OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 30, 2018

गुरुपूर्णिमापुरस्कारेण  किरणकुमारः समादृतः।
   कोच्ची > संस्कृत-वेद-प्रचारण कार्येषु बद्धश्रद्वया संवेदवेदी - केरलम् इति संस्थया दीयमानः गुरुपूर्णिमापुरस्कारः श्री किरण कुमाराय समर्पितः। संस्कृतपाठन - प्रचारण -प्रवर्तनाङ्गीकारत्वेन दीयमानो भवति अयं पुरस्कारः। व्यासपूर्णिमायाः अङ्गतया प्रवृत्ते  गुरुपूर्णिमासङ्गमे सुकृतीन्द्र - ओरियन्टल् रिसर्च - इन्स्टिटयूट् निदेशकः  श्री डा.वी.नित्यानन्दभट्टः पुरस्कारं अददात्। सम्मेलनेSस्मिन् डा. देवकी अन्तर्जनम् अध्यक्षा तथा डा. पीके शङ्कर नारायण: (विश्वसंस्कृतप्रतिष्ठानम् ) श्री पी.के जयन् (गुरु उपेन्द्र वेद विद्या प्रतिष्ठान) इत्येतौ आशंसाभाषकौ च आसन्। गत 19 वर्षेभ्यः संस्कृतभारत्याः कार्यकर्ता भवति अयं किरणमहाशयः ।

Sunday, July 29, 2018

पण्यरेलयानेन प्रेषितस्य उर्वरस्य  विशाखपट्टण-नगरात् उत्तरप्रदेशं प्राप्तुं वर्षचतुष्टयम्।

     नवदेहली > पण्यरेलयानेन प्रेषितं उर्वरकं विशाखपट्टणात् १३२६ कि.मी दूरं संचर्य उत्तरप्रदेशस्य बस्तिं प्राप्तुं वर्षचतुष्टयं स्वीचकार।  पी टी ऐ वार्तामाध्यमेन वार्ता मिमां प्रस्तुता।

      २०१४ नवंबर मासे १३१६ गोणीमितम् अमोणियम् फोस्फेट् प्रेषयतुं रेल्यानस्य कृते आरक्षणं कृतम्। किन्तु केवलं गतबुधवासरे सायं सार्धत्रिवादने एव रेलयानं बस्तीमध्ये प्राप्तम्। चतुर्दशलक्ष रूप्यकाणाम् उर्वरकं  तस्मिन् याने आसीत्। सामान्यतः ४२ होराः तथा १३ निमेषा‌ः च अस्य दूरस्य यात्रां कर्तुं पर्याप्तम्।

       कदाचित् पण्यवस्तूनि वोढुं रेल्यानानि सक्षमानि न भवन्ति। अत्रापि एतदेव अभवत् स्यादिति रेल्वे वक्ता सञ्जय् यादवः अवदत्।

Saturday, July 28, 2018

पाकिस्थाननिर्वाचनं - इम्रान् खानस्य दलं  प्रथमस्थाने। 
     इस्लामबाद् > पाकिस्थाने बुधवासरे संवृत्ते सामाजिकनिर्वाचने २५२ स्थानानां फलेषु प्रख्यापितेषु भूतपूर्वक्रिक्कट्क्रीडकनायकस्य इम्रान् खानस्य नेतृत्वे विद्यमानं 'पाकिस्थान् तेहरिके इन्साफ्' (पि टि ऐ) नामकं दलं ११७ स्थानेषु विजित्य बृहत्तमं दलमभवत्। शासनाय न्यूनातिन्यूनं१३७ स्थानम् अधीशत्वमावश्यकम्। अतः विजयीभूतानां लघुदलानां साह्येन सर्वकाररूपवत्करणाय पि टि ऐ दलेन प्रयत्नः समारब्धः।
    पि टि ऐ दलस्य मुख्यप्रतियोगिरूपेण वर्तमानं भूतपूर्व प्रधानमन्त्रिणो नवासषेरीफस्य पाकिस्थान् मुस्लीं लीग् नामकं दलं ६४ स्थानानि सम्प्राप्य द्वितीयस्थानमावहत्। बिलावल् अलि भुट्टो  इत्यस्य पि पि पि दलेन ४३ स्थानानि लब्धानि।
उत्तरकोरिया राष्ट्रस्य रोक्कट् विक्षेपणकेन्द्रस्य निष्कासनम्।

