OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 27, 2018

चतुर्वयस्काय द्विचक्रिका संरक्षणाय यूपस्य आरक्षणं कृत्वा अज्ञातजनः।
    एकसंवत्सरं यावत् मार्गपार्श्वे यूपस्य समीपे स्वस्य लघुद्विचक्रिकायानं संरक्षितं आसीत्। एकस्मिन् दिने स्वस्य 'सैक्किल्' यानस्य संस्थापनाय यूपसमीपं गत वान्‌ सः अत्भुतस्तब्धः अभवन्। येन केनापि यूप पार्श्वः स्वस्यकृते आरक्षणं कृतमिति भित्तिपत्रिका यूपे लिम्पितम् आसीत्। स्वकीय सैक्किल् यानस्य चित्रं तस्मिन् यूपे लिम्प्य आसीत् अज्ञातमनुष्यस्य आरक्षणम्। केन तस्यकृते एवम् आचरितम् इति तस्य न जानाति। 
स्वस्यपुत्रस्य द्विचक्रिका संस्थापनाय  अज्ञातस्य आरक्षणं जर्मन् भाषायाः सुज्ञाता साहित्यरचयिता क्रिस्टि डेय्स् सार्वजनिकमाध्यम द्वारा प्रकाशितम्। 'तत् लिम्पकम् दृष्ट्वा मम पुत्रः नितरां तुष्यति' इति क्रिस्टिं उद्धृत्य बि बि सि दृश्यवाहिन्या आवेदितम्।
अणुनाशकोऽयं सूर्यप्रकाशः, तत्समय संप्रेषणम्।
-बिजिला किषोरः
      नवदिल्ली>  न्यायालयीय गौरवतरकार्यक्रमाणां तत्समयसंप्रेषणानुमतिः प्रदत्ता।  इमं विषयं विचिन्त्य तदीयक्रियाविधीन् संरच्य नियमनिर्माणाय  उच्चन्यायालयस्य पञ्जीकरणाधिकारी आदिष्टवान् अस्ति।  प्रमुखन्यायाधीशेन दीपक् मिश्रेण सह नियुज्यमानत्रयाङ्गपीठः आदेशः अगमयत्। 
      न्यायालयसंस्थायाः  सुतार्यतां प्रोत्साहनाय अणुनाशकः भवत्ययं सूर्यप्रकाशः इति तत्समयसंप्रेषणम् उद्‌दिश्य न्यायालयेन अभिमतः प्रकाशितः। न्यायालयप्रक्रमान् अधिकृत्य छात्रेभ्यः साधारणजनेभ्यश्च अध्ययनाय एतत् उपकारकं भवेत्  इति न्यायाधीशाः चिन्तयन्ति।
मृत्युः एकादश जातः। हिमाचलराज्ये प्रलये बस् यानानि गतानि।
     षिंला->हिमाचल प्रदेश राज्ये शनिवारादारभ्य जातया अतिवृष्ट्या जाते प्रलये एकादशजनाः मृताः।प्रलये विनोदयात्रा बस् यानं अप्लवत्।स्थगितं यानं जलमर्देन नद्यां अपतत्। तानि दृश्यानि समूहमाध्यमेषु प्रसारयन्ति।
लूक्का मोड्रिच्च् 'फिफा'याः श्रेष्ठक्रीडकः। 
      लण्टन् > अस्मिन् संवत्सरे भुवनस्य  श्रेष्ठतमः पादकन्दुकक्रीडकः क्रोडयेष्यादलस्य मध्यभागक्रीडकः लूक्का मोड्रिच्च्! लण्टन् नगरे फिफासंस्थया एवायं पुरस्कारः प्रख्यापितः । रष्या भुवनचषक-पादकन्दुकक्रीडायां क्रोयेष्यादलस्य अन्तिमपादप्राप्तेः तथा 'रयल् माड्रिड्' दलस्य चाम्प्यन्स् लीग् विजयस्य च कारणभूतः आसीदयं त्रयस्त्रिंशत् वयस्कः। 
    श्रेष्ठा वनिताक्रीडकपुरस्कारं  ब्रसील् राष्ट्रस्य वनिताक्रीडकदलस्य नायिका मार्ता वियेरा डासिल्वा इत्याख्या प्राप्तवती।
दण्ड्यापराधव्यवहारवर्तिनः अपि स्पर्धासमर्थाः भवेयुः - सर्वोच्च न्यायालयः।
       नवदिल्ली >  सर्वेच्चन्यायालयस्य शासनसंविधानपीठेन विहितं यत् ये दण्ड्यापराधव्यवहारेषु उपधाम् अभिमुखीकुर्वन्ति तान्  निर्वाचनप्रतिस्पर्धायाः निवारयितुं न शक्यते। यतः जनप्रतिनिधिसभायाः अधिकारान् अतिक्रमितुं न्यायालयस्य शासनसंविधानपरो व्याघातः अस्ति। किञ्च तीव्रापराधेषु उपधाविधेयानां  नैतिकमण्डलप्रप्तिं अवरोद्धुम् विधानसभया  अनुशासनं कार्यम्।
     राजनैतिकमण्डले वर्तमाना अपराधिनः जनाधिपत्याय भीषा इति स्पष्टीकृतेन नीतिपीठेन तन्नियन्त्रयितुं मार्गनिर्देशा अपि विज्ञापिताः।  स्थानाशिनः निर्वाचनाभियोगेन निर्दिष्टे पत्रे तेषां सर्वे वृत्तान्ताः दातव्याः! यदि स्थानाशी कस्यचित् राजनैतिक दलस्य प्रतिनिधिः तर्हि तस्मिन् वर्तमानाः अपराधव्यवहारवृत्तान्ताः सूचयितव्याः!

