OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 25, 2018

अर्द्रामहोत्सवदर्शनाय नूतनाः सुविधाः आयोजिताः। भक्तजनप्रवाहः अत्यभूतपूर्वः

  कालटी> तिरुवैराणिक्कुलं महादेव मन्दिरे अर्द्रामहोत्सवदर्शनाय नूतनाः सुविधाः आयोजिताः। भक्तजन प्रवाहः अत्यभूतपूर्वः तथापि विना विलम्बम् ईश्वरदर्शनाय अवसरः अस्ति। 'वेर्च्वल् क्यू', उपरितलपथं च यथार्हं योजयित्वा  आदर्शरूपेण सम्मर्दान् नियन्त्रितुं सक्षमा अभवत् देवालयसमितिःl  पङ्क्तिषु स्थीयमानान् भक्तान् आतपात् त्रातुं पर्णैः आतपत्राणं निर्मितम् अस्ति। भक्तानां सुरक्षायै निरीक्षणछायाग्राहिण्यः स्थापिताः सन्ति। सर्वेषां कृते  घृतयवागू, शुद्धजलं लघु भोजनं च  विना शुल्कं दीयन्ते। उष्‌ण रक्षायैः पर्णत्राणे विद्युत् व्यजनानि च संस्थापितानि। अतः सर्वेषां क्लेशं विना मन्दिरं प्राप्तुं शक्यते इति मन्दिर समितेः अध्यक्षः अकबूर् कुञ्ञनियन् नम्पूतिरिप्पाट् महोदयेन उक्तम्। सुगमदर्शनाय नूतन सुविधाः अत्युपकारकाः भवन्ति इति समितेः  सचिवः रातुल् रां महोदयेन च उक्तम्।
चलचित्र-वार्ता:
राकेश शर्मामहोदयस्य बायॉपिक-चलचित्रे कार्यं  करिष्यति शाहरुख खान:
-वार्ताहर: जगदीश: डाभी
   मुम्बई> प्राप्तनूतनावार्तानुसारम् इदानीं बॉलीवुड-तारक: शाहरुख खान: अंतरिक्ष-यात्री राकेश शर्मामहोदयस्य बायॉपिक-चलचित्रे कार्यं  करिष्यति। गतदिने शाहरुख खानस्य 'जीरो' चलचित्रं प्रेक्षागृहेषु प्रसारितं जातम् । यदा नूतनावार्तानुसारं शाहरूख: अधुना  ‘सारे जहां से अच्छा’ चलचित्रस्य निर्माणं करिष्यति। इदं चलचित्रं भारतस्य प्रथमस्य अन्तरिक्ष-यात्रिकस्य राकेशशर्मामहोदयस्य जीवनम्  आधारीकृत्य अस्ति। ‘सारे जहां से अच्छा’ इति चलचित्रस्य निर्देशनं महेश मत्ताई करिष्यति ।
आलोकम् अद्य क्रिस्तुमस् आघुष्यते ; देवालयेषु सविशेषाः प्रार्थनाकार्यक्रमाः। 
 कोच्ची  >  प्रेमस्य शान्तेः च सन्देशं प्रवदन्  लोके सर्वत्र क्रिस्तुमस् आघुष्यते। लोकशान्तिदूतस्य  येशुदेवस्य  जन्मदिने अस्मिन्दिने क्रिस्तीयदेवालयेषु सविशेषाः आराधनाकार्यक्रमाः प्रार्थनाश्च आयोज्यन्ते। 
  वत्तिक्काने 'सेन्ट् पीटेर्स् बसलिक्का' देवालये सम्पन्ने प्रार्थना कार्यक्रमे फ्रान्सिस् मार्पाप्पावर्यः मुख्यकार्मिकत्वमवहत्। ललितजीवनं नेतुं सर्वे प्रयतितव्याः अशरणाः अनशननाः आर्ताश्च न विस्मर्तव्याः इति क्रिस्मस् सन्देशे तेनोक्तम्।
नवाज़ शरीफाय भ्रष्टाचारस्य आरोपे सप्तवर्षस्य कारावासः I
-साक्षी चौरसिया
       इस्लामाबाद्> पाकिस्तानस्य भ्रष्टाचारविरुद्ध-न्यायालयेन (एंटी करप्शन कोर्ट) भूतपूर्व प्रधानमन्त्रिणं नवाजशरीफं भ्रष्टाचारस्य आरोपे सप्तवर्षस्य कारावासः दण्डितः। अपि च सः पञ्चविंशतिलक्षं डॉलर् (प्राय: पञ्चसप्ताधिकेकशत कोटि रुप्यकाणि) धनेन  च दण्डितः। सोमवासरे एतद्दण्डं "अल अजीजिया स्टील मिल्स" आरोपे दत्तम्। "फ्लैगशिप इन्वेस्टमेंट्स्" एतेन समन्वितः एकस्मिनारोपे सः मुक्तीकृतः। एतस्मात् पूर्वस्मिन्नैव वर्षे जुलाईमासे लन्दनदेशस्य अवेनफील्ड स्थितं चतुर्भवनैः समन्वितायां समस्यायां नवाजशरीफं दशवर्षस्यः दण्डः निर्धारितः आसीत्। अस्मिन्नपराधे इस्लामाबादस्य उच्चन्यायालयेन सितम्बरमासे एव तं दण्डान्मुक्तं कृतं तथा च तस्य दण्डः अपसारितः।

