OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 1, 2018

अर्धवैद्यान्  परिलसितुम् अनुज्ञा न दीयते। 

     स्वास्थ्यकलालयप्रवेशे उच्चन्यायालयं प्रति सर्वोच्चन्यायालयस्य रूक्षविमर्शः। 

नवदिल्ली>  स्वेच्छानुसारं सुविधारहितेभ्यः स्वास्थ्यकलालयेभ्यः अध्ययनानुज्ञां दत्वा अर्धवैद्यान् उद्पाद्य समाजे परिलसितुम् अनुज्ञा न दातुं शक्यते इति सर्वोच्चनीतिपीठः। केरलस्य चतुर्षु स्वाश्रयस्वास्थ्यकलालयेषु छात्रप्रवेशं निरस्य आदिष्टे विधिप्रस्तावे एव नीतिपीठस्य अयं परामर्शः।
     "व्यवस्थारहितं स्वास्थ्यशिक्षणं दातुम् अनुज्ञा दीयते चेत् जनानां जीवनाधिकाराय भीषा भविष्यति। आवश्यकाः आधारसुविधाः शिक्षकाश्च न सन्ति चेत् तादृशानां स्वास्थ्यकलालयानां कृते दीयमाना प्रवर्तनानुज्ञा समाजोन्नमनलक्ष्यस्य  विरुद्धा भवेत्।" एवं न्यायमूर्त्योः अरुण् मिश्रः, विनीत् सरणः इत्येतयोः नीतिपीठेन निरीक्षितम्।
     केरलस्य चतुर्भ्यः स्वास्थ्यकलालयेभ्यः छात्रप्रवेशः 'मेडिक्कल् कौण्सिल् आफ् इन्डिया' संस्थया निरस्तः आसीत्। किन्तु संस्थायाः आदेशः कलालयानाम् अभियाचिकया निरस्य छात्रप्रवेशाय अनुज्ञा दत्ता।  एतां विरुध्य संस्थया समर्पितायाम् अभियाचिकायामेव सर्वोच्चन्यायालयस्य अयं विधिः। उच्चन्यायालयस्य विधिः सर्वोच्चन्यायालयेन तीव्रतया विमृष्टः।
पलास्तिक निर्माणकेन्द्रे अग्निबाधा - समीपदेशेऽपि जाग्रतानिर्देशः।
           तिरुवनन्तपुरम्> मण्विलादेशे पलास्तिक निर्माणकेन्द्रे अग्निबाधा अभवत्I जीवहानिः नास्ति चेदपि विषधूमपटलः सर्वत्रप्रसरति। अतः समीपप्रदेशेषु जाग्रतानिर्देशः ख्यापितः। पलास्तिकानां ज्वलनेन कार्बण् मोणोक्सैड्, कार्बण् डै ओक्सैड्, सल्फर् डै ओक्सैड्‌ वातानां प्रसरणेन अन्तरिक्षे प्राणवायोः अभावः अस्ति। अतः प्रदेशवासिनः ततः गच्छेयुः इति जनपदाधिकारिणा जनाः निर्दिष्टाः।
          शिशून्, घासेन पीडितान् च सन्दर्भेस्मिन् सम्यग्‌ पालनीयाः। विषवातः अधिकतया अन्तरिक्षे प्रसृताः। सप्ताहपर्यन्तं प्रदेशे विषधूमस्य प्रभावः भविष्यति। सस्य श्वसनेन स्वास्थ्यहानिः भविष्यति इति  स्वास्थ्यकलाशालायाः आतुरालयस्य उपावेक्षकेन वैद्यकेन सन्तोष् महाशयेनोक्तम्। त्वरितावस्था पालनाय चिकित्सालये सुविधा सुसज्जा अस्ति इत्यपि तेनोक्तम्।

