OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 25, 2018

रेल् यानस्य द्वारसोपानात् बहिरङ्गप्रसारितेषु यात्रिकेषु चतुर्णां स्तम्भघट्टनेन मृतिः। 
         चेनै> सबर्बन् रेल् यानस्य द्वारसोपानात् बहिरङ्गप्रसारितेषु यात्रिकेषु चतुर्णां स्तम्भघट्टनेन हताः। चत्वारः क्षताः। सेन्ट् तोमस् गिरेः समीपस्थे रेल् निस्थाने एव अपघातः। रेल् यानं निस्थाने प्रविष्टे सति सञ्जातेन सम्मर्देन  द्वारसोपाने स्तितानां  शिरांसि स्तम्भे घट्टिताः। तस्मिन्नेव क्षणे चत्वारः मृताः इति रैल् अधिकारिणः आवेदिताः यानान्तर्भागस्य अतिसम्मर्देन बहवः द्वारसोपानेषु यात्रां कुर्वन्तः सन्ति।

Tuesday, July 24, 2018

आमसोण् वनान्तराणां एकाकिनः मनुष्यस्य छायाचित्राणि आगतानि।

     सावोपोलो(ब्रसीलः)> गतद्वाविंशति वर्षेभ्यः आमसोण् वनान्तरेषु एकाकी भूत्वा एकः जीवति। कोടपि तस्य नाम न जानाति। गोत्रं न जानाति, किमपि न जानाति।  बहिर्लोकतः एकान्ततया स्वजीवनं सः यापयति।
    ब्रसील् राष्ट्रस्य आमसोण्  वनान्तर्भागे एषः गोत्रवर्गमनुष्यः जीवति। ब्रसीलस्य इण्डियन् फौण्ड्षन् एनमधिकृत्य विशेषज्ञानार्थं प्रयत्नं करोति। वने वृक्षच्छेजनं कुर्वतः तस्य चलनचित्रं तैरेव बहिः आविष्कृतम्। १९९६ तः एषा संस्था एनं निरीक्षति ।

Monday, July 23, 2018

जापानराष्ट्रे उष्णतरङ्गः - ३० जनाः मृताः।
-वार्ताहरः -रोयिटेर्स् 
     टोकियो> जापाने वसरद्वयं यावत् अनुवर्तमाने अत्युष्णे त्रिंशत् जनाः मृताः। सहस्राधिकाः विविधातुरालयेषु चिकित्सिताः सन्ति। राष्ट्रस्य कानिचन राज्येषु तापमानः ३८° पर्यन्तम् अन्यूनतया अनुवर्तते इत्यस्ति अावेदनम्। 
     मध्यजापाने तापमानः ४०° इति अङ्कितः। गते पञ्चसंवत्सराभ्यन्तरे अङ्कितेषु तापमानेषु वर्धितः तापमानः भवति ४०° इति। सुरक्षाप्रक्रमाय विद्यालयाधिकृतेभ्यः आदेशः दत्तः अस्ति। राष्ट्रस्य प्रधानसांस्कृतिक केन्द्रमिति सुज्ञाते मध्ये अत्युष्णेन षट् वयस्कः हतः आसीत्।
चीटिकायाः मूल्यं पञ्चगुणितं कृतम् - एयर् इन्टिया रुग्णान् दण्डयति।
     दुबै> शय्यावलम्बिनान् रुग्णान् विमानेन नेतुं शय्याशकटयुक्त चीटिकायाः मूल्यम् एयर् इन्ट्या विमानसंस्थया पञ्चगुणितं वर्धनं कृतम्। इदानीं दुबैतः केच्ची पर्यन्तं ४.५ लक्षं केटि रूप्यकाणि अभवत् चीटिका मूल्यम्।  राष्ट्रिय विमानसंस्थायाः अयं प्रक्रमः प्रवासिजनान् प्रति क्लेशाय अभवत्। 

     आर्थिक श्रेण्याः 'वै' इति विशिष्ट श्रेण्यां प्रति  स्थानान्तरं कृत्वा एव शय्यावलम्बिनान्  जनान् पीडयितुमारब्धम्। पूर्वं 'के' इति श्रेणियाम् अासीत् शय्याशकटस्य स्थानम्। नूतनं चीटिकामूल्यवर्धनं जूलै विंशति दिनाङ्कतः प्रबलमभवत्। नूतननिर्णयेन प्रवासीजनाः पीडयन्तः सन्ति।