Monday, December 24, 2018

इन्डोनेष्य राष्ट्रे 'सुनामी'; २५० मरणनानि। 
  जक्कार्ता >  इन्डोनेष्याराष्ट्रे अग्निपर्वतस्फोटनानन्तरं शनिवासरे रात्रौ सञ्जाते सुनामी नामके महातरङ्गप्रवाहे २५० परं जनाः मृताः। अष्टशताधिकं जनाः आहताः। मृत्युसंख्या अधिका भविष्यतीति  सूच्यते। 
  कुप्रसिद्धस्य 'क्रकतोव' नामकस्य अग्निपर्वतस्य पोत इत्याख्यातः 'अनक् क्राकतोव' इति अग्निपर्वत एव स्फोटितः। दक्षिणसुमात्रप्रदेशे सुन्डा समुद्रधुन्यां जावाद्वीपस्य पश्चिमाग्रे च आसीत् प्रचण्डतरङ्गाः विनाशमकुर्वन्।  सुनामीसाध्यतामधिकृत्य या कापि पूर्वसूचना नासीत्। तीरं प्रति १५ आरभ्य २० पर्यन्तं मीटर् परिममितमुन्नताः वीचीमालाः उद्गताः। पञ्चशताधिकानि भवनानि, नव भोजनालयाः, ३५० नौकाः इत्यादयः भञ्जिताः। रक्षाप्रवर्तनानि अनुवर्तन्ते।

Sunday, December 23, 2018

हट्टतालं प्रति सहयोगो न भविष्यति - संयुक्तकर्मसमितिः! 
  कोच्ची   >  इतःपरं हट्टतालं नाम आन्दोलनरीतिं प्रति सहयोगस्य आवश्यकता नास्तीति केरलस्य ४२ संस्थानां संयुक्तोपवेशनं - संयुक्तकर्मसमितिः - निर्णयं कृतवत्। केरले पदे पदे जायमानेषु हट्टतालेषु   बह्व्यः कर्मकर-व्यापार-वाणिज्योद्योगसंस्थाः अस्वस्थाः असंतृप्ताश्च आसन्। अत एव 'बट्टर् कोच्चिन् रस्पोण्स् ग्रूप्' इत्याख्यायाः संस्थायाः नेतृत्वे ४२ संस्थाः मिलित्वा ऐककण्ठ्येन एतादृशं निर्णयं स्वीकृतवत्यः। 
  तासां इतरे निर्णयाः निर्देशाश्च -  हट्टतालं विरुध्य जनानां अवबोधाय सामाजिकमाध्यमद्वारा प्रचरणकार्यक्रमाः आयोजयिष्यन्ते। २०१९तमः संवत्सरः हट्टतालरहितः भवितुं सर्वकारप्रयत्नः भवितव्यः। विद्यालयाः कलाशालाश्च प्रवर्तननिरताः भवेयुः। वाहनानि सेवानिरतानि भवितव्यानि।
तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटितम्
आद्रामहोत्सवस्य शुभारम्भः अभवत्‌ 

