OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 3, 2018

म्यान्मर् राष्ट्रे रोयिट्टर् वार्ताहरयोः ७ वर्षपर्यन्तं कारागारवासः।
      यङ्कूण् > म्यान्मर् राष्ट्र सुरक्षायै हानिकररीत्या गुप्त विवरणानि चोरितानि इति अभियोगे द्वौ वार्ताहरौ गृहीतवन्तौ। एतौ रोयिट्टर नाम वार्तासंस्थायाः कर्मकरौ भवतः। वालोण् (३२) क्योसोवो (२८) इति नामकौ कार्यालयरहस्यनियमः उल्लङ्खितवन्तौ इति याङ्कूणस्य न्यायालयेन निरीक्षितम्। म्यान्मरस्य 'राखिनिल्' सैन्यै:अरक्षकसेनाया च मिलित्वा कृतेन प्रक्रमेण  दश-रोहिङ्क्यवंशजाः हताः अपि च सुरक्षासेनया रोहिङ्क्यान्  विरुद्घ्य कृतान् अतिक्रमान् च आवेदयितुमागतौ  तौ वार्ता हरौ। एतौ मोचितव्यौ इति ऐक्यराष्ट्रसभया यूरोप्यन् यूणियनेन च अभ्यर्थितौ। २०१७ डिसम्बर्मासस्य १२ दिनाङ्के एव तौ गृहीतौ। 
भीकरान् विरुद्ध्य प्रक्रमाः न सन्ति - पाकिस्थानाय घ्यापितं साहाय्यम् अमेरिक्का राष्ट्रेण उप-संहृतम्। 
    वाषिङ्टण् > भीकरदलान्  विरुद्ध्य निशित-प्रक्रमाय न उद्युक्तः इति कारणेन पाकिस्थानाय अमेरिक्काराष्ट्रेण घ्यापितं साहाय्यं स्थगितम्। ३०० कोटि डोलर् धनस्य साहाय्यमेव अमेरिकीय सैन्येन विनिवर्तितम्। वार्तामिमां रोयिट्टेर्स् वार्तासंस्थया आवेदितम्। अफ्गानिस्थाने आक्रमणं कृतवद्भ्यः पाकिस्थान् सुरक्षितस्थानं प्रददाति इत्येव अमेरिक्काराष्ट्रस्य आक्षेपः। किन्तु अयम् आरोपः पाकिस्थानेन निरस्यते। सख्यसंङ्घः इति परिगणनायामेव साहाय्य धनं  प्रख्यापितम्।
     भीकरान् विरुद्ध्य प्रक्रमाः समारभ्य एव धनसाहाय्यं दास्यते इत्यासीत् सन्धिः। अस्मिन् वर्षस्य समारम्भे अमेरिकाराष्ट्रपतिना डोणाल्ड् ट्रम्पेन एव साहाय्यं घ्यापितम्।

Sunday, September 2, 2018

भारते संस्कृतमहोत्सवः


    सतनायां स्थितस्य द्वितीय क्रमांकस्य केन्द्रीयविद्यालये अगस्तमासस्य त्रयोविंशतिदिनांकत:एकोनत्रिंशत् दिनांकं यावत्  संस्कृतसप्ताहं दिवसंचाभिलक्ष्य विविधा:कार्यक्रमा:आयोजिता:। कार्यक्रमस्य विवरणम् केन्द्रीयविद्यालयसंघटनम् दिल्लीत:पूर्वमेव सुनिश्चितं कृत्वा आगतं आसीत्। यस्यानुपालनं विधाय संस्कृतस्य प्रचार:प्रसार:करणीय:आसीत्।  
आवेदनम् - आशुतोष: संस्कृतशिक्षक: |
संस्कृतभारती-चित्तौडप्रान्तस्य वनविहारकार्यक्रमः जातः
    चित्तौडा > संस्कृतभारत्याः चित्तौडप्रान्तस्य अजयमेरु-शाहपुराजनपदयोः वनविहारकार्यक्रमः  भीलवाड़ाजनपदस्थे चँवलेश्वरजैनतीर्थे सुसम्पन्नः। कार्यक्रमे प्रतिभाप्रदर्शनम् समायोजितम्। कार्यकर्तारः संस्कृत-गीत-नृत्य-नाट्यादीनां मनोरमाः प्रस्तुतीः दत्तवन्तः। प्रान्तस्य विद्वत्परिषत्संयोजकः श्रीपरमानन्दशर्मा स्वरचितानि संस्कृतगीतानि श्रावयन् काव्यामृतधारां प्रावाहयत्। क्रीडासत्रे संस्कृतमाध्यमेन विविधाः क्रीडाः कुर्वन्तः सर्वे नितराम् अमोदन्त।
     चर्चासत्रे प्रान्तसङ्घटनमन्त्री श्रीदेवेन्द्रपण्डया  स्वस्वस्थाने संस्कृतसप्ताहस्य आयोजनाय कार्यकर्तृबन्धून् प्रेरितवान्। प्रान्तसम्पर्कप्रमुखः श्रीमहेशचन्द्रशर्मा 'गृहं गृहं संस्कृतम्' इति नाम्ना लोकसम्पर्काभियानम् आयोजयितुं प्रेरितवान्। प्रान्तशिक्षणप्रमुखः श्रीमधुसूदनशर्मा सम्भाषणशिविराभियानविषये चर्चाम् अकरोत्। भीलवाड़ाविभागसंयोजकः श्रीपरमेश्वरकुमावतः अजयमेरुजनपदसंयोजकः श्रीदेवराजकुमावतः च स्वजनपदस्य आगामिनीं कार्ययोजनां प्रस्तुतवन्तौ।  नूनम् आनन्दोत्साहाभ्यां परिपूर्णः आसीत् वनविहारोsयम्। कार्यक्रमेsस्मिन् पञ्चनवतिः कार्यकर्तारः सम्मिलिताः अभवन्।
वार्ताहरौ - मधुसूदन: शर्मा दीपक: शास्त्री च।