Sunday, July 22, 2018

समर्थभारतस्य आधारशिला अस्ति संस्कृतम्- प. नन्दकुमारः
-दिपक शास्त्री
     जयपुरम्>  संस्कृतं समर्थभारत-निर्माणस्य आधारशिला अस्ति इति संस्कृत-भारत्या: अखिल भारतीय-संपर्कप्रमुखेण श्री नंदकुमारमहोदयेन उक्तम्।  प्राचीन ज्ञान-विज्ञानस्य भाषा भारतीय नैतिक मूल्यानाम् रक्षा। एवं सामाजिक उत्थानाय संस्कृतस्य अध्ययनम् अतीव आवश्यकम् अस्ति।  अतः भारतराष्ट्रस्य सर्वांगीण उन्नतिहेतुः संस्कृतं पुनः लोकव्यवहारे आनेतुम् प्रयासः कर्तव्यः इत्यपि तेन बोधितम्। जयपुर-महानगरे संस्कृतभारत्या आयोजितानां 51 संस्कृत-संभाषण शिबिराणाम्  समापनसमारोहे भाषमाणः आसीत् सः।
अस्मिनेव अवसरे सार्वजनिक प्रन्यास मंडल एवं देवस्थान-विभागस्य अध्यक्ष श्री एस. डी. शर्मा संस्कृतं सर्वमान्यभाषा इति कथितवान्। तेन उक्तम् यत् संस्कृत भाषा चित्तस्य भाषा अस्ति एवं सर्वान् प्रकारान् दोषान् अपहर्तुं संस्कृतभाषा औषधिरूपेण  कार्यं करोति। अस्मिन् कार्यक्रमे विशिष्ट अतिथि रूपेण परिष्कार् ग्लोबल एजुकेशनस्य निदेशक: श्री राघव प्रकाश शर्मा अवदत् यत् संस्कृतभाषा विश्वकलहम् अपहर्तुम् अस्त्रम् अस्ति। अस्मिन् कार्यक्रमे चलितनाम् 51शिबिराणाम् संस्थाप्रधानान् तथा संस्कृतशिक्षकान् प्रशस्तिपत्रम् प्रदानं  कृतम्। प्रांतीय अध्यक्ष श्री हरिशंकर शर्मणा अस्य  कार्यक्रमस्य अध्यक्षता कृता तथा संस्कृत निदेशालयस्य संयुक्त निदेशक श्री सत्यनारायण शर्मणा विशिष्ट अतिथि रुपेण कार्यक्रमस्य शोभा वर्धिता। कार्यक्रमे संस्कृत-सप्ताहे आयोजित संस्कृत-भाषण प्रतियोगितायाम् संस्कृतगीत प्रतियोगितायाम् च श्रेष्ठप्रदर्शनं कृतानाम् प्रतिभागीछात्रान् संस्कृत-भारत्या पक्षत: स्मृति चिह्नप्रदानम् अकरोत्।

अस्मिन् कार्यक्रमे संस्कृत-भारत्या: क्षेत्रीय संगठन मंत्री श्रीहुलास चंद:, श्रीसुदामा शर्मा, जयपुर प्रान्तस्य संपर्क-प्रमुख श्रीरघुवीर प्रसाद शर्मा, जयपुर महानगरस्य अध्यक्ष श्री प्रकाश शर्मा, जयपुर महानगरस्य मंत्री संतोष शर्मा, मास्कोदेशस्य प्रसिद्ध ज्योतिषी श्री काजोल शास्त्री, श्रीमती सीमाशर्मा, प्राचार्य श्री विनोद बिहारी शर्मा, आयोजन के विशिष्ट शिक्षक: मधुसूदन शर्मा, मीठालाल माली, शंकर शर्मा, रवि शर्मा, लोकेश शर्मा, मनोज शर्मा आदि उपस्थिता आसन्।
अंते  शिबिर-महाभियानस्य संयोजक: घनश्याम हरदेनियाँ आगंतुकानाम् धन्यवाद ज्ञापनं कृत्वा कार्यक्रमस्य समापनस्य  घोषणा कृता।
संस्कृतमेव जीवनम् आमुखपटले संस्कृतसामान्यज्ञान प्रतियोगिता सम्पन्ना