   कोच्ची> सुप्रसिद्धं तिरुवैराणिकुळं महादेवमन्दिरम् आर्द्रामहोत्सवाय समुद्घाटितम् । प्रति संवत्सरम् आद्रा नक्षत्रात्  १२ दिनानि एव भवन्ति पार्वती मन्दिरस्य समुद्घाटनम् इत्यस्ति अत्रत्‍याः विशेषता | केरले एरणाकुलं जनपदे आलुवादेशस्य प्रान्ते पूर्णानद्याः तीरे भवति मन्दिरमिदम्। पार्वती परमेश्वरौ अत्र विपरीमुखौ भूत्वा वर्तेते। गृहस्थाश्रमं प्रवेष्टुं तत्पराः युवत्यः युवानश्च स्वस्य अभीष्टस्य सफलतायै अत्र आगत्य जगदम्बायाः पार्वत्याः पुरतः कैशेयं ताललिः च समर्प्यते चेत्  एक संवत्सराभ्यन्तरेण विवाहः भविष्यति इत्यस्त्ति विश्वासः। राज्यान्तरादपि जनाः आगच्छन्तिl
अतिशैत्येन कम्पते  उत्तरभारतम्,  
काश्मीरे अतिकठिनशीतस्य समयः आरब्ध:। 
-साक्षी चौरसिया
    नवदेहली > देहलीसमवेतं समस्तोत्तरभारतम् अतिकठिनशैत्येन  प्रभावोऽस्ति। देशस्य राजधान्यां देहल्यां न्यूनतमं तापमानं पञ्च डिग्री सेल्सियस् इति अङ्कितमस्ति। यद्यपि काश्मीरे चत्वारिंशत्दिवसाणां अत्यधिक शैत्यस्य ऋतुः "चिल्लईं कलां" आरब्ध:। राष्ट्रियराजधान्यां शुक्रवासरे न्यूनतमतापमाने कञ्चित् वर्धनं भूत्वा ४.७° डिग्री सेल्स्यस् अभवत्। इत: पूर्वं गुरुवासरे चत्वारः डिग्री सेल्सियस् इति तापमानेन सह अस्मिन् ऋतोः सर्वाधिकं शीतदिनमासीत्। वातावरण-विभागाधिकारिणोक्तम् यत् - शुक्रवासरे न्यूनतमं तापमानं ऋत्वानुसारेण त्रयः डिग्री न्यून: अभवत् तथा च प्रातः सार्धाष्ट वादने आर्द्रतायाः स्तरः प्रतिशतं नवाशीति  अङ्कितमभवत् ।
     काश्मीरे स्थानीया भाषायां "चिल्लई कलां" इति नाम्ना चत्वारिंशत् दिनानां सर्वाधिकं भीषणं शैत्यदिने शुक्रवासरे शुष्ककालेन समारब्धम्। सानु प्रदेशे  शैत्यप्रकोपः अधुना प्रचलति एव,  यतो हि राज्ये न्यूनतमं तापमानमत्याधिकं न्यूनमासीत्। वातावरण-विज्ञानविभागस्य अधिकारिभिः उक्तं यत् - "चिल्लई कलां" काले निरन्तरं हिमपातं भविष्यति। तथैव अधिकतमं तापमाने निरन्तरं ह्रास: भवत्येव। शुक्रवासरे चिल्लई कलां इत्यस्य प्रारम्भः जातः। 
   "चिल्लई कलां" इत्यस्यावधि: जनवरीमासस्य एकत्रिंशत् दिनाङ्के समाप्ता भविष्यति। किन्तु तस्मात्पश्चादपि काश्मीरे  अतिशैत्यस्य दुष्प्रभावः प्रचलिष्यन्ति।
२३ वस्तुनां जि.एस्.टि मानं लघूकृतम्। 
  नवदिल्ली >  नववत्सरादारभ्य त्रयोविंशति वस्तूनां पण्यसेवनकरमानं - जि एस् टि - लघूकरिष्यति। वित्तमन्त्रिणः अरुण् जय्ट् ली वर्यस्य आध्यक्षे संवृत्ते जि एस् टि समित्युपवेशने आसीदयं निर्णयः। 
   २८% करदायकानि  सप्त उत्पन्नानि करदायकत्वात् पूर्णतया अपाकृतानि। उच्चतमं २८%करमानं आडम्बरवस्तूनां कृते अवधीकर्तुं निर्णयमभवत्! इदानीं प्रतिशतं पञ्च इति माने करदायकानि शाकानि शीतीकृतशाकानि च करदायित्वात् अपाकृतानि।
कुजग्रहे खनीभूतं जलं दृष्टम्।