Saturday, September 1, 2018

रञ्जन् गोगोय् सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः भविष्यति। 

     नवदिल्ली> भारतस्य सर्वोच्च-न्यायालयस्य मुख्य न्यायाधीशस्थाने न्यायाधीशः रञ्जन् गोगोय् निर्दिष्टः। अस्य नाम मुख्य-न्यायाधीशेन दीपक् मिश्रेण एव निर्दिष्टः। अग्रिमन्यायाधीशस्य नामनिर्देशाय  नियममन्त्रालयेन दीपक् मिश्रा संपृष्टवान् आसीत्। 
   न्यायाधीशः गोगोय् सहिताः त्रयः न्यायाधीशाः जनवरि मासस्य १२ दिनाङ्के मुख्य न्यायाधीशं विरुद्ध्य वार्ता मेलनम्  आहूतवन्ताः। याचिकायाः विभजनमधिकृत्य आक्षेपयुक्त मासीत् वार्ता मेलनम्। गोगोय् वर्येण सः वार्तामेलने आसीनः चेलमेश्वरःआसीत्  वरिष्ठः न्यायाधीशः। किन्तु सः मेय् मासस्य अष्टादश दिनाङ्के निवृत्तः अभवत्l
मुल्लप्पेरियार्- भीषया सह तमिल् नाट् मुख्यमन्त्री 
    कालटी > महाप्रलयात् मन्दमन्दं पारं गन्तुं प्रयतन्ते केरलाः। सन्दर्भेऽस्मिन् मुल्लप्पेरियार् जलबन्धस्य जलवितानं १४२ पादमानतः १५२ इति वर्धयिष्यते इति तमिल्नाट्  मुख्यमन्त्रिणा एटप्पाटि पलनिस्वामिना  उक्तम्। उच्चन्यायालयस्य अनुज्ञा लब्धे सति जलविधानं १५२ इति वर्धयिष्यते, जलबन्धस्य भितेः प्रबलीकरणं समारब्धम् इति च तेनोक्तम्।
   वृष्टिकालात् पूर्वं दोषपरीक्षां कृत्वा जलबन्धस्थ बलक्षयः नास्ति इति प्रमाणपत्रम् अदात्। वृष्ट्याकेरलस्य  जलबन्धाः  सर्वं पूर्णाणाः अभवत्। जलं जलबन्धात् बहिर्गत्वा जलोपप्लवमभवत्I  मुल्ल पेरियार् जलबन्धात् जायमानप्रवाहः एव जलोपप्लवस्य कारणम् इति केरलेषु  अनृतारोपाः प्रचलन्ति इति पळनिस्वामिना उक्तम्।

