OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 12, 2018

एस् बि ऐ ऋणस्य शिखावृद्धिः वर्धिता।
      अनन्तपुरी> भारतीय स्टेट् बैंक् द्वारा शिखावृद्धिः वर्धिता। पञ्च आधारबिन्दवः एव वर्धितः। डिसम्बर् मासस्य दशमदिनाङ्कतः वर्धितः शिखावृद्धिधिः प्रबलम् अभवत्। सकलकालीनानाम् ऋणानां शिखावृद्धिः प्रबला भवति। वर्षत्रयाणां प्रत्यर्पण समयपरिध्यां विद्यमानेभ्यः  ऋणस्य ८. ७० इत्यतः ८. ७५ इति भवति शिखावृद्धिः। एतदनुसृत्य भवन-वाहन ऋणानां प्रत्यर्पणभारः अधिकः भविष्यतिI 

Tuesday, December 11, 2018

ऊर्जितपट्टेलः त्यागपत्रं समर्पितवान् 
      नवदिल्ली> भारतीय रिज़र्व बैंक पालः ऊर्जित पट्टेलः त्यागपत्रं समर्पितवान् वैय्यक्तिक कारणेन एव स्थान त्यागः इति सः अवदत्। २०१६ सेप्तंबर् मासे उच्चतर वित्तकोशपाल रूपेण एषः नियुक्तः आसीत्। वित्तकोशस्य २४तमः अधिपः आसीत् सः। वर्षत्रयस्य नियुक्तिकालः २०१९ तमे सेप्तंबर् मासपर्यन्तमासीत्। १९९० तम संवत्सारानन्तरं निवृत्तकालात् पूर्वं परित्यक्तस्थानीयः वित्तकोशपालः भवति एषः। विविधेषु समस्यासु केन्द्रसर्वकारेण सह विप्रतिपत्तिः एव स्थानत्यागस्य कारणत्वेन उच्यते।
सौहृदमानेतुं सैनिकपरिशीलनम्
-बिजिलाकिषोरः
    नवदिल्ली > भारत-चीनयोः संयुक्तसैनिकाभ्यासः दिसंबर् ११ तः २३ पर्यन्तं प्रचलति। एकवर्षीयविरामानन्तरं उभयदेशयोः सप्ततमसैनिकाभ्यासः समारभ्यते। उभयतः शतं सैनिकाः कार्यक्रमेस्मिन् भागंवहन्ति। आतङ्गवादनिर्माजनाय हान्ट् इन् हान्ट् इति अभ्यासः सेनयोरुभयोर्मध्ये आयोचितः ।
       दोक् ला इति विषयेविद्यमान अनिष्टेन एकवर्षंयावत् सैनिकाभ्यासः  उपेक्षितः आसीत्। २०१७ तमे वर्षे ७३ दिनानि दोक् ला संघर्षविषये अनिष्टः प्रवृत्तः।

Monday, December 10, 2018

सार्वजनिक गतागतः सम्पूर्णतया शुल्करहितं कर्तुं लक्संबर्ग् राष्ट्रम् । 
    लक्संबर्ग्‌ सिट्टि> सार्वजनिक गतागतः सम्पूर्णतया शुल्करहितं क्रियमाणः विश्वस्य प्रप्रथमं राष्ट्रम् इति ख्यातिः    लक्संबर्ग् राष्ट्राय लभते। आगामि  ग्रीष्मकालादारभ्य रेल् बस् प्रभृतीनि लोकयानानि लक्संबर् जनेभ्यः निशुल्कम् उपयोक्तुम् शक्यते। कतिपयदिनात् पूर्वं  सावियर् बेट्टलस्य नेतृत्वे शासकपदम् आरूढः सर्वकारः एवं विशेषनिर्णयं  स्वीचकार। यूरोप् भूखण्डान्तर्गतस्य लघुराष्ट्रस्य गतागतसम्मर्दस्य परिहारं लक्ष्यीकृत्य भवति सर्वकारस्य नूतन परिष्कारःI
     फ्रान्स् जर्मनि, बेल्जियं इत्येतानि राष्ट्राणि आस्य सीमनि वर्तन्ते। लक्संबर नगरे १.१०लक्षं जनाः निवसन्ति। अस्मिन् नगरे कर्मचारि रूपेण ४ लक्षं जनाः प्रतिदिनम् आगमिष्यन्ति।
पलास्तिककूपीजलं त्यजामः, आरोग्यं संरक्षामः
-बिजिलिकिषोरः