Wednesday, October 31, 2018

एकता प्रतिमा  मोदि महावर्येण राष्ट्राय समर्पितम्
-बिजिलाकिषोरः
       नवदिल्ली > नर्मदानद्याः समीपे साधुबेट् द्वीपे निर्मिता एकता प्रतिमा सर्दार् वल्लभ् भायी पट्टेल् महोदयस्य १४३ तमे जन्मदिने  प्रधानमन्त्रिणा  नरेन्द्रमोदी महाभागेन  अद्य राष्ट्राय समर्पितम्।  १८२ मीटर् औन्नत्येन निर्मिता भवति प्रतिमा। एकता प्रतिमेति नामकरणं कृतम्।
दिल्लीनगरे पुरातनयानानि रोधनीयानि - सर्वोच्चन्यायालयः।
        नवदिल्ली >  दिल्लीनगरस्य वायूप्रदूषणम् अतिदारुणावस्थायां भवति इति सर्वोच्च न्यायालयः। प्रदूषणं नियन्त्रितुं प्रदूषणमानदण्डं पालयितुं विमुखानां पुरातनयानानि  निवारणीयानि इति राज्यसर्वकारः आदिष्टः। दशसंवत्सरस्य पुरातनत्वं पेट्रोल् यानानां पञ्चदशसंवत्सरस्य पुरातनत्वं डीसल् यानानां च उपयोगस्य समयपरिधिः निर्णीता। तस्मादुपरि पुरातनानां यानानां पट्टिका निर्मीय यन्त्रयानविभागस्य अन्तर्जालपुटे  प्रकाशनीयम्। मलिनीकरणनियन्त्रणायोगेन सामूहिकमाध्यमद्वारा मलिनीकरणसमस्याम् अधिकृत्य जनानां पुरतः परिचर्चा करणीया। अवश्यकं चेत्‌ अन्तर्जाल सुविधा वा करणीया इत्यपि न्यायालयेन आदिष्टम्। 
वायूप्रदूषणेन २०१६ तमे १.२५ लक्षं शिशवः मारिताः।
representative image credit: news18
      नवदिल्ली > वायूप्रदूषणं विरुद्ध्य निशितप्रक्रमाः आवश्यकाः इत्युद्धोघोषयतः विश्व-स्वास्थ्यसंघटनस्य आवेदनम् बहिरागतम्। वायूप्रदूषणेन पञ्च वयस्कादूनाः १.२५ लक्षं शिशवः भारते हताः। २०१६ तमस्य वर्षस्य गणना भवति इयम्। अनेन कारणेन मृतेषु प्रतिशतं विंशति (२०%) शिशवः भारतात् एव। स्वास्थ्यं वायुप्रदूषणं च इत्यमुं विषयमधिकृत्य  विश्व-स्वास्थ्य संघटनस्य विश्वसङ्गोष्ठ्यां प्रकाशिते आवेदने भवति इदं भीदितं विवरणम्।
     गृहे बहिः च समानक्रमेणैव शिशूनां मृत्युः अभवत् । अङ्गारकादि जैवेन्धनानां ज्वालनेन जायमानं प्रदूषणं पञ्चवयस्कात् अधः स्थितानां ६७००० शिशुनां मरणहेतुः अभवत्|
यानजन्यधूमः सार्वजनिक स्थानानां प्रदूषणं च ६१००० शिशूनां जीवान् अपहृतवन्तौ। इयं गणना २०१६ वर्षस्य एव। वायूप्रदूषणं शिशुनां श्वासकोशान् मस्तिष्कान् च झटित्येव नाशयति इति अनुसान्धानावेदनेन स्पष्टीक्रियते।

