OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 19, 2018

जनतन्त्ररीत्या विद्यालयीय निर्वाचनम्
-बिजिला किषोरः
    ओमश्शेरि>  मुक्कम् शैक्षिकोपजिल्लायां विद्यमाने लिटिल् फ्लवर् माध्यमिक विद्यालये अद्य निर्वाचनं प्रवृत्तम्। मुख्य-निर्वाचनाधिकारिण्याः श्रीमति वत्सम्मा महाभागायाः निर्देशानुसारं छात्राः स्वयमेव एतस्य दायित्वं कृतवन्तः।
       आधुनिक रीत्या सज्जीकृतं निर्वाचनयन्त्रमुपयुज्य निर्वाचनमिदं प्रवृत्तम्।विद्यालयनेता,सह नेता,एवं  कार्यदर्शी, सह कार्यदर्शी  स्थानेषु निर्वाचनमभवत्।आल्बीआन्टणी,आन्मरिया आर्टोम्,फर्हानसाधिक्, शरण्या राजीवः च विजयं प्राप्तवन्तः। सर्वे विद्यालयस्य संस्कृतछात्राः इति अभिमानस्य विषयः।
छात्रान्  निर्वाचन प्रक्रियां ज्ञापयितुमेव सामूहिकशास्त्र विभागेन इदमायोचितम्। औत्सुक्येन सर्वेभागं गृहीतवन्तः।
चित्रम्- निर्वाचनकार्याधिकारी अङ्गुल्योयोपरि मशीं लिम्पति।
भिन्नशेषियुतस्य एकस्य अध्यापकस्य कृते समाजमाध्यमानाम् महत् प्रशंसार्पणम्। 
-रम्या पी यू        
               हस्ते पुस्तकं सुधाखण्डं च गृहीत्वा कक्ष्यां प्रविशन् कश्चन; कस्मिश्चन पाठनीये विषये भाषमाणः यः, सः एव अध्यापकः इति चित्रम् अस्माकम् मनसि स्फुरेत्। किन्तु उत्थाय स्थातुमपि अशक्तः, साक्षादरुणः इव अनूरुः ज्ञानसूर्यस्य सारथिः इव ज्ञानकिरणप्रकाशान् छात्रेषु प्रसारयन्, सर्वोपरि शारीरिकपरिमित्या क्लेशं सहमानः सन्, स्वकीयं क्लेशं अविगणयन्, पाठे मग्नस्य कस्यचन आचार्यस्य महत्वं अधुना समाजमाध्यमेषु चर्चायते। राजस्थानदेशीयस्यास्य सञ्जयसेनः इति नाम। नवाधिकद्विसहस्रतः राजस्थानसर्वकारस्य शिक्षासम्भालपद्धत्याम् भागं गृहीत्वा प्रवर्तमानः अयम्। अधः उपविश्य श्यामफलके लेखनं कुर्वतः सञ्जयस्य चित्रं अनिता चौहानः इति उपयोक्ता ट्वीट्टर्द्वारा प्रैषयत्। अनेके अभिनन्दनानि व्याहरन् सञ्जयाय। सन्देशोयं नैकवारं च पुनःट्वीट्ट् कृतः। गणितम् आङ्गलेयम् आदिषु विषयेषु पृष्ठतः गच्छतां छात्राणां साहाय्यदानमेव शिक्षासंभालपद्धत्याः उद्देश्यम्।
लयनवीथ्यां वित्तकोशाः
-बिजिला किषोरः
    कोच्ची > विजया, बरोडा, देनेत्यादयः वित्तकोशाः लीयन्ते। एतेषां लयनेन देशे तृतीयस्य बृहत्तमवित्तकोशस्य उत्पत्तिर्भविष्यतीति केन्द्रधनकार्यसेवा कार्यदर्शिना  श्री राजीव कुमार महोदयेन सूचितम्। अनेन १४.८२ लक्षं कोटि रूप्यकाणां लाभः भविष्यति इति विश्वासः।
          वित्तकोशे विद्यमानानां कर्मकराणां संरक्षणं करिष्यतीति केन्द्रधनकार्यमन्त्रिणा अरुण् जय् टिली महोदयेन अद्य प्रख्यापितम्। लयनपर्यन्तं वित्तकोशाः स्वतन्त्ररूपेण व्यवह्रियन्ते स्म। भाविनि कालेपि एतादृशलयनं भविष्यतीति मन्त्रिणा सूचितम्।
मलिनीकरणस्य परिहारः- हैड्रजन् रेलयानम्‌ अगमिष्यति।
चित्रम् - रोयिट्टर् 
     ब्रेमर् वोडे> हैड्रजन् वातस्य साह्येन धावमानं विश्वस्य प्रप्रथमं रेल्यानं जर्मन् राष्ट्रेण निर्मितम्। डीसल् तैलस्य उपयोगेन जायमानं मलिनीकरणं विहाय परिस्थितिसौहृदतान्त्रिकविद्याम् उपयुज्य एव हैड्रजन् रेल् यानं अवतार्यते। 
     फ्रान्स् राष्ट्रस्य अतिवेग 'इन्टर् सिट्टि' सेवा इति सुज्ञाता टि जि वि इत्यस्य निर्मातृणा 'आल् स्टं' संस्थया निर्मिते द्वे याने एव बहिः प्रदर्शितम्। उतर जर्मन् प्रदेशस्य नगरद्वयं सम्बन्ध्य एते याने धावतः। हैड्रजन् ओक्सिजन् वातयोः मेलनेन वैद्युतिम् उद्पादयन्तः विद्युत्कोष्टाः एव अस्मिन् उपयुज्यन्ते। जलवातः जलं च बहिः उद्गच्छतः। उद्‌पादितः ऊर्जः याने स्थापितं 'लिथिय'कोष्टे समाहरति। एकवारस्य हैड्रजन् पूरणेन सहसं किलोमीट्टर् पर्यन्तं धावयितुं क्षमता अस्ति। डीसल्-यानस्य क्षमता अपि सहस्र किलोमीट्टर् एव।