Wednesday, September 26, 2018

कमान्टर् अभिलाष् टोमी रक्षितः।
        'गोल्डन् ग्लोब् रेसिङ्' स्पर्धायाः मध्ये क्षतः नाविकः अभिलाष् टोमी रक्षितः इति नाविक सेनायाः ट्वीट् ट्विट्टर् मध्ये समागतम् । फ्रञ्च् फिषरीस् पेट्रोलिङ् वेसल् ओसरीसेन एव अभिलाषः रक्षितः।
       इदानीं सह सुरक्षितः इति नाविकसेनया विशदीकृतः। फ्रञ्च् मत्स्य बन्धनयानात्‌  आस्ट्र्डां द्वीपे सः नीतः। चिकित्सादिकाः आरब्धाःI पटनौकायाः पटदण्डः भग्नीभूय मध्यभङ्गेन पीडितः अस्ति अतः 'स्ट्रच्यर्' आवश्यकम् इति फ्रान्स् राष्ट्रस्य धावन नियन्त्रण संस्थां प्रति न्यवेदित वानासीत् ।
अतिवृष्टिः,जलोपप्लवेन तटाकात्  रासमालिन्यानि उत्स्रवति।
-बिजिलाकिषोरः
     बेङ्गलूरु> सोमवासरे प्रवृत्तातायां अतिवृष्ठ्यां बलन्धूर् तटाकः  जलपूर्णः जातः। ततः  रासमालिन्यायुक्तजलं वीथ्यां  अपतत्। रासमालिन्यस्य दुष्प्रभावेन तटाकस्य जलं फेनकायते । रास प्रवर्तनेन वायुः मलिनीकृतम्, वाहनचालनं दुष्करमभवत्।
        नगरे विद्यमान मलिनीकृततटाकः भवत्ययम्। अस्य पार्श्वे १४०० कोटि रूप्यकस्य पानजलपद्धतिः अपि वर्तते। सरसितः अग्निबाधा  सर्वसाधारणं भवति।  ५००० सैनिकानां सप्तहोरापर्यन्तप्रयत्नेन एव जनुवरिमासे प्रवृत्तातायाः अग्निबाधायाः निवारणमभवत्।
रेलयाने स्त्रीणाम् प्रति अतिक्रमः उग्रदण्डनं स्यात्।
                          रम्या पी यू। 
          नवदिल्ली > रेलयानेषु स्त्रियः उपरि अतिक्रमं कुर्वतां कृते वर्षत्रयाणां कारागारवासं  प्राप्तुं व्यवस्था क्रियमाणा वर्तते। एतदनुबन्धनिवेदनं रेलसंरक्षणसेना (आर् पी एफ्) अङ्गीकाराय समर्पयत्। ये तथा अतिक्रमं कुर्वन्ति तेषामुपरि कर्कशदण्डनं विधातुम् अनुमतिः आवश्यकी इति तेषाम् अभिप्रायः। एतदर्थं विद्यमानरेलनियमेषु परिवर्तनं स्वीकरणीयेति आर् पी एफ् आवश्यमुन्नयति।
         अधुना रेलयाने स्रीणामुपरि अतिक्रमाय दीयमानं दण्डनम् भारतदण्डननियमानुसारम् (ऐ पी सी) भवति। एवंकृतः अक्रमी अधिकतमतया एकवर्षस्य दण्डनम् एव अधुना सहते। रेलयाने स्त्रीणामुपरि अतिक्रमाः वर्धिताः इत्यस्मात् एषः निर्देशः। निर्देशे अङ्गीकृते नाम रेलारक्षकाणां साहाय्यं विनैव अक्रमिणः उपरि दण्डनविधिम् निर्देष्टुम् आर् पी एफ् शक्नोति।