 तिरुवनन्तपुरम् > जनुवरि प्रथमदिनाङ्कतः आरभ्य पलास्तिक कूप्यां विद्यमानजलं निरुद्ध्यते। काचकूप्यां जलं दातुं मलिनीकरणनियन्त्रणायोगेन  निर्दिष्टम्। नियमलंघकानाम् अनुज्ञापत्रस्य  निष्कासनं करिष्यतीति तैरुक्तं वर्तते। कूपीजल स्वीकरणाय  आर् ओ प्लान्ट्, रिवेय्स् ओफ् मोसिस् प्लान्ट्  एवं जलशू्द्धीकरणार्थं  संस्थां निर्मातुं च  निर्द्दिष्टम्।
        विनोदसञ्चारकेन्द्रेष्वपि पलास्तिकोत्पन्नानां निष्कासनं कर्तुं निर्दिश्यते। एवमेव आतुरालयेषु ५०० तः अधिकं मञ्जाः विद्यते चेत् पलास्तिकवस्तूनां नियन्त्रणमनिवार्यमिति तैरुक्तं वर्तते। भोजनशालास्वपि मलिनीकरण नियन्त्रणायोगेन व्यवस्था कल्पिता।

Sunday, December 9, 2018

मुख्यमन्त्री पिणरायी विजयः केन्द्रमन्त्री सुरेष्प्रभुश्च विमानाय उड्डयनानुमतिं ददतः।
कण्णूर्  अन्ताराट्रविमानपत्तनं राष्ट्राय समर्पितम्। 
कण्णूर्  >   केरलराज्यस्य चतुर्थम् अन्ताराष्ट्रविमानपत्तनं अद्य प्रभाते दशवादने राष्ट्राय समर्पितम्। अबुदाबीं प्रति सेवासन्नद्धं  'एयर् इन्डिया एक्स्प्रेस्' विमानं यदा आकाशम् उड्डयते स्म तदा उत्तरकेरलस्य विकासप्रतीक्षाः अपि  गगनपर्यन्तम् उड्डयते स्म। मुख्यमन्त्री पिणरायि विजयः तथा केन्द्र व्योमयानमन्त्री सुरेष् प्रभुश्च मिलित्वा डयनानुमतिं [फ्लाग् आफ्] दत्तवन्तौ। 
   २३००एकर् परिमिता अस्ति विमानपत्तनस्य आहत्य विस्तृतिः। ९७,०००चतु.मीटर् विस्तृतौ व्यापिते 'टेर्मिनल्' भवनसमुच्चये २४ परिशोधप्रवेशकद्वाराणि [check in counters] , यानि आवश्यानुसारं ४८ संख्यकानि कर्तुं शक्यानि विद्यन्ते। विमानानां धावनमार्गस्तु इदानीं ३०५० मीटर् दीर्घयुक्तः भवति । स तु ४,००० मी. पर्यन्तं वर्धयितुं शक्यते। अपि च आधुनिकसुविधायुक्तानि यन्त्रोपकरणानि प्रकोष्ठानि अग्निसुरक्षासुविधाः वाहनानि च अस्य विमानपत्तनस्य विशेषानि सन्ति।
एडिलेड्किक्रेटनिकषस्पर्धा
-पुरुषोत्तमशर्मा
     एडिलेड् > एडिलेड्स्थे क्रीडाङ्गणे ऑस्‍ट्रेलियाभारतयो: प्रथमनिकषस्पर्धायां तृतीयदिवसीयक्रीडावसानं यावत् भारतेन द्वितीये पर्याये क्रीडकत्रयस्य हानौ एकपञ्चाशदुत्तरैकशतं धावनाङ्का: समर्जिता:। इदानीं यावत् भारतं १६६ धावनाङ्कै: अग्रेसरं वर्तते। वृष्टिकारणेन क्रीडा विलम्बेन प्रारब्धा। ऑस्ट्रेलियादलेन प्रथमपाल्यां २३५ धावनाङ्का: समार्जिताः।
अतिवेगेन वर्धमानेषु २० नगरेषु १७ नगराणि भारते एव।
      नवदिल्ली> विश्वे  अतिवेगेन वर्धमानेषु विंशति नगरेषु सप्तदश नगराणि भारते इति आवेदनम्। २०१९ -२०३५ संवत्सरयोः मध्ये वर्धिष्यमाणानां नगराणां पट्टिका ओक्स्फोड् एक्णोमिक्स् नाम संस्थया प्रकाशिता। बंगलूरु, हैदराबाद्, चेन्नै नगराणां वर्धमानमापने इदानीमेव पुरतः भवति इति आवेदने निगदितम्। सूरत् नगरः भवति २०१९-२०३५ संवत्सरयोः मध्ये संवर्धमानेषु प्रथम स्थाने। आग्र, बंगलूरु, हैदराबाद नगराणि सूरत् नगरस्य पृष्टतः एव सन्ति। नागपुर् तिरुपुर् राजकोट् तिरुच्चिरप्पल्ली, चेन्नै विजयवाड नगराणि अपि पट्टिकायां स्थानमावहन्ति। रत्नव्यवसायमण्डलम् ऐ टि मण्डलं च  सूरत् नगरस्य त्वरितवर्धनाय हेतुः भविष्यति। 
        इदानीं विश्वनगरेषु प्रथमस्थाने न्यूयोर्क् एव भवति। टोकियो, लोस् आञ्चलीस्, षाङ्हायि च पथम श्रेण्यां तिष्टन्ति।