Tuesday, September 18, 2018

मिलामो शुचित्वकेरलाय
 - विशेषावदनम्
        महाप्रलयानन्तरं केलस्य स्थितिः अस्मान् लज्यन्ते।  सर्वत्र मालिन्यानाम् आकरः एव। शुचित्वस्य नाम्नि अभिमानिभिः अस्माभिः उपयोगानन्तरं वस्तूनि परितः निक्षिप्यन्ते| तत् सर्वं इदानीं एकत्र एकत्र बृहदाकाररूपेण निक्षिप्य प्रलयजलं प्रतिनिवृत्तम्। मूषिकज्वरादिना मनुष्याः आक्रमिताः। पुनर्विचिन्तनाय समयः स्वीकरणीयः नाे चेत् भूमौ जीवितुं वयं योग्याः न इति विश्वस्यनिर्णयः समागच्छेत्। थार्थ्यमिदं मनसि निधाय खर-मालिन्यशोधनाय नूतन नयस्य परिकल्पना केरलसर्वकारेण कृता अस्ति। किन्तु पौराणां सहयोगेन एव परिकल्पनायाः विजयः। दैनिकजीवनस्य भागतया जयमानानि मालिन्यानि वैय्यक्तिकतया शोधनीयानि इत्यस्य प्राधान्यमस्ति। पौराः मालिन्य संस्करणाय निर्बन्धितः भवेयुः चेत् मालिन्यसमस्यायाः परिहारः भविष्यति।
विश्वप्रसिद्धः एष्यायाः बृहत्तमः कौमारकलोत्सवः 
 आलप्पुष़ा जनपदे।
-बिजिलाकिषोरः
   आलप्पुष़ा> एष्या भूखण्डे बृहतमः  केरलराज्यस्तरीयः विद्यालयकलोत्सवः ललितरीत्या भविष्यति इति शिक्षा मन्त्री श्री रवीन्द्रनाथः अवोचत्। छात्राणां प्रगतेः विघाताय किमपि न करिष्यति इति मन्त्रिवर्येण उक्तम्। मेलायाः भोजनव्यवस्था कुटुम्बश्री  द्वारा करिष्यति। इदानींतन रीत्या एव सम्मानिताङ्कः ('ग्रेस् मार्क्') यच्छति।प्राथमिकं एवं माध्यमिकस्तरे विद्यालयीयमेला भविष्यति। प्रलयस्य पश्चात्तले वर्षेस्मिन् उत्सवाचरणम् उपेक्षणीयमिति नर्दिष्टम्। अतः विश्वविद्यालयकलोत्सवः तथा अन्ताराष्ट्र चलनचित्रमेला च निष्कासितम्। उत्सवाचरणाय आर्जितं धनं मुख्यमन्त्रिणः दुरिताश्वास निध्यां यच्छन्ति।