Tuesday, September 25, 2018

युवकस्य अनियन्त्रित-द्विचक्रिका चालनेन
राजवीथ्यां वाहनापघातः
-बिजिलाकिषोरः
       कोट्टयम् > मूवाटुपुष़ माराडिदेशे युवकस्य नियन्त्रणाधीत द्विचक्रिका चालनेन वाहनापघातः जातः। अपघातानन्तरं आतुरालयगमनकाले युवकस्य   मृत्युः अभत् । सर्ववकारस्य ( के एस् आर् टी सी) यानेन सह असीत् द्वि चक्रिरिकायाः घट्टनम्। यानं सम्पूर्णतया अग्निना नाशितम्।
       बस् याने विद्यमानाः यात्रिकाः  प्रदेशवासिभिः रक्षिताः। मूवाटुपुष़ातः कोट्टयपर्यन्तं गम्यमान यानमासीत् इदम्। इन्धनसम्भरणीतः डीसल् बहिर्निसृमिति ज्वलनस्य कारणम्। अग्निशमनसेनायाः अवसरोचित- प्रयत्नेन दुरन्तस्य व्याप्तिः न्यूनीकृता।
हिमाचलप्रदेशे  शक्ता वर्षा, भूपातश्चI
           षिम्ल > वृष्टिदुरितात् भीत्या हिमाचल प्रदेशः। अविरतं वर्षन्तं वृष्ट्यां राज्यस्य विविधभागेषु जलोपप्लवः भूपातः च अभवताम्। पृथक् भूयस्थाषु बन्धितान् मोचितुं रक्षाप्रवर्तनानि अनुवर्तन्ते। प्रधाननद्यः कूल्याः च सम्पूर्णाः अभवन्। अष्ट जनपदेषु विद्यालयानां विरामः ख्यापितः इति वार्ताहरसंस्थया ए एन् ऐ द्वारा आवेदितम्।