Friday, December 7, 2018

वायुप्रदूषणेन २०१७ तमे भारते १२.४ लक्षं जनाः मारिताः।  
वायुप्रदूषिता दिल्ली
    नवदिल्ली> वायुप्रदूषणानुबन्धरोगेण २०१७ तमे संवत्सरे भारते १२.४ लक्षं जनाः मारिताः इति अध्ययनावेदनम्। लान्सेट् प्लानटरि हेल्त् जेर्णल् इति पत्रिकायां प्रकाशिते अध्ययनावेदने एव एवं व्यक्ततया लिखितम्।  १०१७ भारतेषु आपन्ने मृत्युषु अष्टेषु एकः वायु प्रदूषणस्य कारणेनेव भवति इति आवेदने व्यक्तं कृतम्। धूमपानेन जातात् रोगदपि अधिकतया वायुप्रदूषणेन भविष्यति इति गणना सूचयति। आवेदनानुसारं राष्ट्रेषु अत्यन्तप्रदूषितेषु राज्येषु दिल्ली एव प्रथम स्थाने तिष्टतिI उत्तरप्रदेशः हरियाणा च द्वितीय तृतीय स्थानयोः तिष्टतः।
        वायुप्रदूषणोन २०१७ तमे उत्तरप्रदेशे २,६०,०२८ जनाः मृताः महाराष्ट्रे १,०८,०३८. बिहारे ९६९६७ जनाः मृताः । ४. ८ लक्षं जनाः गृहादुत्पन्ना प्रदूषणेन ६.७ लक्षं जनाः बाह्यप्रदेशस्य वायु श्वसनेन चमृताः इति च आवेदने स्पष्टीकृतम्।

Thursday, December 6, 2018

 राष्ट्रस्य दीर्घतमः  रेल् रोड् उपरिमार्गः  डिसंबर् २५ दिनाङ्के उद्‌घाटयिष्यति।
     नवदिल्ली > ५ किलोमीट्टर् दीर्घितः राष्ट्रस्य दीर्घतमः  रेल् रोड् उपरिमार्गः  डिसंबर् पञ्चविंशति दिनाङ्के  प्रधानमन्त्री नरेन्द्रमोदी उद्‌घाटयिष्यति।  असम् राज्ये नदी बह्मपुत्रस्य (भारते एकः पुरुषनदी ब्रह्मपुत्रः) उपरि तिरश्चीनतया रेल् रोड् मार्गाः संयोज्य एव 'बोगी बील्' उपरिमार्गः निर्मितः। भूतपूर्व प्रधानमन्त्रिणः अटल् बिहारि वाजपेयिनः जन्मदिने एव उद्घाटनम् निश्चितम्। तस्मिन्नेव दिने गतागतः समारभ्यते। 
    देमाजी-दिब्रुगढ् जनपदयोः बन्धितः अयम् उपरिमार्गः अरुणाचलप्रदेशतः आसम् राज्यं प्रति गम्यमानेभ्यः  सुकरः भविष्यति। इदानीं ५०० किलोमीट्टर् दूरं रेल् यानेन यात्रां क्रियामाणे सन्दर्भे नूतन सुविधया दूरः १०० कि.मी  इति न्यूनः भविष्यति। तथा अरुणाचलतः चीनस्य सीमापर्यन्तं सैनिकानां यात्राऽपि सुकरी भविष्यति। ४,८५७ कोटि रूप्यकाणि भवति उपरिमार्गस्य  निर्माणव्ययः ।
बंगलूरू ऐ ऐ एस् सि मध्ये विस्फोटः, गवेषकः मारितः