Friday, August 31, 2018

लोकसभाया: राज्यविधानसभानाञ्च निर्वाचनानि सहैव सम्पादयितुं प्रस्‍ताव: 
- पुरुषोत्तमशर्मा
     नवदिल्ली > विध्यायोगेन प्रशासनाय प्रेषिते प्रतिवेदने लोकसभाया: अथ च राज्यविधानसभानां निर्वाचनानि सहैव सम्पादयितुं प्रस्‍ताव: अनुमोदित:। आयोगेनोक्तं यत् देशे निरन्तरनिर्वाचनप्रक्रियाया: निरसनाय एकमेव समाधानं विद्यत् । आयोगेन एतदर्थं संविधाने निर्वाचनविधौ च परिष्कार: अनुशंसित: । प्रतिवेदने स्पष्टीकृतं यत् सहैव वनिर्वाचनेन प्राशासनिकधनरक्षा, प्रशासनस्य सुरक्षाबलानां च समयलाभ: भविष्यति, येन प्रशासनिकनीतीनां क्रियान्‍वयनं भद्रतरं भविष्यति। सहैवोक्तंयत् संविधानस्य साम्प्रतिकस्वरूपेण सहैव निर्वाचनायोजनं सम्भवं नास्ति ।
म्यान्मर् राष्ट्रे जलबन्धभग्नेन जलोपप्लवः ; सहस्रशः भवनरहिताः।
    नय्पिट्टो >  म्यान्मर् राष्ट्रे बागो प्रविश्यायां स्वरषोङ् नामकः दल बन्धः अतिवृष्ट्या सञ्जातेन जलोपप्लवेन भग्नः जातः।शताधिकाः ग्रामाः निमग्नाः! षट् मरणानि सूचितानि। पञ्चाशत्सहस्रं जनाः भवनरहिताः अभवन्।
     सोमवासरादारभ्य एव जलबन्धः सम्भरणशेषिमतिक्रम्य प्रवहति स्म। किन्तु आशङ्काजनकः अवस्थाविशेषः नास्तीति अधिकारिभिः उक्तमासीत्। अतो जनाः स्व स्व भवनेषु वर्तमानाः आसन् I किन्तु बुधवासरे उषसि जलबन्धद्वाराणि प्रभञ्ज्य प्रवहता जलेन भवनानि क्षेत्राणि च निमज्जितानि आसन्।
एशियामहाद्वीपीयक्रीडोत्सवे भारतीयस्य भव्यं प्रदर्शनम्
गुरुवासरे भारतेन पञ्चपदकानि विजितानि
-पुरुषोत्तमशर्मा
       एशियामहाद्वीपीय-क्रीडोत्सवे द्वादशे दिवसे भारतीयक्रीडकैः भव्यं प्रदर्शनम् आचरितम् । गुरुवासरे भारतेन स्वर्णपदकद्वयं समेत्य पञ्चपदकानि विजितानि ।भारतपक्षतो जिनसनजॉनसनेन पुरुषाणां 1500 मीटरमिता धावनस्पर्धा 3:44.72 समये पूरिता। ऐषमः क्रीडायां जिनसनस्य द्वीतीयं पदकमिदं वर्तते। महिलानां 4×400 मीटरमितायां रिले-स्पर्धायां भारतस्य अनवरतं पञ्चमं स्वर्णपदकमिदं वर्तते । महिलानां 1500 मीटरमितायां धावनस्पर्धायां पीयूचित्रा रजतपदकं विजितवती। पुरुषाणां च 4×400 रिले स्पर्धायां भारतीयदलेनापि रजतपदकं विजितम् । डिस्कस-थ्रो इति स्पर्धायां सीमा पूनिया  भारताय  कांस्यपदकम् अधिगतवती।
मिथः पङ्काक्षेपाय सामाजिकमाध्यमाः न उपयोक्तव्याः - नरन्द्रमोदी 
    नवदिल्ली> मान्यजनतन्त्राय उचितः मार्गः न भवति मिथः पङ्काक्षेपः इति भास्तस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।  सामाजिक माध्यमद्वारा कृतानुचिताभिमतप्रकाशनम् उद्दिश्य एव मोदिनः परामर्शः। वाराणसि प्रदेशस्थ भाजपादलीयैः सह कृते दृश्य सम्मन्द्रणोपवेशने भाषमाणः आसीत् सः। राष्ट्रस्य सुवार्ताः एव प्रसारणीयाः । समाजस्य शक्तीकरणाय उपयुक्ता वार्ता एव मिथः दातव्याः। किन्तु प्रदिवेशिकानां कुटुम्बव्यवहाराः राष्ट्रियवार्तारूपेण परिवर्तन्ते। एषः न केवलं यस्यकस्यापि राजनैतिक-दलस्य वा तेषाम् आशयस्य वा विषयः न, १२५ कोटि जनानाम् अपि चl
      विषयेऽस्मिन् स्वयमेव अनुशीलनं करणीयम् ।  स्वच्छभारत अभियान् नाम केवलं परिसरशुद्धिः इति न। मनसः विशुद्धिरपि भवति इति प्रधानमन्त्रिणा मोदिना भणितम्।
भारत-पाक् सिन्धू नदीजल सन्धिपत्रचर्चा श्वः प्रारब्स्यते। 