Monday, September 24, 2018

आयुष्मान् भारतयोजना  प्रधानमन्त्रिणा मोदिना उद्‌घाटिताl
         राञ्ची > सर्वकारस्य अधीने विद्यमानासु परियोजनासु भुवनस्य बृहत्तमा योजनेति विशेषेण 'आयुष्मान् भारत् - प्रधानमन्त्री जन आरोग्य योजना' (A B - P M J A Y) प्रधानमन्त्रिणा नरेन्द्रमोदिना समुद्घाटिता। लोके सर्वत्र विद्यमानाः गवेषकाः सामाजिकशास्त्रज्ञाश्च इमां परियोजनाम् आदर्शों कारयिष्यन्तीति उद्घाटनसमारोहे प्रधानमन्त्रिणा प्रोक्तम्। पण्डित दीनदयालु उपाध्यायस्य जन्मदिने, सेप्टम्बर् २५ दिनाङ्के योजनेयं प्राबल्ये भविष्यति। आर्थिकमण्डले पराङ्मुखे वर्तमानेभ्यः पञ्चाशत्कोटि भारतीयेभ्यः आरोग्यक्षेमविधानपरिरक्षां प्रमाणीकरोत्यनया योजनया। 
     योजनाव्ययस्य ६०% केन्द्रसर्वकारेण,  ४०% राज्यसर्वकारेण  च धार्यते।२२ राज्येषु केन्द्रशासनप्रदेशेषु अपि अस्याः प्रारम्भप्रवर्तनानि आरब्धानि।

Sunday, September 23, 2018

 संस्कृताध्ययनाय केन्द्रसर्वकारीय साहाय्यः 
         नवदिल्ली > विविधकक्ष्यासु संस्कृतं अध्येतृभ्यः छात्रवृत्तिः लभते मानवविभव - मन्त्रालयस्य नियन्त्रणे विद्यमानेन राष्ट्रिय संस्कृतसंस्थानम्   इति विश्वविद्यालयेन सह योजनेऽयं समारभ्यते। गतवर्षादारभ्य संस्कृताध्ययनं  कुर्वतः अस्मिन्वर्षे अध्ययनम् अनुवर्तमाणः  छात्राणां कृते एव छात्रवृत्तिः। प्रतिशतं षष्ट्यङ्कगृहीताः एव अर्हाः। पृष्टतः विद्यमानेभ्यः ५५%  पट्टिक विभागे अन्तर्गतेभ्यः ५०%  अङ्कः च आवश्यकः।
           अङ्गीकृतविद्यालयाः ओक्तोबर् ३१तम दिनाङ्कतः पूर्वं पञ्जीकरणं कार्यम् । छात्राणां कृते पञ्जीकरणय नवंबर् ९ दिन पर्यन्तं समयः अस्ति।
छात्रवृत्ति क्रमः
९-१०- २५०
प्राक्शास्त्री / +२ - ३००
शास्त्री / BA - ४००
आचार्य /MA  - ५००
विद्यावारिधि /PHD - १५००
इति क्रमेण प्रतिमासं लभते I दूरवाणी - ०११-२८५२२४९९३, संबन्ध्य २२९ , Email- rskssch@yahoo.com , अन्तर्जालद्वारा पञ्जीकरणं कार्यम्। अन्तर्जालसङ्केतः -www.sanskrit.nic.in www.scholarship.nic.in
प्रवेशनानुमतिं निष्कास्यते
-बिजिला किषोरः
           वाषिङ्टण् > आमेरिकाराष्ट्रेट्रेण  एच्  १ बी प्रवेवनानुमतिपत्रं  प्रप्तवतां आश्रितैः दीयमानं  एच् ४ उद्योगानुमतिं निष्कासयितुं विचिन्त्यते। तदर्थं  कोलंबिया न्यायालये सर्वकारेण विषयमिदं ज्ञापितम्।दशसहस्राधिकान् भारतीयान् स्पृशते अयं परिष्कारः।
          २०१५ तः समानरीत्या उद्योगं दत्तवन्तः । ७०००० जनाः एच् ४  अनुमत्या उद्योगं कुर्वन्ति।  प्रतिशतं ९४  स्त्रियः अमेरिकायां उद्योगिनः भवन्ति। एच् ४ प्रवेशनानुमतिं जूण् मासतः निरुद्धयते इति यु एस् आभ्यन्तर संस्थया प्रख्यापितम्। ओबामा सर्वकारेण प्रख्यापितम्  एच् ४ आश्रितानुतिं ड्रम्प् महोदयेन निष्कास्यते।  प्रतिशतं ९० भारतीयाः अनेन दुरितमनुभूयन्ते।
कटनौकाप्रयाणम् - आहतः सञ्चालकः अन्विष्यते। 
    कोच्ची   >   कटनौकया भुवनपर्यटनाय प्रस्थितः भारतीयः नाविकः अभिलाष् टोमी नामकः प्रयाणमध्ये भारतमहासमुद्रे दुर्घटनाविधेयः अभवत्।  तं रक्षितुं प्रयत्नः आरब्धः। 
          'गोल्डण् ग्लोब् रेस्' नामकं कटनौकाप्रयाणं , एकाकी सन् कदापि स्थगनं विना समुद्रेण भुवनं परितः भ्रमणं कृत्वा आरब्धस्थानं प्रत्यागम्यमानः स्पर्धाविशेषः अस्ति अस्यां स्पर्धायां भागं स्वीकर्तुं चितः एकैकः एष्यीयः भवति केरलीयः अभिलाष् टोमी। ओस्त्रेलियास्थात् 'पेर्त्' प्रदेशात् त्रिसहस्रं कि मी दूरे एव अभिलाषः दुर्घटनाग्रस्तः अभवत्। १२० कि मी जवेन घट्टिते वाते नौकास्थः स्तम्भः भग्नः सन् अभिलाषस्य शरीरे पतितः। किन्तु सः समुद्रे सुरक्षितः इति ज्ञातमस्ति।