Monday, September 17, 2018

प्रत्येकं विद्यालयेषु ओसोण् दिनं समाचरितम्

कोच्ची सेन्ट् मेरीस् यु पि विद्यालयः तेवरा- पथ सञ्चलनात् पूर्वं।
    कोच्ची > विद्यालयेषु भूमेः संरक्षणमुद्दिश्य ओसोण् दिनं समाचरितम्। ओसोण् नाम वायुपुटः आतपात्‌ छत्रमिव भूमिं पालयति। किन्तु इदानीं तादृशरक्षाकवचः नष्टप्रायः भवति। भूमेः रक्षणम् अस्मादृशानां रक्षणं भवति। सूर्यकिरणे विद्यमानानाम् अतिशक्तानां किरणानां दुष्प्रभावात् भूमेः रक्षणम् ओसोण् पुटेन क्रियते। अतः अन्तरीक्षमलिनीकरणेन ओसोण् पुटस्य नाशः मा कुरुत इति छात्रान् बोधियितुं दिनमिदम् आभारतम् आघुष्टम्।
ब्रिटीष् उपग्रहाभ्यां सह पि एस् एल् वि ४२  भ्रमणपथं प्राराविशत् 
भारताय अभिमाननिमेषः।
        श्रीहरिक्कोट्टा>  ब्रिटीष् उपग्रहाभ्यां सह भारतबहिराकाश संस्थायाः  पि एस् एल् वि ४२ आकाशबाणेन ह्यः रात्रौ बाह्याकाशं प्राविशत्। यु के देशस्य सरे साटलैट् टेक्नोलजी लिमिटड् इति संस्थायाः  नोवा एस्.ए.आर्., एस्-४ उपग्रहावेव एतौ। भारतसमयं रात्रौ १०.०७ वादने श्रीहरिकोटातः सतीष् ध्यान् बाह्याकाशनिलयात् आसीत् विक्षेपणम्। द्वयोः उपग्रहयोः भारं ८००किलोग्राम् मितं भवति। वनभूपटनिर्माणाय जलोपप्लवादीनां प्रकृतिदुरन्तानां विशिष्टाध्ययनाय च उपग्रहौ उपकारकौ भवतःI 
डॉ.बलदेवानन्द-सागरः अभिनन्दितः 
 
     वडोदरा > गुजराते वडोदरा-नगरे देवसायुज्य-संस्कृत-प्रतिष्ठानेन आयोजिते कार्यक्रमे ऐषमः राष्ट्रपति-पुरस्काराय चितः डॉ.बलदेवानन्द-सागरः अभिनन्दितः। अवसरेsस्मिन् गुजरात-विधानसभा-सदस्यः श्री शैलेश-मेहता संस्कृत-शिक्षणस्य आवश्यकतां सबलं व्याहरत्। प्रतिष्ठान-प्रमुखः डॉ.प्रफुल्ल-पुरोहितः संस्कृतभाषायाः श्रीमद्भगवद्गीतायाः च प्रशिक्षणार्थं विधीयमानान् प्रयासान् वर्णितवान्।  'सञ्चार-माध्यमेषु संस्कृतम्'' इति विषये भाषमाणः डॉ.सागरः साम्प्रतिके वैद्युदाणविक -सूचना-प्रविधि-प्रमुखे काले विधीयमानं व्यापकं संस्कृत-प्रयोगं सोदाहरणं व्याहरत्।
मन्त्रिवर्योहं! इन्धनमूल्यं न बाधते इति केन्द्रमन्त्री अत्तावाले। 
-बिजिला किशोर्
     जयपुरम् >यदा मन्त्रिस्थानं विनष्टं  भविष्यति तदा एव सामान्यजनसदृशं इन्धनमूल्यवर्धनं मामपि बाधतेति केन्द्रमन्त्री अत्तावाले। जयपुरे शनिवासरे प्रवृत्ते पत्रकारमेलने भाषमाणः आसीदयं महाशयः।
 मन्त्रिणः सर्वे स्वकीयमानुकूल्यं उपयुज्यन्तेत्यतः सामान्यजनाः मूल्यवर्धनस्य क्लेशमनुभवन्ति। मूल्यं न्यूनीकर्तुं सर्वकारैः श्रद्धा देया। राज्यस्तरे करं विना इन्धनं यच्छति तर्हि मूल्यवर्धनं नियन्त्रणाधीनं भवति। केन्द्रसर्वकारेण तदर्थं प्रयत्नं कुर्वन्ति इति अत्तावाले उक्तवन्तः।
       भा.जा.पा राजनैतिकदलस्य सख्यदलस्य  रिप्पब्लिक्कन् पार्टी इत्यस्य अध्यक्षः भवति रामदास अत्तावाले ।नीतिन्याय शक्तीकरणविभागस्य नेतृत्वे राज्यस्थाने विद्यमानपद्धतेः पुरोगतिं ज्ञातुमागतवानयं महाशयः।
जीवनकलया श्री अभयं पुनरुद्धारण पद्धत्याः कार्यान्वयनं केरलेषु करिष्यति।
-डा अभिलाष् जे