   सोल्> उत्तरकोरिया राष्ट्रस्य उत्तरपश्चिमप्रदेशस्य सोहे रोक्कट् विक्षेपणकेन्द्रं निष्कासितम्।उत्तरकोरियायाः प्रवर्तनेस्मिन् अमेरिक्कन् राष्ट्रपतिः डेणाल्ट् ट्रंपः स्वतोषं प्रकटितवान्।

     ३८ यू एस् इतिमाध्यमद्वारा वार्ता एषा बहिरागता। सोहे केन्द्रस्य उपग्रहचित्राणि अपि माध्यमेन अनेन बहिः प्रेषितानि।जूण् मासे कृते साक्षात्कारे उत्तरकोरिया राष्ट्रपतिः किं जोङ् उन् एकं आणवपरीक्षणकेन्द्रस्य निष्कासनं करिष्यतीति ट्रंपम् अवदत्।

    उत्तरकोरियायाः सुप्रधानं उपग्रहविक्षेपणकेन्द्रमस्ति सोहे केन्द्रम्।गतनवमासाभ्यन्तरे कोरियया मिसैल् विक्षेपणं न कृतमिति ट्रंपेव उक्तम्। संगपूरे जाते सन्दर्शने ट्रंपः उन्नः च कोरियन् उपद्वीपस्य आणवनिरायुधीकरण समये तै हस्ताक्षरं कृतवन्तौ।किन्तु आणवशस्राणां त्यागः कदा स्यादिति समये नासीत्।तद्मध्ये षट् आणवपरीक्षणानि कोरियया कृतानि।

Friday, July 27, 2018

राष्ट्रियबालप्रतिभासम्मान- प्रतियोगिता
रामचरितमानसस्य आलपनम्
         प्राविधिके परिवर्तनकारियुगेSस्मिन् भारतीयसभ्यतां संस्कृतिञ्च पुनर्जीवयितुं  संस्कृतरसामृतम् आमुखपटलपृष्ठे आयोजकेन डा०सुशीलनारायणतिवारिणा  राष्ट्रियस्तरे बालप्रतियोगिता इत्यायोजनस्य सङ्कल्प: कृत:।  विषय:- रामचरितमानसम् (अयोध्याकाण्डपारायणम्)। प्रेरणादायी चौपाई इत्यस्य सस्वरगानस्य  सचित्रध्वन्यभिलेखान् (Videos) प्रेषयन्तु। समय:- न्यूनतमद्विनिमेषादारभ्य  अधिकतमपञ्चनिमेषं (२-५मिनट) यावत् सचित्रध्वन्यभिलेखान् प्रेषयन्तु । अन्तिमतिथि: 20/08/2018 
परिणाम: --निर्णायकमण्डलद्वारा 20/08/2018 दिनाङ्के घोष्यते
आयोजक: - डा सुशील नारायणतिवारी (सीवान, विहार:)।
निर्णायकमण्डलम् डा ०रजनी सतीश झा , डा०मनोज कुमार सिंहः 
विशेषसूचना- वाट् सेपसङ्ख्यायाम् 8051795862 इत्यत्र  Videos प्रेषयन्तु । अधिकं ज्ञातुम्  आयोजकस्य दूरवाणीसङ्ख्या- 9162209394 इत्यत्र सम्पर्कं कुर्वन्तु।
ऐक्यराष्ट्रसभायाः परिस्थितिपुरस्कारः 'सियाल्' योजनायै । 
    कोच्ची > ऐक्यराष्ट्रसभायाः परमोन्नतः परिस्थितिपुरस्कारः 'चाम्प्यन् आफ् एर्त्' नामकः (धरणीरक्षकः) कोच्ची अन्ताराष्ट्र विमानपत्तन परियोजनायै (सियाल्) समर्प्यते। सम्पूर्णतया सौरोर्जेन प्रवर्तमानं विमानपत्तनमिति नूतनं सङ्कल्पनं प्रवृत्तिपथमानीतम् इत्यत एव इयं बहुमतिः। सेप्तम्बर् २६ दिने न्युयोर्क् मध्ये ऐक्यराष्ट्रसभायाः सार्वत्रिकसभायां  पुरस्कारो$यं समर्पिष्यते! 
     परिस्थितिसौहार्दप्रवर्तनानां कृते दीयमानः "नोबेल् पुरस्कारः" इति प्रकीर्त्यमाना इयं बहुमतिः २००५ आरभ्य दीयते। धीरं प्रचोदनात्मकं च परिस्थितिसौहार्दसङ्कल्पनं क्रियापथमानीय लोकादर्शं भूयते इति वैशिष्यात्मकं प्रवर्तनमेव सियाल् संस्थां पुरस्कारार्हाम् अकारयत्। 
     विश्वस्य प्रथमं सम्पूर्णसौरोर्जविमानपत्तनं भवति सियाल्! ३० मेगा वाट् शेषियुक्ता परियोजना भवतीयम्।