  लण्टन् > कुजग्रहे जलमस्ति वा? इति प्रश्नस्य  उत्तरं सन्दृष्टम्I खनीभूतः जलसञ्चयः अस्ति इति। यूरोप् बाह्याकाश संस्थायाः मार् एक्स्प्रस् ओर्बिट् इति संवीक्षणपेटकेन खनीभूतजल सञ्चयस्य चित्रं प्रेषितम्। महागर्ते हिमाच्छादितवत् भवति इदम्। कुजस्य उत्तरध्रुवे वर्तमाने कोरलोव् नाम गर्ते एव भवति  जलम्। ८१.४ कि०मी भवति गर्तस्य उपरितलव्यासः। एतावत् पर्यन्तम् अन्येषाम् उपग्रहाणम् अशक्यमासीत् इदं चित्रग्रहणम्।
   नास इति बाह्याकाशसंस्थया बहुवारं बहूनि चित्राणि प्रकाशितानि चेदपि एतादृशं चित्रं प्रप्रथमतया भवति। डिसम्बर् मासस्य पञ्चविशति तमे दिनाङ्के पञ्चदश संवत्सराणि पूर्णतया सेवाम्   अकरोत् मार् एक्स्प्रस् इति उपग्रहपेटकः।

Saturday, December 22, 2018

सङ्गणकयन्त्रेषु सर्वकारदृष्टिः। 
नवदिल्ली  >  राष्ट्रे यस्य कस्यापि पौरस्य सङ्गणकयन्त्रं, कुशलदूरवाणी , तेषाम् अन्तर्भूतं च निरीक्षितुं दश अन्वेषणसंस्थानां कृते केन्द्र गृहमन्त्रालयेन समन्पूर्णाधिकारः दत्तः। अवश्यं चेत् सङ्गणकयन्त्राणि संग्रहीतुमपि अधिकारः दत्तः। 
  पौरस्य स्वकीयताम् उद्घुष्टस्य सर्वोच्चन्यायालयविधेः प्रख्यापनादचिरादेव कृतं सर्वकारप्रक्रमं विरुध्य विपक्षदलानि एकीभूय प्रतिषेधः कृतः। राष्ट्रे 'आरक्षकशासनस्य' उद्यमः इति विपक्षनेतारः विमर्खितवन्तः। 
   राष्ट्रस्य परमाधिकाराय अखण्डतायै सुरक्षायै विदेशराष्ट्रैः सह  सौहृदाय च विघातभूतः पूर्वोक्तविषयेषु अपराधकृत्यानां कारणभूतः वा भविष्यतीति सर्वकारस्य आशङ्का अस्ति चेत् अयमधिकारः प्रसक्तः भवतीति एतस्य सर्वकारभाष्यम्।
सुस्थिरविकसनलक्ष्यं केरलाय हिमाचलप्रदेशाय च  सर्वश्रेष्ठपुरस्कारः। 
नवदिल्ली >  ऐक्यराष्ट्रसभायाः सहयोगेन भारतस्य 'नीति आयोग्' नामिकया संस्थया प्रकाशितायां सुस्थिरविकाससूचिकायां केरलराज्यं ६९ अङ्कैः प्रथमस्थानं प्राप्तवत्। स्वास्थ्यक्षेमौ, अनशनराहित्यं, लिङ्गसमत्वं, श्रेष्ठा शिक्षा, नूतनः उद्योगाशयः इत्येतेषु विभागेषु प्राप्तः गुणोत्कर्ष एव केरलस्य सर्वश्रेष्ठत्वस्य निदानम्। हिमाचलप्रदेशस्य तु शुद्धजलं शुचित्वं च, असमत्वन्यूनीकरणं, पर्वतीयप्रदेशेषु आवासव्यवस्थायाः संरक्षणम्, इत्येतेषु विभागेषु प्राप्तः गुणोत्कर्षः कारणमभवत्। 
   केन्द्रशासनप्रदेॉशेषु चण्डीगढेन प्रथमस्थानमवाप्तम्। सर्वश्रेष्ठत्वे तमिलनाडु राज्येन द्वितीयस्थानं प्राप्तम्।

