OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 17, 2018

खषोगिनः तिरोधानं - अभ्युपगमाय सौदिराष्ट्रम्। 
    वाषिङ्टण्  >  वरिष्ठः माध्यमप्रवर्तकः जमाल् खषोगी व्यापादित इति अपराधाङ्गीकारं स्वीकर्तुं सौदीराष्ट्रेण सन्नद्धमस्तीति सूचना। तुर्कीराष्ट्रस्थे सौदीस्थानपतिकार्यालये कृतायाः परिपृच्छायाः  मध्ये खषोगी हतः इति पापनिवेदनं सौदीराष्ट्रेण सिद्धमानमस्तीति सि एन् एन्, न्यूयार्क टैंस् इत्येताभ्याम् अन्ताराष्ट्रियमाध्यमाभ्यां निवेद्यते। 
    सौदी प्रशासनस्य तीक्ष्णः विमर्शकः , 'वाषिङ्टण् पोस्ट्' नामिकायाः पत्रिकायाः पङ्क्तिकारश्च जमाल् खषोगी ओक्टोबर् द्वितीयदिनाङ्के एव तिरोभूतः अभवत्। एतत्सम्बध्य तुर्कीस्थे सौदीस्थानपति कार्यालये तद्राष्ट्रयोः संयोजितपरिशोधना कृता आसीत्। अमेरिका राष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि खषोगिनः हत्यामधिकृत्य सूचनां कृतवान्।
नवकेरलनिर्माणाय आर्थिकसमाहरणं -  मन्त्रिणां विदेशगमनम् अपाकृतम्। 
    मुख्यमन्त्री अद्य यू ए ई राष्ट्रं प्रतिष्ठति। 
अनन्तपुरी  >  प्रलयदुरितानन्तरं नवकेरलनिर्माणाय प्रवासिकेरलीयेभ्यः आर्थिकयोगदानं समाहर्तुं केरलस्य १७ मन्त्रिणां विदेशयात्रा अपाकृता। मुख्यमन्त्रिणं विहाय अन्येषां सर्वेषां मन्त्रिणां विदेशयात्रायै केन्द्र विदेशमन्त्रालयस्य अनुज्ञा न लब्धा इत्येव हेतुः। मुख्यमन्त्री पिणरायि विजयः अद्य यू ए ई राष्ट्रं प्रति प्रस्थास्यति। 
     मुख्यमन्त्रिणं विना १७ मन्त्रिणः विदेशगमनार्थं केन्द्रसर्वकारस्य अनुज्ञायै अपेक्षिताः यात्रार्थं सन्नद्धाः च  आसन्। किन्तु  मन्त्रिणां सन्दर्शनम् आयोजितवत्यः प्रवासिकेरलीयसंस्थाः नैकाः अपञ्जीकृताः अनङ्गीकृताः वा इति कारणेन आसीत् केन्द्रसर्वकारस्य अनुज्ञातिरस्कारः।
जम्मूकश्मीरे शान्तिपूर्णं मतदानम्
-पुरुषोत्तमशर्मा
      श्रीनगरम् > जम्मू-कश्मीरे नगरनिगमानां निर्वाचनाय मतदानं पर्यवसितम्। चतुर्थान्तिमचरणस्य मतदानं मङ्गलवासरे शान्तिपूर्णरीत्या सम्पन्नम्। मतगणना शनिवासरे भविष्यति। श्रीनगरस्य नगरपालिकाया: गान्दरबलनिकायसमितेश्च षड्त्रिंशत् आसनानां कृते चतु: दशमलव द्वि प्रतिशन्मितं मतदानमभवत्। स्रोतोभिस्सूचितं यत् गान्दरबलक्षेत्रे एकादश दशमलव त्रि प्रतिशतन्मितम् अथ च श्रीनगरे प्रतिशतं ४ मितं मतदानं सञ्जातम्।