Thursday, July 26, 2018

हैदराबाद्-नगरे ‘द्वि-दिवसीय-संस्कृत-कार्यशाला’ सुसम्पन्ना

  हैदराबाद्> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः   ‘द्वि-दिवसीय-संस्कृत-कार्यशाला    ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः  ‘श्री-अरविन्द-भवन’-परिसरे   सुसम्पन्ना। हैदराबाद् नगरस्य प्रसिद्धेन भाषावैज्ञानिकेन  डॉ. वाई.एन्. राव्-महोदयेन कक्ष्या चालिता।

   कार्यशालायां तेलङ्गाणा राज्यस्य हैदराबाद्/सिकन्दराबाद्- नगरद्वय जगित्याल् च-नवदेहली-गुरुग्रामम्-महाराष्ट्र राज्यस्य नागपुर्-कर्णाटक राज्यस्य बेङ्गलूरु-आन्ध्र प्रदेश राज्यस्य विशाखपट्टणम् काकिनाडा विजयवाडा-विदेशस्य दुबाई (यू.ए.ई.) च-नगरेभ्यः pÂazt!-प्रतिभागिनः (पुरुषाः महिलाः बालाश्च) भागं गृहीतवन्तः।
लावोस् देशे सेतुः भग्नः, शत-शताधिकाः अदृश्याः। 
     वियन्टियाने> दक्षिणेष्यराष्ट्रमित्यङ्कितं लावोस् मध्ये निर्माणप्रवर्तनाभ्यन्तरे सेतुः भग्नः अभवत्। शतशताः जनाः अदृष्टाः अभवत्।  सङ्ख्याधिकाः निहताः इति वार्तासंस्थाभिः उच्यते। अट्टपेय् प्रविश्यायां सहस्राधिकाः भवनरहिताः अभवन्।  षेपियान् नम्नोय् इति सेतुः एव भग्नः।  

    २०१३ तमे आरब्धमासीत्  सेतोः निर्माणम्। जलप्रवाहेण षट् ग्रामाः जलान्तर्भागे अभवत्।  ६६०० जनाः गृहं विनष्टाः।  मणडले गतदिनस्य वृष्टिपातेन सेतोः जलं वर्धितमासीत् इत्येव अपघातस्य कारणम्। रक्षाप्रवर्तनानि अनुवर्तन्ते।

Wednesday, July 25, 2018

रेल् यानस्य द्वारसोपानात् बहिरङ्गप्रसारितेषु यात्रिकेषु चतुर्णां स्तम्भघट्टनेन मृतिः। 
         चेनै> सबर्बन् रेल् यानस्य द्वारसोपानात् बहिरङ्गप्रसारितेषु यात्रिकेषु चतुर्णां स्तम्भघट्टनेन हताः। चत्वारः क्षताः। सेन्ट् तोमस् गिरेः समीपस्थे रेल् निस्थाने एव अपघातः। रेल् यानं निस्थाने प्रविष्टे सति सञ्जातेन सम्मर्देन  द्वारसोपाने स्तितानां  शिरांसि स्तम्भे घट्टिताः। तस्मिन्नेव क्षणे चत्वारः मृताः इति रैल् अधिकारिणः आवेदिताः यानान्तर्भागस्य अतिसम्मर्देन बहवः द्वारसोपानेषु यात्रां कुर्वन्तः सन्ति।