       सीवान(बिहार)>संस्कृतभाषा भारतस्य आत्मा अस्ति। एषा हि सुरभारती कथ्यते।मानवजीवने अस्याः अध्ययनम् अत्यावश्यकम्।संस्कृतभाषा अतीव सरला मधुरा च अस्ति। अस्मिन् काले संस्कृतस्य उत्थानं समीचीनम् अस्ति।संस्कृतभाषायाः संवर्द्धनाय प्रसाराय च बृहस्पतिवासरे संस्कृतमेव जीवनम्आ  आमुखपटले तृतीयसंस्कृतप्रश्नोत्तरी-प्रतियोगिता आयोजिता। बिहारस्य सीवानतः डा० सुशील नारायण तिवारीवर्यः अस्याः प्रतियोगितायाः आयोजकः। डा० तिवारीवर्यः उक्तवान् यत् एषा भाषा प्राचीना, चिरनवीना, धार्मिकी च अपि पूर्णव्यावहारिकी। अतः सर्वैः पठनीया।प्रतियोगितायाः सञ्चालनं दीपकवात्स्येन कृतम्। प्रतियोगितायां सहयोगं दीपकवात्स्यः, नीलमपात्रा, रवि सोनी च कृतवन्तः।
        शनिवासरे पुरस्कारस्य उद्घोषणा अभवत्। तत्र प्रथमस्थाने सौरभशर्मा (हिमाचलप्रदेशतः), द्वितीयस्थाने धीरजशास्त्री(बिहारतः) तथा तृतीयस्थाने नवीनीतशर्मा(हिमाचलतः) क्रमशः वर्तन्ते। समेभ्यः विजेतृभ्यः पुरस्कारप्रायोजकेन चिन्मयानन्देन(बिहारतः) पुरस्कारत्वेन प्रतियोगिपरीक्षासु अतीवोपयोगिपुस्तकानि दास्यन्ते।

जि एस् टि न्यूनीक्रियते -गृहोपकरणानां मूल्यं न्यूनं भविष्यति

Representational Image. Courtesy: PTI
    नवदिल्ली> लघु दूरदर्शनस्य क्षालनयन्त्रस्य शीतीकरण्याः च जि एस् टी न्यूनीकृतम् इत्यनेन मूल्यन्यूनीकरणं भविष्यति। ‍शनिवासरे  सम्मिलिते पण्य-सेवनकरायोगस्य उपवेशने आसीत् निर्णयः।  जूलै सप्तविंशति दिनाङ्कतः नूतना करव्यवस्था प्रबलं भविष्यति।
      शुचिवस्त्राणां दारु-शिलाविग्रहयोः रत्नरहिता राखी तथा संस्कृतक्षीरस्य च करः नावश्यकम् इति च आयोगेन निर्णीतम्।

Saturday, July 21, 2018

 कोटित्रयाणां रूप्यकाणां निर्मूल्यीकृतरूप्यकपत्राणि संग्रहीतानि।
      पूने> कोटित्रयाणां रूप्यकाणां निर्मूल्यीकृतरूप्यकपत्राणि आरक्षकैः ग्रहीतानि। महाराष्ट्रराज्यस्थ अहम्मद् नगरात् एव तानि लब्धानि। घटनानुबन्धतया पञ्च जनाः अरक्षकैः ग्रहीताः। सहस्राणां पञ्चशतानां च ४८००० पत्राणि सन्ति ग्रहीतेषु। अाहत्य २.९९ कोटि रुप्यकाणि सन्ति इति अारक्षकवृन्तैः उक्तम्। गुप्तसन्देशेन एव आरक्षकाणां प्रक्रमः। विस्तरेण अन्वेषणं प्राचलत् अस्ति।
छात्रारक्षकसैन्याभियोजना आराष्ट्रं समारभ्यते। 
     अनन्तपुरी > केरलस्य आरक्षकविभागस्य स्तुत्यर्हा अभियोजना छात्रारक्षकसैन्यं ( Students'  Police Cedet -   SPC ) राष्ट्रव्यापिका भविष्यति। अस्याः राष्ट्रियतलस्योत्घाटम् अद्य हरियानाराज्यस्थे गुड्गाव् ग्रामे केन्द्रगृहमन्त्री राजानाथसिंहः निर्वक्ष्यति।