'आयुष्मान् भारतस्य' उद्घाटनम् अद्य। 

    नवदिल्ली >  राष्ट्रिय स्वास्थ्यरक्षा अभियोजना , 'आयुष्मान् भारतम्' प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य झार्खण्डराज्ये उद्घाट्यते। 
       केन्द्रसर्वकारस्य प्रशंस्यतरा योजना भवतीयम्। राष्ट्रस्य १०.४७ कोटिसंख्याकेभ्यः परिवारेभ्यः प्रतिसंवत्सरं पञ्चलक्षरूप्यकाणां स्वास्थ्यपरिरक्षाप्रदानमेव अस्याः योजनायाः लक्ष्यम्। उद्घाटनस्य अंशतया झार्खण्डराज्यस्य ५७लक्षं जनानां कृते अभियोजनायाः गुणप्राधान्यानि वर्ण्यमानाः लेखाः प्रधानमन्त्रिणा एव प्रेषिताः च।

Saturday, September 22, 2018

द्विचक्रिकाम् अनन्तरं क्रेष्यावः,  तदर्थं सञ्चितं भण्डारे स्थापितं धनम् अनुः आञ्जनेयश्च दुरिताश्वासनिधिम् प्रति दत्तवन्तौ।।
                   रम्या पी यू।  

       पत्तनंतिट्टा> स्वकीयैका द्विचक्रिका तयोः स्वप्नमासीत्। तदर्थम् पितृभ्यां दत्तानि  कानिचिन्नाणकानि निधिसंरक्षणरूपेण भण्डारघटे स्थापितवन्तौ। भण्डारपूर्तिमनुसृत्य द्विचक्रिकासञ्चारस्य स्वप्नयाथार्थ्यदिनाय प्रतीक्षमाणौ चास्ताम्। राज्यनाशकम् प्रलयानन्तरं नवकेरलनिर्माणाय राज्यवासिनःधनांशदानाय सर्वकारेण अपेक्षिताः इति सहोदराविमौ ज्ञातवन्तौ। तदा सङ्कोचं विना कोटुमण् एस् सी वी सर्वकारप्राथमिकविद्यालयस्य द्वितीयकक्ष्याच्छात्रः आञ्जनेयः प्रथमकक्ष्याच्छात्रः अनुः च भण्डारैस्सह विद्यालयम् प्राप्तवन्तौ, दुरिताश्वासनिधये दातुम् अध्यापकहस्ते दत्तवन्तौ च। द्वयोः सम्पाद्यम् आहत्‍य एकोत्तराष्टशतत्रिसहस्रं रूप्यकाणि। एतदपि संयोज्य आहत्य एतस्मात् विद्यालयात् पञ्चदशसहस्रं रूप्यकाणि दुरिताश्वासनिधये प्रायच्छत्।

