OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 3, 2018

 'दशमकक्ष्यापर्यन्तं पठाम्यनन्तरंं सङ्कणकमपि स्वायत्तीकरोमि'। प्रथमस्थानीया अभिलषति।
-बिजिलाकिषोरः
         आलपुष़ा> अक्षरलक्षं इति साक्षराता मिशन् संस्थायाः परीक्षायां केरलराज्यस्तरे उन्नतश्रेणीं प्राप्तवती हरिपाड् देशीया  ९६ वर्षीया कार्तायनी अम्बा। आत्मविश्वासेन अक्षरलोकमागता सा साक्षरतामिषन् मध्ये अक्षरलक्षमिति पद्धत्यां जनुवरि मासतः पठनमारब्धा। भयेन लिखितायां परीक्षायां  ९८% अङ्कान् प्राप्य प्रथमस्थानमलंकृतमिति सन्तुष्टिं जनयति इति सा अवोचत्।
       दशमकक्ष्यापर्यन्तं पठनीयं तेन सह सङ्कणकमपि स्वायत्तीकरणीयमिति तस्याः इच्छा। छत्राणां पठनं दृष्ट्वा पठितुम् इच्छा जाता इति सा उक्तवती।

Friday, November 2, 2018

एम् मुकुन्दः एष़ुत्तच्छन्  पुरस्कारेण समाद्रियते।  
    अनन्तपुरी> केरलसर्वकारस्य परमोन्नता साहित्यबहुमतिः 'एष़ुत्तच्छन् पुरस्कार'नामिका अस्मिन् वर्षे [२०१८] कैरल्याः  प्रमुखकथाकाराय एम् मुकुन्दाय समर्प्यते। कैरलीसाहित्याय दत्तं समग्रं योगदानमेव मुकुन्दाय पुरस्कारार्हतां प्रापयति। ।   मलयालभाषापितुः 'तुञ्चत्त् रामानुजन् ‍ एषुत्तच्छ'स्य नाम्नि दीयमानः अयं पुरस्कारः प्रशस्तिपत्रेण सह पञ्चलक्षरूप्यकं च प्रददाति। 
   कैरलीसाहित्ये आधुनिकताप्रस्थानस्य प्रारम्भ कुर्वत्सु साहित्यकारेषु प्रमुखः भवति एम् मुकुन्दः। 'मय्यष़िप्पुष़युटे तीरङ्ङलिल्', 'दैवत्तिन्टे विकृतिकल्' दल्हि 'केशवन्टे विलापङ्ङल्' इत्यादिभिः रचनातल्लजैः अर्धशताब्दं यावत् कैरल्याः सर्गसान्निध्यं भवति एम् मुकुन्दः।
भारत-बंग्लादेशसीम्नि विमाने सम्मुखेन अडयताम्।
       कोल्कत्ताता> द्वे विमाने सम्मुखेन अडयताम्। व्योमगतागत नियन्त्रकस्य तथा वैमानिकस्य कालोचित-प्रक्रमेण महादुरन्तः निवारितः। बुधवासरे सायं भारत-बंग्लादेशसीमनि आसीत् घटना। द्वावपि  इन्टिगो विमाने आस्ताम्I विमाननिस्थानक आयोगेन वार्तेयं बहिः प्रकाशिता। चेन्नैतः गुहावतिं प्रति गम्यमानां तथा गुहावतीतः चेन्नैनगरं प्रति गम्यमानं  विमाने भवतः समुखेन अडयताम्। तथा कोल्कत्ता व्योमगतागत नियन्त्रकस्य कालोचित-प्रक्रमेण तथा गुहावती वैमानिकस्य  मनोधैर्येण च महादुरन्तः निवारितः।
    घटनायाः काले गुहावती विमानं ३५००० पादोन्नत्यां डयते स्म। कोल्कत्ता विमानं तु ३६००० पादोन्नत्याम् आसीत्। किन्तु बंगलादेशस्य व्योमगतागत-नियन्त्रकात् अधः डयितुं निर्देशः लब्ध्वा ३५००० पादोन्नत्यां डयितम्। तदानीमेव उभये विमाने सम्मुखेन अभवताम् । 
यू ए ई राष्ट्रे सार्वजनिकक्षमार्हता डिसम्बर् १ पर्यन्तं दीर्घीकृता। 
      दुबाय् > यू ए. ई राष्ट्रम् अवश्ययुक्तानि प्रमाणानि विना अधिवसतां वैदेशिकानां द्रव्यदण्डादृते राष्ट्रं परित्यक्तुं वासं  नियमविधेयं कर्तुं वा निश्चित सार्वजनीनक्षमार्हताकालः डिसम्बर् प्रथमदिनाङ्कपर्यन्तं विस्तारितः। पूर्वनिश्चित कालः ओक्टोबर् ३१ दिनाङ्के समाप्तः। 
     अनेन अधिवासप्रमाणानि सज्जीकर्तुं  ये न शक्तवन्तः तेषां मासैकस्य कालः लब्धः। सार्वजनीनक्षमापराम् अपेक्षां स्वीकुर्वत्सु केन्द्रेषु महान् जनसम्मर्द्द अनुभूयते स्म इत्य़तः अपि कालपरिधिः दीर्घीकृतः।