    भारते प्रथमतया २००६ तमे संवत्सरे केरले एव इयं योजना अारब्धा। छात्रेषु व्यवहारनियमः, नेतृसामर्थ्यं राष्ट्राभिमाम् इत्यादिकं संवर्धयितुं लक्ष्यीकृत्य एवेयं समारब्धा। एतावदाभ्यन्तरे सप्तलक्षाधिकं छात्राः अनया परियोजनया परिशीलिताःI अस्मिन् समये केरलस्थेषु ६०० विद्यालयेषु ५०००० छात्राः भागभागित्वं कुर्वन्ति। इदानीं केरलं विना हरियाना राजस्था-कर्णाटक-राज्येषु अपि  योजनेयं प्रचलन्ती अस्ति।

Friday, July 20, 2018

 क्रूड् तैलस्य मूल्यम् अधःपतितम्। इन्धनमूल्यम् न्यूनं भविष्यति।
    नवदिल्ली> अन्ताराष्ट्रविपण्याम् असंस्कृततैलस्य मूल्यम् अधिकतया न्यूनमभवत् इत्यनेन आभ्यन्तरविपण्यामपि तैलेन्धनमूल्यस्य न्यूनता स्यात्। नवदिनाभ्यन्तरेण क्रूडस्य मूल्ये बारल् मितस्य ७ डोलर् इति न्यूनमभवत्।
    तस्मिन् समये पेट्रोल् तैलस्य ६ डीसलस्य १२ पैसा एव सार्वजनिक तैलशालाः न्यूनीकृताः।  दिल्यां पेट्रेल् तैलस्य ७६.७८ रुप्यकाणि तथा डीसलस्य ६८.३५ एव लिट्टर् मितस्यस्य   मूल्यम्। 
अद्य जनतन्त्रस्य सुप्रधानं दिनम् - नरेन्द्रमोदी।
    नवदल्ली> जनतन्त्रस्य सुप्रधानं दिनं भवति अद्य इति प्रधानमन्त्री नरेन्द्रमोदी टिट्वर् मध्ये लिखितवान्। लोकसभायाम् अद्य समारब्धमाणस्य अविश्वासचर्चायाः आधारे एव प्रधानमन्त्रिणः ट्वीट् समागतम्। समग्रायै क्रियात्मकायै अविघनायै चर्चायै मम सहकारिणः सन्दर्भोयम् उपयोक्तुं प्रयत्नं करिष्यन्ति इति मम प्रतीक्षा इत्यपि तेन ट्वीट् कृतम्। एतस्य कृते राष्ट्रपैरान् तथा भारतसंविघनं प्रति वयं ऋणबद्धाः भवामः। अस्मिन् दिने जनाः श्रद्धया तिष्ठन्तः सन्ति।  इति च तेन ट्वीट् कृतम्।
     
      नरेन्द्रमोदीसर्वकारं विरुद्ध्य प्रप्रथमः अविश्वासप्रमेयः लोकसभायाम् अद्य (२०-०७-२०१८) परिगण्यते। अविश्वासचर्चायै सम्मदिदानायैै च अद्यतन मेलनस्य सम्पूर्णं दिनं कल्पितम् अस्ति। ५३४ अङ्गयुक्त सभायाम् ३१२ अङ्गाः सन्ति शासनपक्षे। अत एव अविश्वासप्रक्रमः पराजयी भविष्यति इति राजनैतिकनिरीक्षकाः   अभिप्रेति।