      तिरुवनन्तपुरम् > केरलराज्यस्य पुनरुद्धारणयोजनायै श्री श्री रविशङ्करस्य साहाय्यः। जीवनकला संस्थया श्री अभयं कर्मपद्धत्याः कार्यान्वयनं सेप्तंबर पञ्चदशे दिने आरप्स्यते इति जीवनकला राज्यस्तरीय निदेशकेन एस् एस् चन्द्रसाबु महोदयेन उक्तम्।
मलप्पुरं जिल्लायाः ऊर्ङाट्टिरि इटुक्कि जिल्लायाः कोषिलाक्कुडि पत्तनंतिट्ट जिल्लायाः अट्टत्तोड् इति वनवासक्षेत्रैः सह प्लयबाधितक्षेत्रेषु आलप्पुषजिल्लायां पाङ्डनाड् देशे च श्री अभयं पद्धत्याः प्रारंभप्रवर्तनं आरप्स्यते।
        केरले प्रलयदुरितबाधितेभ्यः जनेभ्यः श्री श्री रविशङ्कर महोदयेन सार्धनव कोटि रूप्यकाणाम् उत्पन्नानि दत्तानि आसन्।तस्मादुपरि विविधराज्येभ्यः विदेशेभ्यः च जीवनकला सन्नद्धसेवकैः चतुर्दश कोटि ररुप्यकाणां उत्पन्नानि प्राथमिकतया दत्तम्।स्वास्थ्यं शुचित्वं शिक्षा इत्यादि क्षेत्राणां समग्रविकासाय विभिन्नानां पद्धतीनां कार्यान्वयीकरणं भविष्यति।
       छात्रेभ्यः छात्रशुल्कं पुस्तकानि विद्यालय स्यूतानि इत्यादीनतिरिच्य शौचालयानि ग्रन्थालयेभ्यः ग्रन्थाः दूरदर्शनं  सङ्गणक यन्त्राणि इत्यादीनि दास्यन्ति। भ्राष्ट्राणि वस्त्राणि जलशुद्धीकरणयन्त्राणि सौरोर्ज दीपाः इत्यादि क्षेत्रस्य  समग्रविकसनं लक्ष्यीकृत्य  आयोजिता एक संवत्‍सरात्मक-कर्मपद्धतिः अस्ति श्री अभयमिति चन्द्रसाबुना उक्तम्।
कोल्कत्तायाम् महती अग्निबाधा; अग्निशमनाय श्रमः द्वादशघण्टाः अपि उल्लङ्घ्य अनुवर्तते।
           -रम्या पी यू।
      कोल्कत्ता > कोल्कत्ता नगरस्य बग्रीविपण्याम् महती अग्निबाधा। रविवारे प्रभाते सार्धद्विवादने बह्वट्टगृहे अग्निबाधा जाता। अग्निशमनश्रमः द्वादशघण्टाः अपि उल्लङ्घ्य अनुवर्तमाना वर्तते। मनुष्यापायः नास्ति। मध्यकोल्कत्तायाः कानण्वीथ्याः गृहे एव अग्निबाधा अभवत्। अग्निशमनसेनायाः उपत्रिंशत् वाहनानि घटनास्थानम् प्राप्तानि।
 विशेषाङ्गयुतस्य एतस्य अध्यापकस्य कृते समाजमाध्यमानाम् महत् नमोवाकम्।
-रम्या पी यू।       
                हस्ते पुस्तकं सुधाखण्डं च गृहीत्वा कक्ष्यां प्रविशन् कश्चन; अध्यापकविषये भाषणे कृते एतदेव चित्रम् अस्माकम् मनसि स्फुरेत्। किन्तु उत्थाय स्थातुमपि अशक्तः, शारीरिकपरिमित्या तावन्तं क्लेशं सहमानः चेदपि तम् क्लेशं विगगण्य छात्राणाम् पाठने मग्नं कञ्चन अध्यापकमधिकृत्य समाजमाध्यमेषु अधुना चर्चा प्रवर्तते। राजस्थानदेशीयस्यास्य सञ्जयसेनः इति नाम। नवाधिकद्विसहस्रतः राजस्थानसर्वकारस्य शिक्षासम्भालपद्धत्याम् भागं गृहीत्वा प्रवर्तमानः अयम्। अधः उपविश्य श्यामफलके लेखनं कुर्वतः सञ्जयस्य चित्रं अनिता चौहानः इति उपयोक्ता ट्वीट्टर्द्वारा प्रैषयत्। अनेके अभिनन्दनानि व्याहरन् सञ्जयाय। सन्देशोयं नैकवारं च पुनःट्वीट्ट् कृतः। गणितम् आङ्गलेयम् आदिषु विषयेषु पृष्ठतः गच्छतां छात्राणां साहाय्यदानमेव शिक्षासंभालपद्धत्याः उद्देश्यम्।