Thursday, November 1, 2018

अर्धवैद्यान्  परिलसितुम् अनुज्ञा न दीयते। 

     स्वास्थ्यकलालयप्रवेशे उच्चन्यायालयं प्रति सर्वोच्चन्यायालयस्य रूक्षविमर्शः। 

नवदिल्ली>  स्वेच्छानुसारं सुविधारहितेभ्यः स्वास्थ्यकलालयेभ्यः अध्ययनानुज्ञां दत्वा अर्धवैद्यान् उद्पाद्य समाजे परिलसितुम् अनुज्ञा न दातुं शक्यते इति सर्वोच्चनीतिपीठः। केरलस्य चतुर्षु स्वाश्रयस्वास्थ्यकलालयेषु छात्रप्रवेशं निरस्य आदिष्टे विधिप्रस्तावे एव नीतिपीठस्य अयं परामर्शः।
     "व्यवस्थारहितं स्वास्थ्यशिक्षणं दातुम् अनुज्ञा दीयते चेत् जनानां जीवनाधिकाराय भीषा भविष्यति। आवश्यकाः आधारसुविधाः शिक्षकाश्च न सन्ति चेत् तादृशानां स्वास्थ्यकलालयानां कृते दीयमाना प्रवर्तनानुज्ञा समाजोन्नमनलक्ष्यस्य  विरुद्धा भवेत्।" एवं न्यायमूर्त्योः अरुण् मिश्रः, विनीत् सरणः इत्येतयोः नीतिपीठेन निरीक्षितम्।
     केरलस्य चतुर्भ्यः स्वास्थ्यकलालयेभ्यः छात्रप्रवेशः 'मेडिक्कल् कौण्सिल् आफ् इन्डिया' संस्थया निरस्तः आसीत्। किन्तु संस्थायाः आदेशः कलालयानाम् अभियाचिकया निरस्य छात्रप्रवेशाय अनुज्ञा दत्ता।  एतां विरुध्य संस्थया समर्पितायाम् अभियाचिकायामेव सर्वोच्चन्यायालयस्य अयं विधिः। उच्चन्यायालयस्य विधिः सर्वोच्चन्यायालयेन तीव्रतया विमृष्टः।
पलास्तिक निर्माणकेन्द्रे अग्निबाधा - समीपदेशेऽपि जाग्रतानिर्देशः।
           तिरुवनन्तपुरम्> मण्विलादेशे पलास्तिक निर्माणकेन्द्रे अग्निबाधा अभवत्I जीवहानिः नास्ति चेदपि विषधूमपटलः सर्वत्रप्रसरति। अतः समीपप्रदेशेषु जाग्रतानिर्देशः ख्यापितः। पलास्तिकानां ज्वलनेन कार्बण् मोणोक्सैड्, कार्बण् डै ओक्सैड्, सल्फर् डै ओक्सैड्‌ वातानां प्रसरणेन अन्तरिक्षे प्राणवायोः अभावः अस्ति। अतः प्रदेशवासिनः ततः गच्छेयुः इति जनपदाधिकारिणा जनाः निर्दिष्टाः।
          शिशून्, घासेन पीडितान् च सन्दर्भेस्मिन् सम्यग्‌ पालनीयाः। विषवातः अधिकतया अन्तरिक्षे प्रसृताः। सप्ताहपर्यन्तं प्रदेशे विषधूमस्य प्रभावः भविष्यति। सस्य श्वसनेन स्वास्थ्यहानिः भविष्यति इति  स्वास्थ्यकलाशालायाः आतुरालयस्य उपावेक्षकेन वैद्यकेन सन्तोष् महाशयेनोक्तम्। त्वरितावस्था पालनाय चिकित्सालये सुविधा सुसज्जा अस्ति इत्यपि तेनोक्तम्।