Tuesday, October 16, 2018


सम्प्रतिवार्ताः -संस्कृताभियानम्
प्रा.डॉ. विजयकुमार: मेनन्  

नमस्ते, स्वीकृतस्य लक्ष्यस्य पूर्त्यर्थं,सातत्येन परिश्रमाय च ध्येयबद्धता अनिवार्या। सा बद्धता न व्यक्त्यै समर्पिता भवेत्, न च स्थानाय समर्पिता भवेत्, न वा कार्यविशेषाय समर्पिता। बद्धता ध्येयनिष्ठा, संस्कृतनिष्ठा च भवेत्। संस्कृतसेवायै  बद्धता, समाजसंस्कृतिधर्माणां संरक्षणाय संवर्धनाय च या बद्धता, सा समयसीमायुक्ता न। सा तु जीवनस्य प्रतिबद्धता। मित्राणि, वयं संस्कृतध्येयबद्धा: भवेम ।जयतु संस्कृतं जयतु भारतम् ।

Monday, October 15, 2018

अतिमानुषाः आगमिष्यति, मनुष्याः नाशं यास्यन्ति -स्टीफन् होकिङ्स्।
      लण्टन्> जनितकांशे व्यत्ययं कृत्वा विसृष्टेन अतिमानुषसमूहेन मनुजवंशः नाशयिष्यते इति वैज्ञानिकेन स्टीफन् होक्किङ्सेन उच्यते। विगते मार्च् मासे आसीत् होकिङ्स् वर्यस्य निधनता। ततः पूर्वं तेन लिखिते लेखे एव इदं प्रवचनम्। अस्य लेखानां समाहारः विलम्बं विनैव प्रकाशयिष्यति।
    अतिमानुषस्य जन्मना मनुष्या: दुर्बलाः तथा अप्रसक्ताः च भूत्वा अप्रत्यक्षाः भविष्यन्ति इति स्टीफन् होकिङ्सेन उच्यते । आयुर्दैर्घ्यः प्रतिरोधशक्तिः स्मृतिशक्तिः च प्राप्तुं योग्यं जनितक व्यत्ययनि संबन्ध्य सर्वविधज्ञानानि विलंबं विना एव समार्जयिष्यन्ति मानवाः । मनुष्याणां नाशाय भविष्यति ईदृशानुसन्धानः इति तस्य अभिमतम्।
अलहबादस्य प्रयाग इति पूर्वनामस्वीकारः। 
     लख्नौ> अलहबाद् जनपदस्य प्रयागराज् इति नामकरणं भविष्यति मुख्यमन्त्री योगी आदित्यनाथः। २०१९ जनुवरिमासादारभ्य  मार्च् मसपर्यन्तं अनुवर्त्यमानायां कुम्भमेलायां प्राचीननाम अस्य पुनस्वीकरणं भविष्यति। तदर्थं अनुज्ञायै प्रयतते इति मुख्यमन्त्रिणा योगी आदित्यनाथेन उच्यते। आगामि विधानसभामेलने निर्णयः भविष्यति। कुम्भमेलायै सुविधाः सज्जाः भवन्ति इत्यपि तेन संसूचितम्।
ऐक्यराष्ट्रसभया सुरक्षासंस्थापुनर्निमाणं करणीयम् इति भारतम्।
-बिजिलाकिषोरः
      जनीवा> आतङ्कवादः,अभयार्थिसमस्या, पर्यावरणव्यत्‍ययः च बहुप्राधान्यमर्हतीत्यतः ऐक्यराष्ट्रसभायाः सुरक्षासंस्था झटिति पुनर्निर्मातव्यमिति भारतस्य निर्देशः। ऐक्यराष्ट्रसभायां भारतस्य प्रतिनिधिना श्री सयिद् अक्बर् महोदयेन इदम् उद्बोधितम्। अधुना विद्यमानाायं व्यवस्थायां परिमितिर्विद्यतेत्यतः परिवर्तनमनिवार्यमिति तस्य मतम्। सुरक्षायाः  विषये विद्यमाना न्यूनता शीघ्रमेव परिवर्तनीया भवति।
अभयार्थिसमस्या तथा आतङ्कवादश्च सविशेषश्रद्धां अर्हन्ति। अतः अलसतां विना प्रयत्नः करणीयः। तदर्थं  सर्वे राष्ट्राः एकीभूय अग्रेगन्तव्याः इत्यवोचत्I