Tuesday, July 24, 2018

आमसोण् वनान्तराणां एकाकिनः मनुष्यस्य छायाचित्राणि आगतानि।

     सावोपोलो(ब्रसीलः)> गतद्वाविंशति वर्षेभ्यः आमसोण् वनान्तरेषु एकाकी भूत्वा एकः जीवति। कोടपि तस्य नाम न जानाति। गोत्रं न जानाति, किमपि न जानाति।  बहिर्लोकतः एकान्ततया स्वजीवनं सः यापयति।
    ब्रसील् राष्ट्रस्य आमसोण्  वनान्तर्भागे एषः गोत्रवर्गमनुष्यः जीवति। ब्रसीलस्य इण्डियन् फौण्ड्षन् एनमधिकृत्य विशेषज्ञानार्थं प्रयत्नं करोति। वने वृक्षच्छेजनं कुर्वतः तस्य चलनचित्रं तैरेव बहिः आविष्कृतम्। १९९६ तः एषा संस्था एनं निरीक्षति ।

Monday, July 23, 2018

जापानराष्ट्रे उष्णतरङ्गः - ३० जनाः मृताः।
-वार्ताहरः -रोयिटेर्स् 
     टोकियो> जापाने वसरद्वयं यावत् अनुवर्तमाने अत्युष्णे त्रिंशत् जनाः मृताः। सहस्राधिकाः विविधातुरालयेषु चिकित्सिताः सन्ति। राष्ट्रस्य कानिचन राज्येषु तापमानः ३८° पर्यन्तम् अन्यूनतया अनुवर्तते इत्यस्ति अावेदनम्। 
     मध्यजापाने तापमानः ४०° इति अङ्कितः। गते पञ्चसंवत्सराभ्यन्तरे अङ्कितेषु तापमानेषु वर्धितः तापमानः भवति ४०° इति। सुरक्षाप्रक्रमाय विद्यालयाधिकृतेभ्यः आदेशः दत्तः अस्ति। राष्ट्रस्य प्रधानसांस्कृतिक केन्द्रमिति सुज्ञाते मध्ये अत्युष्णेन षट् वयस्कः हतः आसीत्।
चीटिकायाः मूल्यं पञ्चगुणितं कृतम् - एयर् इन्टिया रुग्णान् दण्डयति।
     दुबै> शय्यावलम्बिनान् रुग्णान् विमानेन नेतुं शय्याशकटयुक्त चीटिकायाः मूल्यम् एयर् इन्ट्या विमानसंस्थया पञ्चगुणितं वर्धनं कृतम्। इदानीं दुबैतः केच्ची पर्यन्तं ४.५ लक्षं केटि रूप्यकाणि अभवत् चीटिका मूल्यम्।  राष्ट्रिय विमानसंस्थायाः अयं प्रक्रमः प्रवासिजनान् प्रति क्लेशाय अभवत्। 

     आर्थिक श्रेण्याः 'वै' इति विशिष्ट श्रेण्यां प्रति  स्थानान्तरं कृत्वा एव शय्यावलम्बिनान्  जनान् पीडयितुमारब्धम्। पूर्वं 'के' इति श्रेणियाम् अासीत् शय्याशकटस्य स्थानम्। नूतनं चीटिकामूल्यवर्धनं जूलै विंशति दिनाङ्कतः प्रबलमभवत्। नूतननिर्णयेन प्रवासीजनाः पीडयन्तः सन्ति।