  इस्लामाबाद्> सिन्धू नदीजलसन्धिपत्र संबन्धतया भारत पाकिस्थानयोः मिथः भाषणं श्वः समारप्स्यते। झलं नद्यां भारतेन निर्मितां किषन् गङ्गा जलवैद्युतपरियोजनां विरुद्ध्य पाकिस्थानः तिष्ठति इत्येन इयम् उभयचर्चा निर्णायका एव।  पाकिस्थानस्य प्रधानमन्त्रीपदे इम्रान् खानस्य आरोहणानन्तरम् जायमाना  प्रथम चर्चा एव सा।  
     लाहोरे प्रचाल्यमानायं चर्चायां भारतस्य सिन्धू नदीजलसन्धेः अध्यक्षः पि के सक्सेना च भागं स्वीकुर्वन्ति। पाकिस्थानस्य पक्षतः सय्यत्‌ मोहर् अलि षा नेतृत्वं करिष्यति।
गते मार्च् मासे  नवदिल्याम् आसीत् सिन्धू नदी जल आयोगस्य प्रथम मेलनम्।
    सिन्धु नदी श्रृंखलायाः जलं पाकिस्थानायापि उपकारत्वेन भवितुं रूपीकृता सन्धिः एवभवति सिन्धू नदीजलसन्धिःI

Wednesday, August 29, 2018

जनं दृश्यमाध्यमे सम्प्रतिवार्ता कार्यक्रमस्य छात्र-वार्तावतारकाः 
  कालटी> सम्प्रतिवार्ता इति अन्तर्जालीयवाहिन्याः छात्रवार्तावतारकाः आगस्ट् मसस्य २९ दिनाङ्कतः चतुर्दिनपर्यन्तं वार्तावतारणं कुर्वन्ति। सर्वशिक्षा अभियानेन २०१७ संवत्सरस्य  श्रेष्ठपरियोजना इति अङ्गीकृतः भवति अयं कार्यक्रमःI छात्राः एव भवन्ति अस्मिन् वर्तावतारकाः। अष्टाशीति वार्ता-सोपानानि (Episode) इदानीं पूर्तीकृतानि सन्ति। 

    कार्यक्रमस्य छात्र-वार्तावतारकाराणां क्षमतां दृष्ट्वा एव जनं दृश्यमाध्यमेन छात्रेभ्यः वार्तावतारणाय सन्दर्भः प्रदास्यते। गत संवत्सरे आसीत् छात्रवार्तावतारकाणां प्रप्रथमं प्रसारणम्।  सर्वकारेतर-वार्तावाहिनिषु जनं दृश्यमाध्यमेन एव प्रप्रथमतया  संस्कृतवार्ताकार्यक्रमः समारब्धः। अन्तर्जालीय वार्ताप्रसारण कार्यक्रमेषु छात्राणां वार्तावतारणमपि विश्वे प्रथमतया एव।

    अद्य सायं पञ्चवादने जनंदृश्यमाध्यमस्य वार्ता संस्कृतं नाम कार्यक्रमेण छात्राणां वार्तावतारणं भविष्यति। श्रीकृण-जयन्ती पर्वणानुबन्धतया भवति छात्राणां भागभागित्वम् । नम्यालक्ष्मी आर्, नारायणी महादेवन्, विष्णु हरिकुमारः, निरञ्जना जे च अस्मिन् वार्तावतारकाः भवन्ति।
'एष्यन् गयिंस्' क्रीडायां भारताय सौभाग्यदिनम्। 
     जक्कार्ता > एष्यन् गयिंस्' क्रीडायाः दशमे दिने भारतेन नव कीर्तिमुद्राः  प्राप्ताः। पुरुषाणां अष्टशतं मीटर् धावनस्पर्धायां भारतस्य  मञ्जित् सिंहः सुवर्णमुद्रां जिन्सण् जोण्सण् रजतमुद्रां च  प्राप्तवन्तौ। वनितानां 'बाड्मिन्टण्' क्रीड़ायाः अन्तिमप्रतियोगितायां पि वि सिन्धू रजतमुद्रया तृप्तिं प्राप्तवती! भारतस्यैव सैना नेह्वाल् पित्तलमुद्रां प्राप्तवती। पटललानक्रीडायां (Table Tennis) इदं प्रथमतया भारतेन मुद्रा एका प्राप्ता - पुरुषाणां सङ्घविषये पित्तलमुद्रा। 
   'कुराष्' नामके विषये एकैकं रजतं , पित्तलं , ततः अस्त्रप्रक्षेपणे  रजतद्वयं च प्राप्य दशमे दिने नव मुद्राः भारतेन प्राप्ताः! इदानीं भारतम् अष्टमस्थाने वर्तते। सुवर्णानि - ९ ; रजतानि - १९ ; पित्तलानि - २२!