   बंगलूरु> भारत वैज्ञानिक संस्थायां दुरापन्ने विस्फोटे गवेषकः मारितः त्रयः गुरुतरया व्रणिताः। 'एय्रो स्पेस् लाब्' स्थानस्य हैड्रजन् वातकसंभरण्याः विस्फोटनेन घटना जाता इति अनुमन्यते। बुधवासरे २.२० वादने आसीत्  विस्फोटः। मौसूरु देशीयः मनोजः एव मारितः। स्फोटनस्य  शक्त्या मृतस्य शरीरः विंशति पादमितं दूरं विक्षिप्तः आसीत्  इति सुरक्षाकर्मचारिणा उक्तम्।

Wednesday, December 5, 2018

गोतमगम्भीरेण अन्ताराष्ट्रियक्रिकेटक्रीडात: सन्न्यासोद्घोषणा
-पुरुषोत्तम शर्मा
   नवदिल्ली:- प्रसिद्धेन भारतीयक्रिकेटक्रीडकेन गोतमगम्भीरेण अन्ताराष्ट्रियक्रिकेटक्रीडात: सन्न्यासोद्घोषणा कृता। गम्भीरेण निगदितं यत् क्रीडात: विरामसमय: सम्प्राप्त:। वयसा सप्तत्रिंशाब्दं यावत् गम्भीरेण अष्टपञ्चाशत् निकषस्पर्धासु चतुस्सहस्राधिकधावनाङ्का: निर्मिता:। गोतमेन सप्तचत्वारिंशदुत्तरैकशतम् एकदिवसीयस्पर्धा: सप्तत्रिंशत् विंशतिर्विंशति: अन्ताराष्ट्रियस्पर्धा: क्रीडिता: आसन्।
काश्मीरस्य समस्या परिहाराय युद्धं न चर्चा एव आवश्यकी - इम्रान् खानः 
      इस्लामबादः> युद्धं न परिहारः समवाय चर्चया एव काश्मीरस्य समस्यापरिहाराय आवश्यकी इति पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन उक्तम्। माध्यमप्रवर्तकानां कृते अनुमतायां प्रस्तुत्यां   भाषमाणः असीत् सः। उभयोः समुपवेशने समस्या परिहाराय द्वित्राः मार्गाः निर्देष्टुं शक्यते। २००४ संवत्सरस्य निर्वाचने पराजयः नासीत् तर्हि काश्मीरस्य समस्या परिहारः स्यात् इति भूतपूर्व प्रधानमन्त्री अटल् बिहारि वाजपेयी तथा विदेशकार्य मन्त्री नट्वर् सिंहः च माम् अवदताम् इति तेन प्रकाशितम्। अतः चर्चा प्रचल्यते तर्हि परिहारः नूनं भविष्यति इति मे मति इत्यपि तेनोक्तम्। उभयोः पार्श्वे आणवायुधाः सन्ति इत्यनेन युद्धः मा भविष्यति इति तेन स्वस्य अभिमतः प्रकाशितः।

Tuesday, December 4, 2018

परीक्षणे विजयः- यन्त्ररहितं 'रेल्'यानम् अति शीघ्रम् अधावत्। 
   नवदिल्ली> १८० किलो मीट्टर् इति वेगमानम् अतिक्रम्य यन्त्ररहितं 'रेल'यानम् अति शीघ्रम् अधावत्। सूचनासंविधानानि सुसज्जानि चेत् २०० कि.मी इति वेगमानेन यानं धावयितुं शक्यते। कोट्ट-सवायि मधोप्पूर् भागेषु रेल् वीथ्यामासीत् परीक्षणधावनम्l भारतस्य गरीयनिमेषः  इति मन्त्री पियूष् गोयलः ट्वीट् कृतवान्।

Monday, December 3, 2018

भीकरता  -  पाकिस्थानेन भारतस्य साहाय्यम्  अपेक्षितुं शक्यते इति राजनाथसिंहः।  
  जयपुरम्    >  आतङ्कवादं विरुध्य प्रवर्तयितुं पाकिस्थानेन स्वयं न श्क्यते चेत् भारतस्य साहाय्यम्  अर्थयितुं योग्यमिति केन्द्रगृहमन्त्रिणा प्रस्तुतम्। "जम्मू काश्मीरः न को$पि व्यवहारविषयः , सः भारतस्य अविभाज्यार्थः भवति।" मन्त्रिणा असन्दिग्धमुक्तम्। 
   वस्तुतः आतङ्कवाद एव विषयः , तदधिकृत्य पाकिस्थानः चर्चां करोतु इति राजनाथसिंहेनोक्तम्। अफ्गानिस्थाने भीकरतां तालिबानं च विरुध्य अभियोद्धुं तद्राष्ट्रेण  अमेरिक्कायाः  साहाय्यमपेक्षितम्। तद्वत् भारतं प्रति साहाय्यार्थनाय पाकिस्थानः अपि अर्हति  -  तेन स्पष्टीकृतम्।