Friday, September 21, 2018

यु पि राज्ये अज्ञातज्वरेण ७९ जनाः मारिताः।
     लखनौ> उत्तरप्रदेशे गत षट्सप्ताहाभ्यन्तरे अज्ञातज्वरबाधया ७९ जनाः मृताः। स्वास्थ्यविभागेन अत्यधिका जाग्रता ख्यापिता। जनेभ्यः भीतिं निवारयितुं कर्कशप्रक्रमः अपि  स्वीकृतः। स्वास्थ्य-विभागस्य नेतृत्वे जनसञ्चयेषु बोधनप्रक्रिया अपि समारब्धा।
       बेरेलिदेशे एव अधिके जनाः मृताः। तस्मिन् २४, बदौणि २३, हर्दोियि१२, सीतापुरं ८, बेरैचि ६, पिलिभित्ति ४, षा जहान् पुरि २ इतिक्रमेण भवति मृतानां संख्या। ज्वरस्य व्यापनं निवारयितुं प्रक्रमाः स्वीकृताः इति स्वास्थ्य विभागेनोक्तम्। मृत्युकारणं मृतानां विवरणानि इत्यादीनि निरीक्ष्यन्ते इति स्वास्थविभागमन्त्री सिद्धार्थनाथसिंहः अवदत्। सर्वकार-भिषग्वराणां संघत्रयं रोगबाधितमण्डलेषु नियुक्तम्। अवश्यकानि औषधानि वितरणाय समाहृतानि च।
तलाखत्रितयस्य दण्ड्यापराधकल्पनं - त्वरितादेशाय अनुज्ञा।
नवदिल्ली > विपक्षदलस्य वैरुध्यप्रदर्शनेन राज्यसभायां लग्नं तलाखत्रितयविधेयकं  त्वरितादेशाज्ञारूपेण पुनरानेतुं केन्द्रमन्त्रिमण्डलेन अनुज्ञा दत्ता। एकस्मिन्नेव समये  त्रिवारं  विवाहभग्नकं वाक्यम्  (तलाखत्रितयं) उक्त्वा भार्याम् अपास्यते चेत् तत् दण्ड्यापराधो भविष्यति।
     वाचा, लिखितेन, 'इलक्ट्रोणिक्' माध्यमैः,  जङ्गमदूरवाणीभिः वा एकस्मिन् समये तलाखत्रितयोक्तिः संवत्सरत्रयस्य कारागारवासं द्रव्यदण्डं च लभ्यमानः अपराधः भविष्यति! तलाखत्रितयविधेया महिला जीवनांशार्हा भविष्यति। महिलायाः परिवारस्य वा आवेदनानुसारमेव व्यवहारप्रक्रमः स्यात्! यदि भर्ता अनुरञ्जनाय प्रक्रमते तर्हि न्यायाधीशस्य सान्निध्ये अनुरञ्जनं साध्यते। तलाखत्रितयापराधः आरक्षकेभ्यः प्रातिभाव्यार्हः न भवति। महिलायाः आवेदनश्रवणानन्तरम्आवश्य़कं चेत् न्यायाधीशेन प्रातिभाव्यं दातुमर्हति।