Sunday, September 16, 2018

ब्रिटीष् उपग्रहसहितम् पि एस् एल् वि ४२ अद्य भ्रमणपथं प्रति उद्‌गच्छति
-बिजिला किशोर्
    श्रीहरिक्कोट्टा>  बहिराकाशे जाज्वल्यमाना भवति भारतम्। ब्रिटीष् उपग्रहान् भ्रमणपथं प्रति नयामः इति लक्ष्ये इस्रो (भारतबहिराकाश संस्था) संस्थया आरभ्यमाना पि एस् एल् वि ४२ आकाशबाणः अद्य उद्गच्छति। यु के देशस्य सरे साटलैट् टेक्नोलजी लिमिटड् इति संस्थायाः  नोव एस् ए आर् , एस् -४ इत्यादि उपग्रहाः अधुना भ्रमणपथं नयतः। भारतसमयं १०.०७ वादने श्रीहरिकोटातः निक्षिप्यते। ब्रिटन् देशात् उपग्रहद्वयं ५८३ किलोमीटर् उन्नतभ्रमणपथे प्रथमं विक्षिप्यते। द्वयोः उपग्रहयोः भारं ८००किलोग्राम्  भवति।
   वनभूपटनिर्माणम्, जलोपप्लवः, एवं प्रकृतिदुरन्तांनां  विशकलनं च भवति उपग्रहाणाम् लक्ष्यमिति इ स्रो वार्ता लेखने सूचितम्।
तैलेन्धनमूल्यं न्यूनीकर्तुं कर्मयोजना झटित्येव - अमित् षा।
        हैदराबाद् > तैलेन्धनमूल्यस्य न्यूनीकरणमुद्दिश्य कर्मयोजना विलम्बं विना आयोजयिष्ये  इति भा ज पा दलस्य राष्ट्रियाध्यक्षः अमित्‌ षा। तेलङ्काना राज्ये मेहबूबा नगरे निर्वाचनप्रचारण-पथसञ्चलने भाषमाणः आसीत् सः। पेट्रोल् डीसल् मूल्ये वर्धनम् रूप्यकाणां मूल्ये च्युतिः च विशेषतया परिगण्यते केन्द्रसर्वकारेण। एतदनुबन्ध्य जनानां उद्कण्डः जानीमः वयम्। अनेन संबन्ध्य केन्द्रसर्वकारेण शीघ्रमेव कर्मपद्धतिः अयोक्ष्यते इति अमित् षा अवदत्।
      आभ्यन्तर-विपणिषु शैलेन्धन मुल्यस्यवर्धनं अन्ताराष्ट्र विपण्यां क्रूडतैलस्य मूल्यवर्धनमनुसृत्य भवति इति सः अवदत्। रूप्यकाणां प्रति डोलर् धनस्य वर्धनं केवलं भारतस्य घटना न। विश्वे वर्तमानानां सर्वेषां धनानां प्रतिभवति। विषयोऽयमपि भा ज दलस्यापि आशङ्कावर्ताते इत्यपि अमित् षा महाभागः अवदत् ।
'स्वच्छता हि सेवा' समारब्धा। 
        नवदिल्ली >  स्वच्छभारतम् लक्ष्यीकृत्य केन्द्रसर्वकारेण आविष्कृता स्वच्छता हि सेवा इति शुचित्वप्रचारणाभियोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। दिल्ल्यां पहाड्गञ्चप्रदेशस्थे 'बाबा साहिब् अम्बद्कर् उच्चतरविद्यालये आयोजिते स्वच्छताप्रवर्तने  सः भागं स्वीकृतवान्। राष्ट्रपितुः महात्मागान्धिनः १५०तमस्य जन्मवार्षिकोत्सवस्य अंशतया आयोजितः अयं कार्यक्रमः अक्टूबर द्वितीयदिनाङ्कपर्यन्तं भविष्यति। 
      "जनानां शुचित्वसङ्कल्पने महत्परिवर्तनं कर्तुं चतुस्संवत्सरेभ्यः पूर्वमारब्धया स्वच्छभारतमित्यायोजनया साधिता। चतुर्भिः संवत्सरैः नवकोटिसंख्याकाः शौचालयाः निर्मिताः। सार्धचतुर्लक्षेषु ग्रामेषु अनावृते प्रदेशे मलविसर्जनं इत्येतत् अनया समापितम्। महात्मागान्धिनः शुचित्वभारतसङ्कल्पनस्य साक्षात्काराय अस्माभिः युगपत् प्रयतितव्यम्" मोदिना उक्तम्।
संस्कृत दिनाचरणम् सम्पद्यते
-बिजिला किषोर्
 