Sunday, July 22, 2018

समर्थभारतस्य आधारशिला अस्ति संस्कृतम्- प. नन्दकुमारः
-दिपक शास्त्री
     जयपुरम्>  संस्कृतं समर्थभारत-निर्माणस्य आधारशिला अस्ति इति संस्कृत-भारत्या: अखिल भारतीय-संपर्कप्रमुखेण श्री नंदकुमारमहोदयेन उक्तम्।  प्राचीन ज्ञान-विज्ञानस्य भाषा भारतीय नैतिक मूल्यानाम् रक्षा। एवं सामाजिक उत्थानाय संस्कृतस्य अध्ययनम् अतीव आवश्यकम् अस्ति।  अतः भारतराष्ट्रस्य सर्वांगीण उन्नतिहेतुः संस्कृतं पुनः लोकव्यवहारे आनेतुम् प्रयासः कर्तव्यः इत्यपि तेन बोधितम्। जयपुर-महानगरे संस्कृतभारत्या आयोजितानां 51 संस्कृत-संभाषण शिबिराणाम्  समापनसमारोहे भाषमाणः आसीत् सः।
अस्मिनेव अवसरे सार्वजनिक प्रन्यास मंडल एवं देवस्थान-विभागस्य अध्यक्ष श्री एस. डी. शर्मा संस्कृतं सर्वमान्यभाषा इति कथितवान्। तेन उक्तम् यत् संस्कृत भाषा चित्तस्य भाषा अस्ति एवं सर्वान् प्रकारान् दोषान् अपहर्तुं संस्कृतभाषा औषधिरूपेण  कार्यं करोति। अस्मिन् कार्यक्रमे विशिष्ट अतिथि रूपेण परिष्कार् ग्लोबल एजुकेशनस्य निदेशक: श्री राघव प्रकाश शर्मा अवदत् यत् संस्कृतभाषा विश्वकलहम् अपहर्तुम् अस्त्रम् अस्ति। अस्मिन् कार्यक्रमे चलितनाम् 51शिबिराणाम् संस्थाप्रधानान् तथा संस्कृतशिक्षकान् प्रशस्तिपत्रम् प्रदानं  कृतम्। प्रांतीय अध्यक्ष श्री हरिशंकर शर्मणा अस्य  कार्यक्रमस्य अध्यक्षता कृता तथा संस्कृत निदेशालयस्य संयुक्त निदेशक श्री सत्यनारायण शर्मणा विशिष्ट अतिथि रुपेण कार्यक्रमस्य शोभा वर्धिता। कार्यक्रमे संस्कृत-सप्ताहे आयोजित संस्कृत-भाषण प्रतियोगितायाम् संस्कृतगीत प्रतियोगितायाम् च श्रेष्ठप्रदर्शनं कृतानाम् प्रतिभागीछात्रान् संस्कृत-भारत्या पक्षत: स्मृति चिह्नप्रदानम् अकरोत्।

अस्मिन् कार्यक्रमे संस्कृत-भारत्या: क्षेत्रीय संगठन मंत्री श्रीहुलास चंद:, श्रीसुदामा शर्मा, जयपुर प्रान्तस्य संपर्क-प्रमुख श्रीरघुवीर प्रसाद शर्मा, जयपुर महानगरस्य अध्यक्ष श्री प्रकाश शर्मा, जयपुर महानगरस्य मंत्री संतोष शर्मा, मास्कोदेशस्य प्रसिद्ध ज्योतिषी श्री काजोल शास्त्री, श्रीमती सीमाशर्मा, प्राचार्य श्री विनोद बिहारी शर्मा, आयोजन के विशिष्ट शिक्षक: मधुसूदन शर्मा, मीठालाल माली, शंकर शर्मा, रवि शर्मा, लोकेश शर्मा, मनोज शर्मा आदि उपस्थिता आसन्।
अंते  शिबिर-महाभियानस्य संयोजक: घनश्याम हरदेनियाँ आगंतुकानाम् धन्यवाद ज्ञापनं कृत्वा कार्यक्रमस्य समापनस्य  घोषणा कृता।
संस्कृतमेव जीवनम् आमुखपटले संस्कृतसामान्यज्ञान प्रतियोगिता सम्पन्ना

       सीवान(बिहार)>संस्कृतभाषा भारतस्य आत्मा अस्ति। एषा हि सुरभारती कथ्यते।मानवजीवने अस्याः अध्ययनम् अत्यावश्यकम्।संस्कृतभाषा अतीव सरला मधुरा च अस्ति। अस्मिन् काले संस्कृतस्य उत्थानं समीचीनम् अस्ति।संस्कृतभाषायाः संवर्द्धनाय प्रसाराय च बृहस्पतिवासरे संस्कृतमेव जीवनम्आ  आमुखपटले तृतीयसंस्कृतप्रश्नोत्तरी-प्रतियोगिता आयोजिता। बिहारस्य सीवानतः डा० सुशील नारायण तिवारीवर्यः अस्याः प्रतियोगितायाः आयोजकः। डा० तिवारीवर्यः उक्तवान् यत् एषा भाषा प्राचीना, चिरनवीना, धार्मिकी च अपि पूर्णव्यावहारिकी। अतः सर्वैः पठनीया।प्रतियोगितायाः सञ्चालनं दीपकवात्स्येन कृतम्। प्रतियोगितायां सहयोगं दीपकवात्स्यः, नीलमपात्रा, रवि सोनी च कृतवन्तः।
        शनिवासरे पुरस्कारस्य उद्घोषणा अभवत्। तत्र प्रथमस्थाने सौरभशर्मा (हिमाचलप्रदेशतः), द्वितीयस्थाने धीरजशास्त्री(बिहारतः) तथा तृतीयस्थाने नवीनीतशर्मा(हिमाचलतः) क्रमशः वर्तन्ते। समेभ्यः विजेतृभ्यः पुरस्कारप्रायोजकेन चिन्मयानन्देन(बिहारतः) पुरस्कारत्वेन प्रतियोगिपरीक्षासु अतीवोपयोगिपुस्तकानि दास्यन्ते।