Sunday, October 14, 2018

हिन्दुस्थानि सङ्गीतज्ञा अन्नपूर्णादेवी दिवंगता। 
   मुम्बई  >   पद्मभूषणपुरस्कारजेत्री विख्याता हिन्दुस्थानीसङ्गीतज्ञा अन्नपूर्णादेवी [९१] स्मृतिपथं गता। हिन्दुस्थानीसङ्गीतमण्डलस्य मुख्यधारासु अन्यतमायाः 'मय्हर् कराना' इत्यस्यायाः आचार्यस्य बाबा अलावुदीन् खानस्य पुत्री तथा सित्तार् विदग्धस्य पण्डिट् रविशङ्करस्य भूतपूर्वपत्नी च अस्ति अन्नपूर्णादेवी। १९७७ तमे संवत्सरे पद्मभूषण् , १९९१ तमे केन्द्रसङ्गीत नाटक अक्काटमी पुरस्काराभ्याम् आदृता आसीत्।
इन्दोनेष्याराष्ट्रे पुनरपि प्रलयः २२ जनाः हताः।
       जक्कार्ता> इन्दोनेष्याराष्ट्रे पुनरपि जायमाने  प्रलये द्वाविंशति जनाः मारिताः। मृत्युमुपगतेषु अधिकाः विद्यालयछात्राः एव। पञ्चदश जनाः अप्रत्यक्षाः अभवन्I मीट्टर् द्वयं यावात् जलम् उपरि आगतम्। सुमात्रायाः मुवारसलदि ग्रामस्य इस्लामिक विद्यालयस्य एकादश छात्राः जलोपप्लवे मृताः। मृत्पङ्कादीनाम् अधस्थात्  मृतशरीराणि लब्धानि। इन्दोनष्यायाः उत्तरपश्चिमभागात्‌ ५०० गृहाणि जलेन निसृताः सन्ति। त्रयः सेतवः भग्नाः च।

Saturday, October 13, 2018

SampratiVartah |Sanskrit News|Episode 91| 2018 October13



ए टि एम् यन्त्राणि प्रभञ्ज्य ३५ लक्षं रूप्यकाणि चोरितानि। 
   ए टि एम् यन्त्राणि प्रभञ्ज्य ३५ लक्षं रूप्यकाणि चोरितानि। 
कोच्ची  >  केरले द्वयोः जनपदयोः राजवीथीपार्श्वे वर्तमानानि धनपूरितानि 'ए टि एम्' यन्त्राणि भञ्जयित्वा एकस्यामेव निशायां पञ्चत्रिंशत् लक्षं रूप्यकाणि अपहृतानि। तृश्शिवपेरूर् , एरणाकुलं जनपदस्थयोः द्वे एटिएम् यन्त्रे 'ग्यास् कट्टर' नामकमुपकरणमुपयुज्य भञ्जनं कृत्वा एव ३५ लक्षं रूप्यकाणि स्तेयानि। कोट्टयम् एरणाकुलं जनपदस्थेषु इतरेषु ए टि एम् यन्त्रेष्वपि चौर्यश्रमः तस्यामेव रात्रौ  कारितः च। 
     सर्वेषां लुण्ठनश्रमाणां पृष्ठतः एक एव संघः प्रवर्तित इति सि सि टि वि दृश्यैः अनुमातुं शक्यत इति आरक्षकाधिकारिभिः उक्तम्। एरणाकुलस्थे इरुम्पनं प्रदेशस्थात् एस् बि ऐ वित्तकोशस्य  धनस्वीकरणयन्त्रात् २५ लक्षं , तृश्शूर् कोरट्टी स्थानात् यन्त्रात् [सौत्तिन्ड्यन् बैंक् ए टि एम्] १०.६० लक्षं रूप्यकाणि च चोरितानि। चोराः इतरराज्यस्थाः इति आरक्षकाणां प्राथमिकनिगमनम्। 
    कोट्टयस्थात् चोरितेन केनचित् ट्रक् यानेन चतस्रः होराः अटनं कृत्वा एव लुण्ठकाः चौर्यं कृतवन्तः इति अनुमीयते। चोरितं यानं चालक्कुटी प्रदेशे त्यक्तरूपेण दृष्टममस्ति।
विरामं मा स्वीकुरु, सदा सिन्निहितो भव - सर्वोच्च न्यायालयस्य शुद्धीकरणाय मुख्यन्यायाधीशः । 
    नवदिल्ली> न्यायालयस्य प्रवृत्तिदिनेषु विरामं मा स्वीकरोतु। प्रवर्तनकाले न्यायालयप्रकोष्टे सदा  सिन्निहितो भवतु। स्वकर्मसु श्रद्धा दातव्या। नियमसंविधानं अलीकविमुक्तंकुरु। सर्वोच्चन्यायालयस्य मुख्य-न्यायाधीशत्वपदं स्वीकृत्य रञ्जन् गोगोय् वर्येण  दिनद्वयानन्तरं दृश्यसुविधाम् उपयुज्य उच्चन्यायालयस्य मुख्य-न्यायाधिपैः साकं कृते मेलने  उक्तमासीत्। न्यायव्यवहारस्य अनिश्चितत्वम् नियम व्यवस्थायै  अपकीर्तिं जनयति इति तेन न्यायाधिपाः स्मारितवन्तः। न्यायालयस्य प्रवर्तनेषु श्रेष्ठत्वलब्ध्यर्थं दशविधमार्गाः तेन निर्दिष्टाः।