Friday, December 21, 2018

नीति आयोगस्य परामर्शः - प्रार्थकानां अधिकाधिकायु: सप्तविंशतिः(२७) भवेत्।
-साक्षी चौरस्या
अधुना पौरसेवायां (in civil service) सामान्यवर्गाय अधिकाधिकायु: त्रिंशत्(३०) भवेत्।
आयोगस्य परामर्शः  —  पौरसेवायै केन्द्रकुशल सञ्चयस्य निर्माणं भवेत्।

 नवदेहली  —  केंद्रसर्वकारस्य थिंक टैंक इति नीत्यायोगेन जनसेवनव्यवस्थायां: (प्रशासनिकसेवाया:) परिवर्तनाय महत्तवपूर्णपरामर्शः दत्तः। आयोगस्य समर्थने जनसेवनव्यवस्थायै अधिकाधिकायु: सप्तविंशतीति अकथयत्। अधुना सामान्यवर्गस्य प्रार्थकानां कृते एपः अवधिः त्रिंशत् (३०)  अस्ति। सर्वकारेण उक्तं यत् - सर्वजनसेवनव्यवस्थायै सामान्यपरीक्षा भवेत्।  तथा च केन्द्र सञ्चयस्य (Central Pool )  निर्माणं कृत्वा प्रार्थकाणां कृते तेषां योग्यतानुसारेण निश्चितं दायित्वं देयम्।
छात्रा: जीवने उन्नतिम् इच्छन्ति चेत्  निष्कामरुपेण अध्ययनम् करणीयम् - स्वामी कौशलेन्द्रः।
-अभिषेक परगाँई
     हरियाणा > छात्रा: यदि जीवने उन्नतीम् इच्छन्ति चेत् अस्मिन् वयसि निष्कामरूपेण अध्ययनं  करणीयम्। तस्मात् भाविनिकाले परिश्रमस्य सुस्वादुफलम् आस्वादयितुं शक्यते। आयुर्वेदाचार्यस्वामिना श्रीमता कौशलेन्द्रवर्येण छात्रा: एवं उद्बोधिता:। हरियाणाराज्यस्थ झज्जरजनपदस्य श्री-सच्चा-अाध्यात्मशक्तिपीठ संस्कृतविद्यालये गीताजयन्तीम् उपलक्ष्यीकृत्य आयोजितानां विविधप्रतियोगितानां समापनसत्रे भाषमाणः आसीत् सः। 
     कार्यक्रमस्य अस्य सञ्चालनं व्याकरणप्राध्यापकेन श्रीमता राजेश पोखरिया वर्येण कृतम्। तथा धन्यवादज्ञापनं साहित्य अध्यापकेन श्रीमता गिरीशवर्येण च कृतम्। प्रतियोगितायां प्रथमपुरस्कार: आयुषमिश्रेण द्वितीयपुरस्कार: हर्षित तिवारि तृतीयपुरस्कार: अभिनवमिश्रेण च प्राप्तः।