    तामरश्शेरी> तामरश्शेरि शैक्षिकजिल्लायाः संस्कृतदिनाचरणं तथा प्रलये दुरितबाधितानां छात्राणां कृते पुस्तकदानं च प्रवृत्तम्। नन्मण्ड उच्चविद्यालये प्रवृत्त कार्यक्रमस्य उद्घाटनं बालुश्शेरि उपजिल्ला अध्यक्षः (AEO) श्री रघुनाथमहोदयेन कृतम्। संस्कृतभारत्याः प्रचारकः श्री रणजित् महोदयः संस्कृतसन्देशं दत्तवन्तः। मानव सेवा माधव सेवा ,संस्कृतज्ञाः वयं संस्कृतभाषायाः विकासाय तन,मन,धन। समर्पणं कर्तुं उद्युक्ताः भवामः इति तेनोद्घोषितम्।
    
       प्रलये दुरितबाधितानां छात्रां कृते विविध उपजिल्लातः सञ्चितानि पुस्तकानि रघुनाथमहोदयाय  शौक्षिकजिल्लायाः संस्कृतशैक्षिकसमित्‍यः कार्यदर्शी विष्णुप्रसादः, उपकार्यदर्शी श्रीमति बिजिला च समर्पितवन्तौ।

     दिनाचरणानुबन्ध कार्यक्रमरूपेण रामायण-प्रश्नोत्तरमासीत्। उच्चविद्यालयतः पेराम्प्र विद्यालयस्य छात्राः प्रथमस्थानं, सरस्वती विद्यामन्दिरस्य छात्राः द्वितीयस्थानं च अलंकृतवन्तः। माध्यमिकस्तरे ए यु पि एस् कल्पत्तूर प्रथमस्थानं, ए यु पि एस् कावुन्तरा  द्वितीयस्थानं प्राप्तवन्तः। आदर्श विद्यापीठं बालुश्शेर्याः आचार्यः डोः मनोज् कुमारः पुरस्कारं समर्पितवान्। कुट्टम्पुर् उच्चविद्यालययस्य संस्कृतछात्राः नृत्त संगीतशिल्पस्य अवतारणम् कृतवन्तः। कार्यक्रमेस्मिन् टी के सन्तोष् कुमारः, श्री शङ्करनारायणः च आशंसाभाषणं कृतवन्तः।

Saturday, September 15, 2018

'स्वच्छता हि सेवा' अभियोजना अद्य आरभ्य।
    नवदिल्ली > राष्ट्रपितुः महात्मागान्धिनः  १५०तमस्य जन्मदिनाघोषस्य अंशतया नूतना स्वच्छतायोजना समारभ्यतेति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घुष्टम्। 'स्वच्छता हि सेवा' इति दत्तनामिकेयं योजना शनिवासरे आरभ्यते। प्रभाते सार्धनववादने आरभ्यमाणायामस्यांयोजनायां परमसंख्याकाः जनाः भागभाजिनः भवन्तु इति मोदी अभ्यर्थितवान्। राष्ट्रपितुः स्वच्छभारतमिति सङ्कल्पनं साक्षात्कर्तुं चतुर्भ्यो संवत्सरेभ्यः पूर्वम् आरब्धायाः स्वच्छभारताभियोजनायाः अनुवर्तनमेवेयं योजना ।