Tuesday, October 30, 2018

चतुर्थैकदिवसीया क्रिकेटस्पर्धा भारतेन विजिता
-पुरुषोत्तमशर्मा
    भारत-वेस्ट-इण्डीजक्रीडकदयोर्मध्ये प्रवर्तमानायाम् एकदिवसीयक्रिकेटस्पर्धामालिकायां गतरात्रौ भारतीयदलेन वेस्ट-इण्डीजवृन्दं चतुर्विंशत्युत्तरद्विशतं २२४ धावनाङ्कै: _पराजितम् । पणकं विजित्य प्रथमक्रीडयता भारतीयक्रीडकदलेन निर्धारितेषु पञ्चाशत् कन्दुकक्षेपचक्रेषु पञ्चक्रीडकाणां हानौ सप्तसप्तत्युत्तरत्रिशतधावनाङ्कलक्ष्यं वेस्ट-इण्डीजदलाय प्रदत्तमासीत्। लक्ष्यमनुसरता वेस्ट्इन्टीस् वृन्देन सप्तत्रिंश-क्षेपचक्रस्य द्वितीये कन्दुके केवलं त्रिपञ्चाशदधिकैकशतं धावनाङ्कान् व्यरचयत् । 
अनेन विजयेन सह भारतं शृङ्खलायां २-१ इत्यन्तरालेन अग्रेसरं वर्तते । शृङ्खलाया: निर्णायकान्तिमस्पर्धा गुरुवासरे भविष्यति ।
सिक्क सूक्ष्माणुः गुजरात् राज्येषु प्रसरति। अहम्मदाबादे अणुसङ्क्रमणं प्रमाणीकृतम्।
       नवदिल्ली> राजस्थाने भीतिं उत्पाद्य अनन्तरं सिका सूक्ष्माणुः गुजरात् राज्येऽपि प्रसरति। अहम्मदाबादे एका स्त्री सूक्ष्माणुसङ्क्रमिता अस्ति। राज्यसर्वकारेण रोगाणुप्रतिरोधप्रवर्तनानि समारब्धानि इति स्वास्थ्यविभागाध्यक्षा जयन्तीरविः अवदत्। त्वरित प्रक्रमाय भिषजाम् अनुवैद्यानां संघाः नियुक्ताः। २५० संख्याधिकाः गर्भिण्यः परिपालिताः। 
        गुर्जरस्य समीपवर्तिराज्यात् राजस्थानात् आसीत् प्रथमतया सिकारोगाणुव्यापनस्य आवेदनम्। राष्ट्रे प्रप्रथमरोगाणुव्यापनं २०१७ तमे गुर्जरदेशे  आवेदितम् आसीत्I
राज्यस्तरीयः कायिकोत्सवः समाप्तः ; एरणाकुलं जनपदं प्रथमस्थाने। 
विद्यालयीयकिरीटः कोतमङ्गलं सेन्ट् जोर्ज् उच्चतरविद्यालयाय। 
          अनन्तपुरी   >  गतदिनत्रये अनन्तपुर्यां सम्पन्ने ६२ तमे विद्यालयीयक्रीडापटूनां वीरताप्रदर्शने एरणाकुलं जनपदेन वीरत्वपदं  प्राप्तम्! ३० सुवर्णानि , २६ रजतानि, २० पित्तलानि च सम्प्राप्य २५३ अङ्कानि एरणाकुलं जनपदेन प्राप्तानि। १९६ अङ्कैः  पालक्काट् जनपदेन द्वितीयस्थानं प्राप्तम्।
     विद्यालयेषु एरणाकुलं जनपदस्थः कोतमङ्गलं सेन्ट् जोर्ज् उच्चतरविद्यालयः ८१ अङ्कानि प्राप्य वीरताकिरीटं स्वायत्तीकृतम्। संवत्सरत्रयस्य भङ्गं समाप्य एव सेन्ट् जोर्ज् विद्यालयः किरीटं प्रापयत्।

Monday, October 29, 2018

संस्कृतभारत्या: अ.भा.उपवेशनं सम्पन्नम्।
    वाराणसि>  २७-२८ दिनांकयो: वाराणस्यां संस्कृतभारत्या: अ.भा.उपवेशनं सम्पन्नम्। उद्घाटने मुख्यातिथि: आसीत् उदासीनसम्प्रदायप्रमुखा: स्वामिनः गुरुशरणानन्दमहाराजाः, तत्र अन्नपूर्णाक्षेत्रप्रमुखा: स्वामिनः च। समारोपे मा०मुख्यमन्त्रिणः योगि-आदित्यनाथः, सं.भा.संघटनमन्त्री दिनेश कामतः, महामन्त्री श्रीशदेवपुजारी, अध्यक्ष: भक्तवत्सलश्च। कार्यक्रमे उप 10 कुलपतयः अपि उपस्थिताः आसन्।

संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्
भाषाशुद्धतायै निरन्तरं प्रयतामहे
नमस्ते, सरलसंस्कृताय आग्रहकरणसमये भाषाशुद्धतार्थं प्रयत्न: न्यून: न भवेत्। सरलं, शुद्धं, निर्दुष्टं, पाणिनीयमेव संस्कृतम् अस्माभि: प्रयोक्तव्यम्। समस्या कुत्र आयाति इत्युक्ते कश्चन यदा संस्कृतेन भाषणसमर्थ: भवति तत्पश्चात् स: संस्कृतेन भाषमाण: तु भवति, परं स्वस्य भाषादोषा: कुत्र कुत्र भवन्ति इति ज्ञातुं प्रयत्नमेव न करोति। य: तद्विषये बुद्धिमेव न व्यापारयति स: कथं वा अवगच्छेत्? अहं संस्कृतेन ' सम्यगेव वदामि' इति चिन्तयन् भवति। मित्राणि,  वयं अस्माकं भाषाशुद्धतायै निरन्तरं प्रयतामहे । जयतु संस्कृतम् जयतु भारतम् । 
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्
भाषाशुद्धतायै निरन्तरं प्रयतामहे
नमस्ते, सरलसंस्कृताय आग्रहकरणसमये भाषाशुद्धतार्थं प्रयत्न: न्यून: न भवेत्। सरलं, शुद्धं, निर्दुष्टं, पाणिनीयमेव संस्कृतम् अस्माभि: प्रयोक्तव्यम्। समस्या कुत्र आयाति इत्युक्ते कश्चन यदा संस्कृतेन भाषणसमर्थ: भवति तत्पश्चात् स: संस्कृतेन भाषमाण: तु भवति, परं स्वस्य भाषादोषा: कुत्र कुत्र भवन्ति इति ज्ञातुं प्रयत्नमेव न करोति। य: तद्विषये बुद्धिमेव न व्यापारयति स: कथं वा अवगच्छेत्? अहं संस्कृतेन ' सम्यगेव वदामि' इति चिन्तयन् भवति। मित्राणि,  वयं अस्माकं भाषाशुद्धतायै निरन्तरं प्रयतामहे । जयतु संस्कृतम् जयतु भारतम् । 