Friday, October 12, 2018

गङ्गास्वच्छतायै अनशनसत्यग्रहं कुर्वन् परिस्थितिप्रवर्तकः दिवङ्गतः।
    हरिद्वारम् > गङ्गानद्याः स्वच्छतायैः गतचतुर्मासं यावत् अनशनसत्यग्रहं कुर्वन्  परिस्थितिप्रवर्तकः स्वामी ज्ञानस्वरूप-सानन्दः (प्रो० जि डि अगरवालः)(८७) दिवङ्गतः। Clean Ganga इति आवश्यं उक्त्वा मासचतुष्टयं यावत्‌ अनशनसत्यग्रहे आसीत् सः। ऋषिकेशस्थ एयिम्स् आतुरालये गुरुवासरे मध्याह्ने आसीत् तस्य देहत्यागः। हृदयाघातः एव मृत्युकारणम्।
     अनशनकाले मधुनायुक्तजलम्   पीत्वा आसीत् तस्य जीवनयापनम्। गङ्गानद्याः खनन-जलवैद्युत परियोजनाः बन्धनीयाः इत्यासीत् तस्य अभिलाषः। काण्पूरस्थ ऐ ऐ टि मध्ये आचार्यः आसीत् सःI गङ्गानद्याः संरक्षणाय एषः बहुवारं समरं कृतवानासीत् । स्वास्थ्यहानिकारणेन उत्तराखण्डस्य आरक्षकैः महोदयः आतुरालयं नीतः आसीत्। 
जलोपप्लवः - भूस्वामिनां कृते गृहनिर्माणाय लक्षचतुष्टयं दातुम् आदेशः कृतः। 
   अनन्तपुरी >  केरले जलोपप्लवदुरन्ते विशीर्णगृहेषु येषां स्वकीया भूमिरस्ति  तेषाम् एकैकस्मै गृहनिर्माणाय चतुर्लक्षं रूप्यकाणि दातुं जनपदाधिकारिणां कृते उत्तरदायित्वं कृत्वा  केरलशासनेन आदेशः कृतः। भूस्वामिनः ये वर्तन्ते, ते साहाय्यद्रव्याय जनपदाधिकारिणं प्रति अपेक्षां समर्पयेयुः। 
    प्रलयदुष्प्रभावे  यानि भवनानि पूर्णतया नाशितानि तथा प्रतिशतं पञ्चसप्तत्यधिकं विशीर्णनं सम्भूतानि तेषां कृते एव दलद्वयेन चतुर्लक्षं रूप्यकाणि उपलभ्यानि। नाशितानां गृहाणां समग्रवृत्तान्तः सर्वकारस्य तद्देशविभागेन समाकलितः अस्ति। 
    १६,६६१ गृहाणि प्रलये पूर्णतया विशीर्णानि। ९५४ जनानां गृहाणि तत्स्थानैः सह विनष्टानि। विशीर्णानां गृहाणां निर्माणं पुनरुद्धारणप्रवर्तनं च त्वरितरीत्या करणीयमिति मुख्यमन्त्रिणा पिणरायि विजयेन समाकारिते अवलोकनयोगे तेन निर्दिष्टम्।