Thursday, July 19, 2018

भारतनाविकसेनाम् आक्रमितुं भीकराणां कृते  ISI प्रशिक्षणम्।
     नवदिल्ली> पठान् कोट् घटनाम् अादर्शं कृत्वा स्थल नाविकसेनाम् आक्रमितुं पाकिस्थानेन सज्जीक्रियते इति बैद्धिकप्रमुखाः अवेदयन्ति। पाकिस्थानम् अधिवसन्ताः अतङ्कवाददलीयाः लष्कर् इ त्वैब, जैष् इ महम्मद् आदयाः एव आक्रमणाय सज्जतां कुर्वन्ति इत्यावेदनम्। 
      सन्दर्भेस्मिन् सीमासुरक्षाम् अवर्धयत्। आक्रमणोत्सुकाः भूत्वा दशानां सङ्घः निलीयप्रवेशनाय सज्जाः भूत्वा सीमासमीपे तिष्टन्तः सन्ति। केल् आत्मुकं, टुदिन् हल्, लीप् इत्याख्येन सानु प्रदेशेन स्यात् निलीनाधिनिवेशः इत्यपि बैद्धिकप्रवराणाम् अावेदने अस्ति। अपि च  भारतसेनाम् आक्रमितुं एल् इ टि जय्ष दलयोः उपरि ऐ एस् ऐ द्वारा शक्तः सम्मर्दः अस्ति इत्यपि आवेदने अस्ति।  अपि च जय्ष् इ मेहम्मद् भीकराणां पाकिस्थानस्थ बहवल्पुरे भारतनाविकसेनाम् आक्रमितुं प्रशिक्षणमपि प्रचलति इति च आवेदने अस्ति।
स्वतन्त्र-प्राथमिकमात्रे विद्यालये संस्कृताध्ययनं प्रारंभणीयम् - बालाधिकार आयोगः
समीक्षा अजित् प्रसाद्
     अनन्तपुरी- केरलम्> प्राथमिकमात्रे विद्यालये अपि संस्कृताध्ययनं प्रारम्भणीयम् इति राज्यस्थरीयबालाधिकार- आयोगः  निर्देशम् अकरोत्। तृतीयकक्ष्यायाः छात्रायाः समीक्षायाः निवेदने अासीत् आयोगस्य निर्णयः। कोल्लम् जनपदस्थे एष़ुकोण् प्रदेशीयस्य अजित् प्रसादस्य पुत्री  भवत्येषा।प्राथमिकमात्रविद्यालस्य छात्रा भवत्यपि  संस्कृताध्ययनस्य सन्दर्भः भवतु इत्युक्त्वा आसीत् अस्याः न्यवेदनम्।
      2012 तमे संवत्सरे आसीत् केरलसर्वकारेण राज्येषु संस्कृताध्ययनं समारब्धम्। किन्तु प्रथमकक्ष्यातः सप्तमपर्यन्तं विद्यमानेषु  विद्यालयेषु एव अध्ययनाय अनुज्ञा प्रदत्ता। बालाधिकार-आयोगस्य आदेशेन प्रथमकक्ष्यातः चतुर्थपर्यन्तं विद्यमानेषु  स्वतन्त्रविद्यालयेषु अपि संस्कृताध्ययनं साध्यम् इति प्रतीक्षायाम् सन्ति संस्कृतप्रेमिणः।
     प्रथमकक्ष्यातः संस्कृताध्ययनं समारभ्य पाठपुस्तकम् , अध्यापकसाहायी, प्रश्नपत्रं, अध्यापकप्रशिक्षणं,  छात्रवृत्तिः च वर्तन्ते। किन्तु अध्यापकनियुक्तिविषये प्राथमिककक्ष्यायाः संस्कृताध्यापनं न परिगण्यते। अत एव पर्याप्तिमात्रम् अध्यापकानां सेवनं नास्ति तत्र। प्रथमकक्ष्यातः दशमपर्यन्तं विद्यमानेषु विद्यालयेषु ५० होरात्मकम् एकेन अध्यापकेन अध्यापनीयम् इत्यस्ति इदानीन्तनस्थितिः।