Sunday, October 28, 2018

अमेरिकायां जूतदेवालये भुषुण्डिप्रयोगः - ८ जनाः हताः। 
    पिट्स्बर्ग्  >  यू एस् राष्ट्रे पीट्स्बर्ग नगरस्थे जूतदेवालये [सिनगोग्] कस्यचन अक्रमिणः  भुषुण्डिप्रयोगेण अष्ट जनाः हताः। अनेके व्रणिताः। व्रणितेषु त्रयः आरक्षकाश्च अन्तर्भवन्तीति सूच्यते। आक्रमणकारी पश्चात् आरक्षकैः गृहीतः। 
    शनिवासरे प्रभाते एकादशवादने आराधनालयम् अतिक्रम्य प्राप्तः अक्रमी आराधकजनान् लक्ष्यीकृत्य  अनवरतं शतघ्नीप्रयोगं कु्वन्नासीत्। सर्वे जूतविश्वासिनः म्रियन्तामिति सः आक्रोशं कृतवानित्यपि आरक्षकैरुक्तम्। 
    शतघ्नीनां स्वायत्तीकरणे किमपि नियन्त्रणम् यू एस् राष्ट्रे नास्तीत्यतः प्रतिवत्सरं ३०,००० जनाः अक्रमिणां शतघ्निप्रयोगेण मृतिमुपगच्छन्ति।
श्रीलङ्कन् विधानसभा स्तम्भयते स्म ; राष्ट्रे शासनप्रतिसन्धिः। 
  कोलम्बो  >  अपमार्गद्वारा प्रधानमन्त्रिपदात् निष्कासितः रनिल् विक्रमसिङ्गः स्थानत्यागाय न सन्नद्धो अभवत्। विधानसभायां स्वस्य अधीशत्वस्थापनाय सभासम्मेलनम् आयोजयितुं तेन अपेक्षितम्। किन्तु राष्ट्रपतिः मैत्रिपालसिरिसेनः सभां स्तम्भयित्वा आदेशं कृतवान्। विक्रमसिङ्गस्य सुरक्षामपि निराकरोत्। 
    आत्मने भूरिवर्गस्य सहयोगः वर्तते । अविश्वासपत्रमात्रेणैव आत्मनः निष्कासनं साध्यते इति राजशासनसंविधानमुद्धारयन् विक्रमसिङ्गः अवदत्। २०१९ आर्थिकसंवत्सरस्य आयव्ययपत्रावतरणाय नवम्बर् ५ दिने विधानसभासम्मेलनं विधातव्यमासीत्। अस्य सम्मेलनस्य कालविलम्बः आर्थिकप्रतिसन्धौ पीडयतः राष्ट्रस्य भुयः  क्लेशाय भवति।
धर्मपरिवर्तनं विरुद्ध्य  अतिशक्तं सन्देशं दत्तवानासीत्  श्रीनारायणगुरुः इति अमित् षा।
-बिजिलाकिषोरः