Thursday, October 11, 2018

'तित्ली' वातः ओडीषातीरं प्राप- गोपालपुरे अधिकानि नाशनष्टानि।

   भुवनेश्वरम् > बंगसमुद्रे जातः तित्ली' चक्रवातः ओडीषातीरं प्राप। होरायां १२६ किलोमीट्टर् इति वेगेन आसीत् चक्रवातस्य आगमनम्। अद्य (गुरुवासरः) उषसि आसीत् वातस्य दुरागमनम्। सुराक्षानुबन्धतया लक्षत्रयं जनाः ततः सुरक्षितस्थानं प्रति प्रेषिताः आसन्। गोपालपुरे १५० कि०मी वेगेन वाति स्म  इति आवेद्यते। अधिकानि नाशनष्टानि गोपालपुरे अभवत्। ओडीषातीरेषु पादपाः विद्युत् स्थम्भाश्च विशीर्णः। भूमार्गगतागतनि स्थगितानि। गञ्जं, गजपतिः, पुरी, खुर्द, जगद् सिङ्पुरप्रदेशेषु वृष्टिः अनुवर्तते।
संस्कृताभियानम् ।
-प्रा.डॉ. विजयकुमार: मेनन् 
नमांसि,
       भाषा तु माध्यमम्, साधनम्। साध्यं तु अन्यत् किञ्चित् महत् भवतिॆ। जातिमतादिरूपेण या: भेदभावना: सन्ति ता: यदि संस्कृतभाषाया: द्वारा निवारिता: भवन्ति, न्यूना: वा भवन्ति, सा काचित् महती उपलब्धि: भवेत्। समाजस्य उपेक्षितवर्गं संस्कृतं पाठयित्वा तेन एतं परिणामं साधयितुं शक्नुयाम। या भाषा समाजस्य न्यूनतानां निवारणं करोति, समस्यानां परिहारं च करोति सा सर्वै: आदृता भवति। मित्राणि, संस्कृतद्वारा सामाजिकसमरसता इत्येतद् अद्यतने राष्ट्रियपरिप्रेक्ष्ये अत्यन्तं महत्वभूतम्। 
जयतु संस्कृतं  जयतु भारतम्।  🙏

Wednesday, October 10, 2018

उत्तरप्रदेशे रेल्यानदुर्धटना- पञ्चजनाः मृताः, बहवः व्रणिताः।

  लख्नौ>  उत्तरप्रदेश राज्यस्थे रास्बरेलि प्रदेशे रेल्यानदुर्घटनायां पञ्चजनाः मृताः। बहवः व्रणिताः।  माल् डयिल् देशात् दिलीं प्रति आगतं न्यू फराक्का एक्स्प्रस् यानम् एव अपघाते पतितम्। राय्बरेल्यां हरच्छन्द्रपुरस्थ  रेल् निस्थानस्य समीपे बुधवासरे उषसि षट् वादने आसीत् इयं दुर्घटना। व्रणिताः समीपस्थम् आतुरालयं प्रवेशितवन्तः। रक्षाप्रवर्तनानि अनुवर्तन्ते
अफ्‌गानिस्थाने आत्मघातिनः आक्रमणम्। स्थानाशिना साकम् अष्टजनाः हताः।
       काबूल्> अफ्‌गानिस्थाने निर्वाचन-पथसञ्चलने स्थानाशिना सह आहत्य अष्टजनाः हताः। अगण्याः व्रणिताः च। हेल्मण्ड् प्रविश्यायाः 'लेष्कर् गाह् ' इति प्रदेशे एव घटना जाता। प्रतिनिधिसभा स्थानाशी सेलं मुहम्मद् अचिकेशिं लक्ष्यीकृत्य आसीत् आक्रमणम्। आत्मघातिः स्वयं विस्फुटितः। तस्मिन्नेव क्षणे अच्केसिः अपि हताः। इतः पर्यन्तम् आक्रमणस्य उत्तरदायित्वं केनाऽपि न स्वीकृतम्। तालिबान दलस्य अधीनतायां वर्तमानः प्रदेशः भवति हेल्मण्ट्।