Sunday, December 2, 2018

छात्रशिल्पशाला सुसम्पन्ना

  ओमश्शेरि > मुक्कं शैक्षिकोपजनपदस्य छात्रशिल्पशाला लिटिल्फ्लवर यू पि माध्यमिक विद्यालये प्रवृत्तम्।विविधविद्यालयेभ्यः १६० छात्राः भागमवहन्। मुक्कं नगरसभाङ्गः श्रीमति जेसी महाभागा पष़ेडत्त् कार्यक्रमस्य उद्घाटनं कृतवती। विद्यालयप्रबन्धकः आदरणीयपुरोहितः श्री जोण्सण् पाष़ुकुन्नेल् महाभागः अनुग्रहभाषणमकुर्वन्। प्रधानाध्यापकः श्री जोस् ञावल्लि अध्यक्षभाषणमकरोत्। श्री वि श्रीजित् ,श्रीमति बिजिला च भाषणंकुरुतः। छात्राः सोत्साहं कार्यक्रमे भागमवहन्।
यू एस् राष्ट्रस्य भूतपूर्वपतिः जोर्ज् बुष् वरिष्ठः दिवंगतः। 
    वाषिङ्टण्  >  अमेरिक्कायाः भूतपूर्वः राष्ट्रपतिः जोर्ज् एछ् डब्ल्यू बुष् [९४] दिवं गतः। शुक्रवासरे रात्रौ  हूस्टण्स्थस्थे स्वभवने आसीत् तस्यान्त्यम्। 
    १९८९ संवत्सरादारभ्य १९९३ तमं संवत्सरं यावत् जोर्ज् हेर्बर्ट् वोक्कर् बुष् इत्याख्यः जोर्ज् बुष् अमेरिक्कां राष्ट्रपतिरूपेण नीतवान्।  रिप्पब्लिक्कन् दलस्य नेता सः राष्ट्रस्य ४१ तमः राष्ट्रपतिः आसीत्। सोवियट् यूणनियन् राष्ट्रवृन्दस्य विदीर्णनं, इराखराष्ट्रस्य कुवैट् राष्ट्रं प्रति अधिनिवेशः, सद्दाम हुसैनं प्रति कृतः युद्धः , बर्लिन भित्तिकायाः उच्छेदनमित्यादयः घटना जोर्ज् बुष् वरिष्ठस्य शासनकाले एव अभवन्। ४४ तम राष्ट्रपतित्वेन तस्य पुत्रः जोर्ज् बुष् कनिष्ठः शासनमकरोत्।
  संस्कृताभियनम्  
प्रा. डॉ. विजयकुमार: मेनन्,
   नमस्ते, राष्ट्रस्य सर्वाङ्गीण: विकास: अस्माकं कार्यस्य अन्तिमं लक्ष्यम् अस्ति। एतद् अस्माकं राष्ट्रं किञ्चन पुरातनं राष्ट्रम् अस्ति। किञ्चन सबलं चैतन्ययुक्तं सम्पन्नं राष्ट्रजीवनम् अत्र आसीत्। धर्मार्थकाममोक्षेति जीवनस्य चतुर्विधपुरुषार्थानां कल्पनाभि: युक्तस्य समग्रस्य एकात्मजीवनदर्शनस्य आधारेण एतस्मिन् राष्ट्रजीवने श्रेष्ठतमजीवनादर्शानां विकास: अभवत्। संस्कृतभाषा एतस्य राष्ट्रस्य सांस्कृतिकभाषा। कस्यचिदपि राष्ट्रस्य उन्नत्यै तस्य राष्ट्रस्य सांस्कृतिकभाषा अनिवार्या अस्ति। मित्राणि,  तस्माद् वयं संस्कृतसम्भाषणान्दोलनाय आत्मानं समर्पयाम: । जयतु संस्कृतम् जयतु भारतम् । 


शिशुदिनानुबन्धतया  स्फोरकपत्रनिर्माण स्पपर्धायां संस्कृत पत्रं प्रथम स्थानं प्राप्ततम्
एरणाकुलं देशीयया आष्ना मरियया निर्मातम् इदं पत्रम्।