Thursday, December 20, 2018

जिसाट् -७ भ्रमणपथं प्राप्तः

   विक्षेपणानन्तरं एकोनविंशतितमे निमेषे उपग्रहः भ्रमणपथं प्राप्तः इति इस्रो संस्थया उक्तम्। बुधवासरे सायं ४.१० वादने आसीत् विक्षेपः। ऐ एस् आर् ओ संस्थायाः ३५तमः उपग्रहः भवति जिसाट् -७। भारतव्योमसेनायाः कृते निर्मितः अयम् उपग्रहः स्थलसेनायैः च उपकरिष्यति।
आन्ध्रप्रदेशे  झंझावातस्य कारणेन  २८००० जनान्  १७८ सहायता केन्द्रं  प्रेषितम् ।
-साक्षी चौरसिया
   काकीनाडा > आन्ध्रप्रदेशस्य मन्त्रिरिणा पी॰ नारायणेन उक्तं यत् - फेथई झंझावातस्य कारणेन अष्टाविंशतिसहस्रं जनान् अष्टसप्तत्याधिक-एकशत सहायता-केन्द्रं प्रति प्रेषितम्। हुदहुद, तितली झंझावातस्य अपेक्षया फेथई झंझावातस्य गतिः अधिका नास्ति। तीरदेशघर्षणानन्तरं तस्य ताडनवेगः किञ्चित् मन्दीभूतः इति दृश्यते।  प्रभावितेषु क्षेत्रेषु शीघ्रातिशीघ्रं सहायतां प्रेषयिष्यति इति सर्वकारः  अकथयत्। एकोनविंशति ज्येष्ठाधिकारिणां  दृष्टि: समस्यानाम् उपरि अस्ति । विजयवाड़ा क्षेत्रे भूस्खलनस्य कारणेन एकः जनः मृतः।

नवनवति ग्रामेषु विद्युत् नास्ति।
मन्त्रिणा नारायणेन अवदत् यत् - झंझावातस्य कारणेन काकीनाडा स्थानसहितं आन्ध्रप्रदेशस्य नवनवति ग्रामेषु विद्युत् नास्ति। अधिकारिजनाः विद्युत् समस्यायाः समाधाने संलग्नाः। पञ्चाशताधिक स्थानेषु वृक्षपातस्य सूचना वर्तते। कर्मकराः वाहनगमनागमार्थं मार्गेषु व्यापृताः सन्तः व्यवस्थां कुर्वन्ति।

वंगसमुद्रकुक्षीतः उद्भूतेन फेथईनामक झंझावातेन सोमवासरे पञ्चपञ्चाशत् किमी॰ वेगेन आन्ध्रप्रदेशस्य गोदावर्याः नद्याः तटः  घट्टितः।  यतो हि किञ्चित् समयानन्तरं स:  झंझावात: शांत: अभवत्।  इत्यस्य गति: एकोनविंशति किमी॰ प्रति होरा एवावशिष्टा।  आंध्रप्रदेश, तेलंगाना, तमिलनाडु, ओडिशा, पूर्वी मध्यप्रदेश तथा छत्तीसगढ़े महती वृष्टिः अभवत्। बंगाले तथा झारखंडेऽपि वर्षायाः स्थितिः प्रतीयते। द्वयोः राज्ययोः शैत्ये वृद्धिः अनुभूयते ।


झंझावातस्य कारणेन चतुर्दशसहस्र हेक्टर क्षेत्रेषु सस्यावापाः नष्टाः।  षड्विंशतिसहस्र मेट्रिक् टण् उपधान्यानि अपि नष्टानि अभवन्। सर्वकारेण आन्ध्रप्रदेशे द्वाविंशतिः रेलयानानां स्थगनं कृतम्। विशाखापट्टण स्थानस्य वायुयानस्थाने विमानानां गमनागमनम् अवरुद्धम् अभवत्।  अत्र आगतानि सर्वाणि विमानानि हैदराबादं प्रति प्रेषितानि।