Wednesday, October 31, 2018

एकता प्रतिमा  मोदि महावर्येण राष्ट्राय समर्पितम्
-बिजिलाकिषोरः
       नवदिल्ली > नर्मदानद्याः समीपे साधुबेट् द्वीपे निर्मिता एकता प्रतिमा सर्दार् वल्लभ् भायी पट्टेल् महोदयस्य १४३ तमे जन्मदिने  प्रधानमन्त्रिणा  नरेन्द्रमोदी महाभागेन  अद्य राष्ट्राय समर्पितम्।  १८२ मीटर् औन्नत्येन निर्मिता भवति प्रतिमा। एकता प्रतिमेति नामकरणं कृतम्।
दिल्लीनगरे पुरातनयानानि रोधनीयानि - सर्वोच्चन्यायालयः।
        नवदिल्ली >  दिल्लीनगरस्य वायूप्रदूषणम् अतिदारुणावस्थायां भवति इति सर्वोच्च न्यायालयः। प्रदूषणं नियन्त्रितुं प्रदूषणमानदण्डं पालयितुं विमुखानां पुरातनयानानि  निवारणीयानि इति राज्यसर्वकारः आदिष्टः। दशसंवत्सरस्य पुरातनत्वं पेट्रोल् यानानां पञ्चदशसंवत्सरस्य पुरातनत्वं डीसल् यानानां च उपयोगस्य समयपरिधिः निर्णीता। तस्मादुपरि पुरातनानां यानानां पट्टिका निर्मीय यन्त्रयानविभागस्य अन्तर्जालपुटे  प्रकाशनीयम्। मलिनीकरणनियन्त्रणायोगेन सामूहिकमाध्यमद्वारा मलिनीकरणसमस्याम् अधिकृत्य जनानां पुरतः परिचर्चा करणीया। अवश्यकं चेत्‌ अन्तर्जाल सुविधा वा करणीया इत्यपि न्यायालयेन आदिष्टम्। 
वायूप्रदूषणेन २०१६ तमे १.२५ लक्षं शिशवः मारिताः।
representative image credit: news18
      नवदिल्ली > वायूप्रदूषणं विरुद्ध्य निशितप्रक्रमाः आवश्यकाः इत्युद्धोघोषयतः विश्व-स्वास्थ्यसंघटनस्य आवेदनम् बहिरागतम्। वायूप्रदूषणेन पञ्च वयस्कादूनाः १.२५ लक्षं शिशवः भारते हताः। २०१६ तमस्य वर्षस्य गणना भवति इयम्। अनेन कारणेन मृतेषु प्रतिशतं विंशति (२०%) शिशवः भारतात् एव। स्वास्थ्यं वायुप्रदूषणं च इत्यमुं विषयमधिकृत्य  विश्व-स्वास्थ्य संघटनस्य विश्वसङ्गोष्ठ्यां प्रकाशिते आवेदने भवति इदं भीदितं विवरणम्।
     गृहे बहिः च समानक्रमेणैव शिशूनां मृत्युः अभवत् । अङ्गारकादि जैवेन्धनानां ज्वालनेन जायमानं प्रदूषणं पञ्चवयस्कात् अधः स्थितानां ६७००० शिशुनां मरणहेतुः अभवत्|
यानजन्यधूमः सार्वजनिक स्थानानां प्रदूषणं च ६१००० शिशूनां जीवान् अपहृतवन्तौ। इयं गणना २०१६ वर्षस्य एव। वायूप्रदूषणं शिशुनां श्वासकोशान् मस्तिष्कान् च झटित्येव नाशयति इति अनुसान्धानावेदनेन स्पष्टीक्रियते।

