश्रेष्ठपुरस्कारः। 
नवदिल्ली >  ऐक्यराष्ट्रसभायाः सहयोगेन भारतस्य 'नीति आयोग्' नामिकया संस्थया प्रकाशितायां सुस्थिरविकाससूचिकायां केरलराज्यं ६९ अङ्कैः प्रथमस्थानं प्राप्तवत्। स्वास्थ्यक्षेमौ, अनशनराहित्यं, लिङ्गसमत्वं, श्रेष्ठा शिक्षा, नूतनः उद्योगाशयः इत्येतेषु विभागेषु प्राप्तः गुणोत्कर्ष एव केरलस्य सर्वश्रेष्ठत्वस्य निदानम्। हिमाचलप्रदेशस्य तु शुद्धजलं शुचित्वं च, असमत्वन्यूनीकरणं, पर्वतीयप्रदेशेषु आवासव्यवस्थायाः संरक्षणम्, इत्येतेषु विभागेषु प्राप्तः गुणोत्कर्षः कारणमभवत्। 
   केन्द्रशासनप्रदेॉशेषु चण्डीगढेन प्रथमस्थानमवाप्तम्। सर्वश्रेष्ठत्वे तमिलनाडु राज्येन द्वितीयस्थानं प्राप्तम्।