Wednesday, July 18, 2018

काण्डहारे व्योमाक्रमणे ६२ भीकराः हताः
   काबूलम्> गान्धारदेशे संवृत्ते अफ्गान् सैन्यस्य व्योमाक्रमणे ६२ भीकराः हताः। मरूफ् जनपदे भीकराणां निलीयवासस्थानं लक्ष्यीकृत्य आसीत् आक्रमणम्। तालीबानस्य निर्देशकः अपि हतः इति सैनिकोद्योगस्थैः उक्तम्।
क्षीरे स्नात्वा प्रतिषेधसमरः।
    मुम्बै >क्षीरस्य मूल्यं वर्धयितव्यम् इत्युक्त्वा कृषकः क्षीरे स्नात्वा प्रतिषेधं प्रकटितवान्। स्वाभिमानि शेत्कारि संगतन इति दलस्य प्रतिषेधसमरस्य अनुकूलतायै एव अस्य विशेषसमरः। महाराष्ट्र-सोलापुरस्य मंगलवेध-नगरवासी सागरः भवति एषः। ३५ लिट्टर् मितं क्षीरं स्नानाय एषः उपयुक्तवान्। धेनवः अपि क्षीरे स्नापयिताः। 
     क्षीरस्य मूल्यवर्धनं उन्नीय  दिनद्वयं यावत्  अान्दोलनं प्रचलति। स्वाभिमान षेतकारीसंगतन, महाराष्ट्र किसान् सभा च समरं नयतः। केरलं, गोव, कर्णाटक राज्यवत् लिट्टर् मितस्य क्षीरस्य ५ रुप्यकाणि क्षीरकृषकाणाम् उपसाहाय्यरूपेण दातव्यानि इति च ते अभिलषन्ति। 
सौदी  उत्पादनं वर्धनं करोति। तैलेन्धनमूल्यं न्यूनं भविष्यति।
    नवदिल्ली> अन्ताराष्ट्र विपण्यां  शिलातैलमूल्यं (क्रूडोयिल्) न्यूनीभवितुं सन्दरभः सज्जः भविष्यति। तैलोत्पादनस्य वर्धनं कृत्वा अवश्यकानां कृते अधिकतया प्रदातुं सौदिराष्ट्रः सिद्धतां प्राप्नोति।  शिलातैलोत्पादनं वर्धनं कर्तुं अमेरिक्क राष्ट्रस्य राष्ट्रपतेः डोणाल्ड् ट्रंपस्य सम्मर्देन एव नूतन निर्णयः।  अन्ताराष्ट्रविपण्यां तैलस्य मूल्यं न्यूने पतितम् इत्यनेन उत्पादनं न्यूनीकर्तुं अोपक् राष्ट्रैः निश्चितम्। अङ्गराष्ट्रेभ्यः निर्णयात्  समाश्वासः भविष्यति।

Tuesday, July 17, 2018

सौन्दर्यवर्धकचूर्णम् अर्बुदस्य कारणम्- जोण्सन् अान्ट्  जोण्सणाय ३२००० केटि रुप्यकाणि  दण्डितानि। 
        वाषिङ्टण्> औषधनिर्माण संस्थायै जोण्सण् आन्ट् जोण्सणाय अमेरिक्कराष्ट्रस्य  न्यायालयः ४७० कोटि   डोलर् धनम् अदण्डयत्। अस्बट्टोस् (Asbestos) इति वस्तुना संयुतस्य सैन्दर्यवर्धकवस्तुनः (Talcum Powder) उपयोगेन २२ स्त्रियः अर्बुदरोगबाधिताः अभवन् इति न्यायव्यवहारे एव न्यायालयस्य अयम् आदेशः। 
       षट् सप्ताहपर्यन्तं कृते वादप्रतिवादान्ते अासीत् दण्डनिर्णयः। वैयक्तिकशुचये उपयोक्तुं निर्धारितम् आसीत् इदं चूर्णम्। विगतानि  ४० वर्षाणि यावत् चूर्णमिदं एवं रीत्या विक्रीतवान् जोण्सण् अन्ट्जोण्सणः। पूर्वस्मिन् कालेടपि एषः एवं दण्डितः अासीत्।
केरलेषु वर्षाकालदुष्प्रभाव अनुवर्तते; मरणानि १३।
     कोच्ची > केरलराज्ये दिनत्रयं यावत्  अतिवृष्टिरनुवर्तते। वर्षाकालदुष्प्रभावे अद्यावधि त्रयोदशानां जीवहानिरभवत्। त्रयो जना अदृष्टाः अभवन्! इटुक्कि जनपदे सप्तस्थानेषु कोट्टयं जनपदे त्रिषु स्थानेषु च भूच्छेदः जातः। गृहाणि कृषिक्षेत्राणि च विनाशमुपगतानि। 
      राजवीथिसहिताः मार्गाः वृष्टिजले निमग्नाः इत्यतः गतागतानि स्थगितानि! शुक्रवासरं यावत् वृष्टिरनुवर्तिष्यते इति सूचना।