Tuesday, August 28, 2018

 ७७ राष्ट्रेषु ७००० भारतीयाः कारागारबद्धाः। 
      नव दिल्ली > सप्तसहस्राधिकाः भारतीयाः सप्त सप्तति राष्ट्रेषु कारागारे वर्तन्ते इति प्रमाणतया उच्यते
सप्त त्रिंशत्यधिक सप्तसप्तति जनाः विदेशकारागारे वर्तन्ते। त्र्यशीति सैनिकाः पाकिस्थानस्य  कारागारे सन्ति। सौदी राष्ट्रे भवन्ति भूरि। पञ्चसप्तत्यधिक पञ्चशतोत्तरैकसहस्रं जनाः सन्ति सौदीकारागारे। अमेरिकायां ६४७, नेपाले ५४८, कुवैट् ४८४, पाकिस्थाने ४७१, ब्रिट्टन् ३७८, मलेष्या २९८, चैना २२६, इट्टली २२५ इत्येवं गच्छति संख्या।
भारतीय-कारागारे बहवः वैदेशिकाः अपि सन्ति। अस्मिन् ३९ पाकिस्थानीयाः च सन्ति।

Monday, August 27, 2018

"एकमासस्य वेतनं यच्छन्तु "- अभ्यर्थना केरलमुख्यमन्त्रिण:।
   प्रलयेन विनष्टानां पुनर्निर्माणम् ततोप्युपरि नवकेरलनिर्माणाय सर्वकारस्य परिश्रम इति मुख्यमन्त्री श्री पिणरायी विजय:। एतदर्थं आलोके विद्यमाना: मलयालि जनाः मासैकस्य वेतनं राज्याय दातुं सन्नद्धा: भवेयुरिति अभ्यर्थितवान् स:। इदं तु धनं दशमासै: दीयते चेत् पर्याप्तम्। प्रत्येकस्मिन् मासे दिनत्रयस्य मूल्यम् पर्याप्तम्। मलयालि जनाः मिलन्तु नाम सर्वान् प्रतिसन्धीन् उल्लङ्घितुम् पारयामो वयम्। लोकस्य सहायहस्त: केरलस्य शक्ति:।।

Sunday, August 26, 2018

संस्कृतदिनस्य शुभाशयाः
प्रसारयेम संस्कृतम् 
प्रकर्षयेम भारतम्
यन्त्ररहितं पट्टिकाशकटम् आगामिनि मासादारभ्य धावयिष्यति।
    नवदिल्ली> राष्ट्रे स्वदेशीयातिवेग पट्टिकाशकटम् आगामिनी मासे परीक्षणधावनम् आरब्स्यते। मेट्रो रेल्यानमिव यन्त्ररहितं भवति 'ट्रयिन् आष्टादश' इति नामाङ्कितम् इदं शकटम्। परीक्षणधावने विजयं भविष्यति चेत् इदानीं विद्यमानस्य शताब्दि-अतिवेगयानस्य स्थाने धावयितुमुद्दिश्यते। भारतरेल् संस्थायाः साङ्केतिकोपदेष्टृपदे विराजमाना The Resurch And Standard Organisation इति समितिः  परीक्ष्य निर्णयः स्वीकरिष्यति। इदृशानि षट् यानानि प्राथमिकस्तरे चालयिष्यन्ति। चेन्नै इन्टग्रल्  कोच् यन्त्रागारे एव यानस्य निर्माणं प्रचलति। होरायां षष्ट्यधिकैकशतं (१६०) किलोमीट्टर् एव भवति यानस्य वेगक्षमता। 

Saturday, August 25, 2018

सर्वेभ्यः श्रावणपर्वणीयाः शुभाशंसाः।