जि एस् टि न्यूनीक्रियते -गृहोपकरणानां मूल्यं न्यूनं भविष्यति

Representational Image. Courtesy: PTI
    नवदिल्ली> लघु दूरदर्शनस्य क्षालनयन्त्रस्य शीतीकरण्याः च जि एस् टी न्यूनीकृतम् इत्यनेन मूल्यन्यूनीकरणं भविष्यति। ‍शनिवासरे  सम्मिलिते पण्य-सेवनकरायोगस्य उपवेशने आसीत् निर्णयः।  जूलै सप्तविंशति दिनाङ्कतः नूतना करव्यवस्था प्रबलं भविष्यति।
      शुचिवस्त्राणां दारु-शिलाविग्रहयोः रत्नरहिता राखी तथा संस्कृतक्षीरस्य च करः नावश्यकम् इति च आयोगेन निर्णीतम्।

Saturday, July 21, 2018

 कोटित्रयाणां रूप्यकाणां निर्मूल्यीकृतरूप्यकपत्राणि संग्रहीतानि।
      पूने> कोटित्रयाणां रूप्यकाणां निर्मूल्यीकृतरूप्यकपत्राणि आरक्षकैः ग्रहीतानि। महाराष्ट्रराज्यस्थ अहम्मद् नगरात् एव तानि लब्धानि। घटनानुबन्धतया पञ्च जनाः अरक्षकैः ग्रहीताः। सहस्राणां पञ्चशतानां च ४८००० पत्राणि सन्ति ग्रहीतेषु। अाहत्य २.९९ कोटि रुप्यकाणि सन्ति इति अारक्षकवृन्तैः उक्तम्। गुप्तसन्देशेन एव आरक्षकाणां प्रक्रमः। विस्तरेण अन्वेषणं प्राचलत् अस्ति।
छात्रारक्षकसैन्याभियोजना आराष्ट्रं समारभ्यते। 
     अनन्तपुरी > केरलस्य आरक्षकविभागस्य स्तुत्यर्हा अभियोजना छात्रारक्षकसैन्यं ( Students'  Police Cedet -   SPC ) राष्ट्रव्यापिका भविष्यति। अस्याः राष्ट्रियतलस्योत्घाटम् अद्य हरियानाराज्यस्थे गुड्गाव् ग्रामे केन्द्रगृहमन्त्री राजानाथसिंहः निर्वक्ष्यति।

    भारते प्रथमतया २००६ तमे संवत्सरे केरले एव इयं योजना अारब्धा। छात्रेषु व्यवहारनियमः, नेतृसामर्थ्यं राष्ट्राभिमाम् इत्यादिकं संवर्धयितुं लक्ष्यीकृत्य एवेयं समारब्धा। एतावदाभ्यन्तरे सप्तलक्षाधिकं छात्राः अनया परियोजनया परिशीलिताःI अस्मिन् समये केरलस्थेषु ६०० विद्यालयेषु ५०००० छात्राः भागभागित्वं कुर्वन्ति। इदानीं केरलं विना हरियाना राजस्था-कर्णाटक-राज्येषु अपि  योजनेयं प्रचलन्ती अस्ति।

Friday, July 20, 2018

 क्रूड् तैलस्य मूल्यम् अधःपतितम्। इन्धनमूल्यम् न्यूनं भविष्यति।
    नवदिल्ली> अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्यम् अधिकतया न्यूनमभवत् इत्यनेन आभ्यन्तरविपण्यामपि तैलेन्धनमूल्यस्य न्यूनता स्यात्। नवदिनाभ्यन्तरेण क्रूडस्य मूल्ये बारल् मितस्य ७ डोलर् इति न्यूनमभवत्।
    तस्मिन् समये पेट्रोल् तैलस्य ६ डीसलस्य १२ पैसा एव सार्वजनिक तैलशालाः न्यूनीकृताः।  दिल्यां पेट्रेल् तैलस्य ७६.७८ रुप्यकाणि तथा डीसलस्य ६८.३५ एव लिट्टर् मितस्यस्य   मूल्यम्।