Tuesday, October 30, 2018

चतुर्थैकदिवसीया क्रिकेटस्पर्धा भारतेन विजिता
-पुरुषोत्तमशर्मा
    भारत-वेस्ट-इण्डीजक्रीडकदयोर्मध्ये प्रवर्तमानायाम् एकदिवसीयक्रिकेटस्पर्धामालिकायां गतरात्रौ भारतीयदलेन वेस्ट-इण्डीजवृन्दं चतुर्विंशत्युत्तरद्विशतं २२४ धावनाङ्कै: _पराजितम् । पणकं विजित्य प्रथमक्रीडयता भारतीयक्रीडकदलेन निर्धारितेषु पञ्चाशत् कन्दुकक्षेपचक्रेषु पञ्चक्रीडकाणां हानौ सप्तसप्तत्युत्तरत्रिशतधावनाङ्कलक्ष्यं वेस्ट-इण्डीजदलाय प्रदत्तमासीत्। लक्ष्यमनुसरता वेस्ट्इन्टीस् वृन्देन सप्तत्रिंश-क्षेपचक्रस्य द्वितीये कन्दुके केवलं त्रिपञ्चाशदधिकैकशतं धावनाङ्कान् व्यरचयत् । 
अनेन विजयेन सह भारतं शृङ्खलायां २-१ इत्यन्तरालेन अग्रेसरं वर्तते । शृङ्खलाया: निर्णायकान्तिमस्पर्धा गुरुवासरे भविष्यति ।
सिक्क सूक्ष्माणुः गुजरात् राज्येषु प्रसरति। अहम्मदाबादे अणुसङ्क्रमणं प्रमाणीकृतम्।
       नवदिल्ली> राजस्थाने भीतिं उत्पाद्य अनन्तरं सिका सूक्ष्माणुः गुजरात् राज्येऽपि प्रसरति। अहम्मदाबादे एका स्त्री सूक्ष्माणुसङ्क्रमिता अस्ति। राज्यसर्वकारेण रोगाणुप्रतिरोधप्रवर्तनानि समारब्धानि इति स्वास्थ्यविभागाध्यक्षा जयन्तीरविः अवदत्। त्वरित प्रक्रमाय भिषजाम् अनुवैद्यानां संघाः नियुक्ताः। २५० संख्याधिकाः गर्भिण्यः परिपालिताः। 
        गुर्जरस्य समीपवर्तिराज्यात् राजस्थानात् आसीत् प्रथमतया सिकारोगाणुव्यापनस्य आवेदनम्। राष्ट्रे प्रप्रथमरोगाणुव्यापनं २०१७ तमे गुर्जरदेशे  आवेदितम् आसीत्I
राज्यस्तरीयः कायिकोत्सवः समाप्तः ; एरणाकुलं जनपदं प्रथमस्थाने। 
विद्यालयीयकिरीटः कोतमङ्गलं सेन्ट् जोर्ज् उच्चतरविद्यालयाय। 
          अनन्तपुरी   >  गतदिनत्रये अनन्तपुर्यां सम्पन्ने ६२ तमे विद्यालयीयक्रीडापटूनां वीरताप्रदर्शने एरणाकुलं जनपदेन वीरत्वपदं  प्राप्तम्! ३० सुवर्णानि , २६ रजतानि, २० पित्तलानि च सम्प्राप्य २५३ अङ्कानि एरणाकुलं जनपदेन प्राप्तानि। १९६ अङ्कैः  पालक्काट् जनपदेन द्वितीयस्थानं प्राप्तम्।
     विद्यालयेषु एरणाकुलं जनपदस्थः कोतमङ्गलं सेन्ट् जोर्ज् उच्चतरविद्यालयः ८१ अङ्कानि प्राप्य वीरताकिरीटं स्वायत्तीकृतम्। संवत्सरत्रयस्य भङ्गं समाप्य एव सेन्ट् जोर्ज् विद्यालयः किरीटं प्रापयत्।

Monday, October 29, 2018

संस्कृतभारत्या: अ.भा.उपवेशनं सम्पन्नम्।
    वाराणसि>  २७-२८ दिनांकयो: वाराणस्यां संस्कृतभारत्या: अ.भा.उपवेशनं सम्पन्नम्। उद्घाटने मुख्यातिथि: आसीत् उदासीनसम्प्रदायप्रमुखा: स्वामिनः गुरुशरणानन्दमहाराजाः, तत्र अन्नपूर्णाक्षेत्रप्रमुखा: स्वामिनः च। समारोपे मा०मुख्यमन्त्रिणः योगि-आदित्यनाथः, सं.भा.संघटनमन्त्री दिनेश कामतः, महामन्त्री श्रीशदेवपुजारी, अध्यक्ष: भक्तवत्सलश्च। कार्यक्रमे उप 10 कुलपतयः अपि उपस्थिताः आसन्।

संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्
भाषाशुद्धतायै निरन्तरं प्रयतामहे
नमस्ते, सरलसंस्कृताय आग्रहकरणसमये भाषाशुद्धतार्थं प्रयत्न: न्यून: न भवेत्। सरलं, शुद्धं, निर्दुष्टं, पाणिनीयमेव संस्कृतम् अस्माभि: प्रयोक्तव्यम्। समस्या कुत्र आयाति इत्युक्ते कश्चन यदा संस्कृतेन भाषणसमर्थ: भवति तत्पश्चात् स: संस्कृतेन भाषमाण: तु भवति, परं स्वस्य भाषादोषा: कुत्र कुत्र भवन्ति इति ज्ञातुं प्रयत्नमेव न करोति। य: तद्विषये बुद्धिमेव न व्यापारयति स: कथं वा अवगच्छेत्? अहं संस्कृतेन ' सम्यगेव वदामि' इति चिन्तयन् भवति। मित्राणि,  वयं अस्माकं भाषाशुद्धतायै निरन्तरं प्रयतामहे । जयतु संस्कृतम् जयतु भारतम् । 
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्
भाषाशुद्धतायै निरन्तरं प्रयतामहे
नमस्ते, सरलसंस्कृताय आग्रहकरणसमये भाषाशुद्धतार्थं प्रयत्न: न्यून: न भवेत्। सरलं, शुद्धं, निर्दुष्टं, पाणिनीयमेव संस्कृतम् अस्माभि: प्रयोक्तव्यम्। समस्या कुत्र आयाति इत्युक्ते कश्चन यदा संस्कृतेन भाषणसमर्थ: भवति तत्पश्चात् स: संस्कृतेन भाषमाण: तु भवति, परं स्वस्य भाषादोषा: कुत्र कुत्र भवन्ति इति ज्ञातुं प्रयत्नमेव न करोति। य: तद्विषये बुद्धिमेव न व्यापारयति स: कथं वा अवगच्छेत्? अहं संस्कृतेन ' सम्यगेव वदामि' इति चिन्तयन् भवति। मित्राणि,  वयं अस्माकं भाषाशुद्धतायै निरन्तरं प्रयतामहे । जयतु संस्कृतम् जयतु भारतम् । 

Sunday, October 28, 2018

अमेरिकायां जूतदेवालये भुषुण्डिप्रयोगः - ८ जनाः हताः। 
    पिट्स्बर्ग्  >  यू एस् राष्ट्रे पीट्स्बर्ग नगरस्थे जूतदेवालये [सिनगोग्] कस्यचन अक्रमिणः  भुषुण्डिप्रयोगेण अष्ट जनाः हताः। अनेके व्रणिताः। व्रणितेषु त्रयः आरक्षकाश्च अन्तर्भवन्तीति सूच्यते। आक्रमणकारी पश्चात् आरक्षकैः गृहीतः। 
    शनिवासरे प्रभाते एकादशवादने आराधनालयम् अतिक्रम्य प्राप्तः अक्रमी आराधकजनान् लक्ष्यीकृत्य  अनवरतं शतघ्नीप्रयोगं कु्वन्नासीत्। सर्वे जूतविश्वासिनः म्रियन्तामिति सः आक्रोशं कृतवानित्यपि आरक्षकैरुक्तम्। 
    शतघ्नीनां स्वायत्तीकरणे किमपि नियन्त्रणम् यू एस् राष्ट्रे नास्तीत्यतः प्रतिवत्सरं ३०,००० जनाः अक्रमिणां शतघ्निप्रयोगेण मृतिमुपगच्छन्ति।
श्रीलङ्कन् विधानसभा स्तम्भयते स्म ; राष्ट्रे शासनप्रतिसन्धिः। 
  कोलम्बो  >  अपमार्गद्वारा प्रधानमन्त्रिपदात् निष्कासितः रनिल् विक्रमसिङ्गः स्थानत्यागाय न सन्नद्धो अभवत्। विधानसभायां स्वस्य अधीशत्वस्थापनाय सभासम्मेलनम् आयोजयितुं तेन अपेक्षितम्। किन्तु राष्ट्रपतिः मैत्रिपालसिरिसेनः सभां स्तम्भयित्वा आदेशं कृतवान्। विक्रमसिङ्गस्य सुरक्षामपि निराकरोत्। 
    आत्मने भूरिवर्गस्य सहयोगः वर्तते । अविश्वासपत्रमात्रेणैव आत्मनः निष्कासनं साध्यते इति राजशासनसंविधानमुद्धारयन् विक्रमसिङ्गः अवदत्। २०१९ आर्थिकसंवत्सरस्य आयव्ययपत्रावतरणाय नवम्बर् ५ दिने विधानसभासम्मेलनं विधातव्यमासीत्। अस्य सम्मेलनस्य कालविलम्बः आर्थिकप्रतिसन्धौ पीडयतः राष्ट्रस्य भुयः  क्लेशाय भवति।