  शिवगिरिः > अधस्थ वर्गे जातेन श्रीनारायणगुरुणापि धर्मपरिवर्तनं रूक्षतया विमर्शितमिति भारतीय जनतादलस्य  राष्ट्रियाध्यक्षः अमित्षा महाभागः अवोचत्। शिवगिरौ प्रवृत्ते श्रीनारायणगुरोः महासमाधि दिनाचरणे भाषमाणः आसीत् अयं महाभागः। हिन्दुसंस्कृतिः, देशस्य परम्परागतविश्वासः, भाषा, साहित्यं च महात्मना पुनरुज्जीवनं कृतमिति हेतोः अधुना हिन्दुसमूहः सुरक्षितं जातमिति  तेन अभिप्रेतम्।
शिक्षया  विकसन्तु, सङ्घटनया शक्ताः भवन्तु, व्यवसायेन समृद्धाः भवन्तु इति तेन जनाः उपदिष्टाः। संस्कृतभाषा मातृभाषया सह प्रसारयितुमपि तेन प्रयत्नं कृतम् । नारायणगुरुतुल्यं अन्यं पुरुषं इतः पर्यन्तम् अहं न दृष्टवान् इति रवीन्द्रनाथटागोरस्य वचनं तेन स्मारितम्‌।
सैनिकान् प्रति पाषाणक्षेपः आतङ्कवादिनां कृते एव; सुशक्तप्रक्रमः भविष्यति इति सैन्याधिपः।
      नवदिल्ली > सैनिकान् प्रति पाषाणक्षेपणं कुर्वन्तः भीकराणां कृते  प्रयत्नं कुर्वन्तः भवन्ति इति स्थलसेनाधिपः बिपिन् रावतः । एतान् विरुद्ध्य दण्डप्रक्रमः स्वीकरिष्ये इति तेन उक्तम्। नवदिल्यां सैनिकदिनानुबन्धतया 'अमर् जवान् ज्योतिमण्डपे प्रणामं कृत्वा भाषमाणः आसीत्  सःI
     विगते शुक्रवासरे कृते पाषाणक्षेपे एकः सैनिकः हतः इति सन्दर्भेऽस्मिन् भवति सेनाध्यक्षस्य इदं ख्यापनम्। पाषाणक्षेपणं कर्तुं उद्युक्तान् विरुद्ध्य व्यवहारः पञ्जीकृतः इति बिपिन् रावत्तेन उक्तम्। काश्मीरस्य शान्ति-विध्वंसनप्रवर्तनानां पृष्ठतः पाकिस्थानः इति रावत्तः अवदत् | काश्मीरः भारतस्य अविभाज्यभागः इति रावत्तेन संसूचितम्।

Saturday, October 27, 2018

श्रीलङ्कायां विक्रमसिङ्गे निष्कासितः , राजपक्से नवीनप्रधानमन्त्री। 
     कोलम्बो>  श्रीलङ्कायां गतदिने सञ्जातेन व्युत्क्रमेण प्रधानमन्त्रिणं रनिल् विक्रमसिङ्गे नामकं राष्ट्रपतिः मैत्रीपालसिरुसेनः निष्कासितवान्। तत्स्थाने भूतपूर्वः राष्ट्रपतिः श्रीलङ्कन् राजनैतिकमण्डलस्य अतिकायः महिन्द्र राजपक्से नामकः अवरोधितः।
    विक्रमसिङ्गस्य 'युणैटड् नाषणल् पार्टी ' दलस्य कृते दीयमानः सहयोगः निराकुरुत इति सिरिसेनस्य 'युणैटड् पीपिल्स् फ्रीडं सख्यं ' नामकस्य दलस्य प्रख्यापनादचिरेणैव विक्रमसिङ्गः निष्कासितः।
     किन्तु विक्रमसिङ्गः स्थानत्यागाय न सन्नद्धः अस्ति। अतः अयं विषयः न्यायपीठं प्राप्नोतीति राजनैतिकनिरीक्षकैः अनुमीयते।
उत्सवाचरणं परिस्थितये हानिकरो माभवतु- भारत राष्ट्रपतिः रामनाथ कोविन्दःI
     नवदिल्ली> दिल्ल्यां वायुप्रदूषणम् अतिगुरुतरावस्थां याति। सन्दर्भेस्मिन्  उत्सवाचरणं परिस्थितये हानिकरो मा भवतु इत्युपदेशेन सह भास्तस्य राष्ट्रपतिः रामनाथ कोविन्दः। तदर्थं जनमनसि सद्भावना उद्‌पादनीया। इदानीं दिल्याम् उत्सवकालः समारभते। अतः वायूप्रदूषणं अत्यधिकं भविष्यति। अस्य परिहाराय सामूहिकदलाः जनानं मनसि प्रदूषणं विरुद्ध्य सद्भावनां जनयितुं प्रयत्नं कुर्युः इति राष्ट्रपतिना रामनाथ कोविन्देन इष्यते।