विद्यालयेषु द्वि-दिवसीय अवकाशः -
पूर्वगोदावर्याः जनपदे आपदं दृष्ट्वा विद्यालयानां द्वि-दिवसीय अवकाशः प्रदत्त:। आन्ध्रसर्वकारेण जनानां कृते "पीपुल फर्स्ट सिटीजन मोबाइल एप्लीकेशन" समारब्धम् । 

Wednesday, December 19, 2018

पञ्चशतसंवत्सरात्मकस्य दुराचारस्य आध्यात्मिकाचार्यानुशासनेन अन्त्यः।
कुक्के सुब्रह्मण्यमन्दिरे अनुवर्तितः 'मडे स्नान' आचारः। 
मङ्गुरुरु  >  उडुप्पी पेजावर् मठाधिपतेः विश्वेशतीर्थाचार्यस्य अनुशासनेन  पञ्चशतवर्षात्मकं दुराचारद्वयं स्मृतिपथं गच्छति। कुक्के सुब्रह्मण्यमन्दिरे चतुर्थी पञ्चमी षष्ठी तिथिषु त्वग्रोगनिवारणार्थमिति विश्वासेन  अनुवर्तमानौ  'मडे स्नान' , '‍एडे स्नान' इत्येतौ दुराचारावेव आचार्यकल्पनया नामावशेषौ भवतः।
  ब्राह्मणभुक्तोच्छिष्टेषु नीचजातीयजनैः कुर्वाणं घूर्णनकर्म भवति 'मडे स्नान'। अस्य प्राकृतकर्मणः नवरूपमस्ति 'एडे स्नान'। अर्थात् देवप्रसादनिवेदिते पत्रे अधःस्थितानां घूर्णनम्। कर्मणिद्वे अपि निरो़धयन्नेव पेजावरमठाधिपतेः अनुशासनम्। धर्माचारेभ्यः एतादृशाः कार्यक्रमाः नापेक्षिताः इति तेनोदीरितम्। एतन्निरोधः हैन्दवतां येन केनापि प्रकारेण न बाधते इति च प्रख्यापितम्।
   २०१२ तमे वर्षे परमोन्नतनीतिपीठेन दुराचारो$यं निरुद्धो$पि गूढतया अनुवर्तमानः आसीत्! वनवासिनः 'मलक्कुटिय' विभागाः एव एतदर्थमुत्सहन्ते स्म! २०१७तमे वर्षे उच्छिष्टपत्रलोठनं नीतिपीठेन पूर्णतया निरस्तम्! किन्तु नैवेद्यपत्रलोठनम् अनुवर्तते च! एतदेव विश्वेशतीर्थाचार्यस्य उपदेशेन निरुद्धम्।

Tuesday, December 18, 2018

केरले ३८६१ तत्कालिकाः बस्याननिर्वाहकाः पदविच्युताः। 
 अनन्तपुरी  > उच्चन्यायालयस्य अन्त्यशासनमनुृत्य केरले के. एस् .आर्. टि. सि संस्थायाः एकषष्ट्यधिकाष्टशतोत्तरसहस्रं तत्कालिकरूपेण नियुक्ताः निर्वाहकाः पदविच्युताः भूताः। विच्युत्यादेशः ह्य एव सर्वानपि संस्थाविभागान् प्रति प्रापयितः। 
    तथा च पि.एस्.सि संस्थया नियुक्त्युपदेशं प्राप्तवद्भ्यः ४०५१ उद्योगार्थिभ्यः नियुक्त्यादेशं दातुं के . एस्.आर्.टि.सि संस्थया प्रक्रमः आरभत। किन्तु एते परिशीलनान्तरं सेवां प्रवेष्टुं मासद्वयमावश्यमिति सूच्यते।