OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 12, 2018

मशकानां वन्ध्यंकरणेन डङ्किज्वरव्यापनं रोद्धुं शक्यते।
   सिड्नि> मशकदंशनेन व्याप्यमानाः डङ्कि सिक्क इत्याख्याः रोगाः मशकानां वन्ध्यंकरणेन निवारयितुं शक्यते इति वैज्ञानिकाः वदन्ति।  ओस्ट्रेलिया राष्ट्रस्य सि एस् ऐ आर् ओ, 'जयिंस् कुक्' विश्वविद्यालयः च मिलित्वा कृते अनुसन्धाने एव नूतनज्ञानप्राप्तिः। परीक्षणशालायां पुरुषमशकान् संवर्ध्य प्रजननशक्तिनाशकं वोल् बाच्चि नाम  सूक्ष्माणुं मशकानाम् अन्तः प्राविशन्।  एतान् मशकान् स्त्री मशकानां समीपं प्रेषयन्ति। एवं जायमानः  नूतनाण्डात् कदापि मशकः न जायते इत्यस्ति आवेदनम्।
वनिताशक्तीकरणाय राष्ट्रियसङ्गोष्ठी।
   कालटी>संस्कृताध्यापकफेडरेषन् दलस्य राज्यस्तरीयवनितामेलनं शनिवासरे कालटी देशे प्रारप्स्यसे। वनिताअायोगस्य राज्याध्यक्षा श्रीमति एम् सि जेसफैन् मेलनस्य उद्घाटनं करिष्यति। विवेकानन्द वेदिक् विषन् इत्यस्य निदेशका डा एम् लक्ष्मीकुमारी स्त्रीशक्तीकरणस्य आनुकालिकप्रसक्तिः इति विषयमधिकृत्यसङ्गोष्ठ्यां मुख्यभाषणं करिष्यति। संस्कृतक्षेत्रे येगदानं कृतवती निवृत्ताध्यापिका विदुषी ओ वत्सलामहाभागा समादरिष्यते।   केरळराज्यस्य विविध प्रान्तेभ्यः बहवः सङ्गोष्ट्यां भागभाजः भविष्यन्ति।

Wednesday, July 11, 2018

कर्मयज्ञसाफल्म् - गुहायां संलग्नाः पादकन्दुकदलीयाः १२ ताय्बालकाः परिशीलकश्च बहिर्नीताः। 
     बाङ्कोक् > आविश्वजनततेः प्रार्थनायाः रक्षादौत्यसङ्घस्य कर्मयज्ञस्य च शुभान्त्यम्। ताय्लान्ट् राष्ट्रस्य उत्तरस्यां तां लुवाङ् नामिकायां गुहायां संलग्नाः १२ पादकन्दुकक्रीडकाः छात्राः तेषां परिशीलकश्च सुरक्षिततया बहिर्नीताः।   दशकिलोमीटर् दैर्घ्ययुक्तायां गुहायां गुहामुखात् ४ कि. मी. अन्तः घोरान्धकारे मलपङ्कयुक्ते जलप्रवाहे उन्नते शिलाग्रे प्राणभयेन १८अहोरात्राणि नीताः ते ९० संख्यकानां निमज्जनविदग्धानां नेतृत्वे कृतस्य भगीरथप्रयत्नस्य फलेनैव रक्षिताः! गुहान्तर्भागं प्रति १३ अन्ताराष्ट्रनिमज्जनविदग्धाः ५ नाविकाश्च प्लवनं कृतवन्तः। बहिश्च सर्वसज्जाः रक्षिपुरुषाः सैनिकाश्च उपसहस्रं सन्नद्धभटाः। एतेषां संयोजितपरिश्रमफलेनैव १३ जनानाम् अतिजीवनं साध्यमभवत्। 
    परन्तु कठिनप्रयत्नस्य मध्ये कश्चन निमज्जनविदग्धः स्वप्राणानपि त्यक्तवान्।
    फ्रान्स् अन्तिमपादं प्रविष्टम्। 
मोस्को > २१तमपादकन्दुकमहोत्सवस्य प्रथमे उपान्त्यपादप्रतिद्वन्द्वे   फ्रान्स् दलेन बल्जियं दलं पराजितम्।  प्रत्यादानरहितेन एकेन लक्ष्यकन्दुकेन आसीत् फ्रान्स् दलस्य विजयः। स्पर्धायाः प्रथमार्धे सामुवल् उम् टिटि नामकेनैव लक्ष्यकन्दुकं प्राप्तम्।

Tuesday, July 10, 2018

स्त्रियः यानं चालितवत्यः- सौदिराष्ट्रे ३०,००० चालकाः बहिरगच्छन्।
    रियादः>सौदिराष्ट्रे वनिताभ्यः यानचालकानुमतिपत्रम् अलभन्त। अत एव गार्हिकयानचालकानाम् आवश्यकता न्यूना अभवत्। एवं षण्मासाभ्यन्तरे त्रिंशत्सहस्रं वैदेशिकयानचालकाः स्वराष्ट्रं प्रति प्रेषिताः।  सार्वजनिकगणना संस्थया  उक्तम्। स्वदेशीवत्करणयेजनया कर्मविनष्टानाम् प्रतिदिनसङ्ख्या 2602 इति भवति। आगमिष्यमाणे संवत्सरे २५% तः ५०% भविष्यति कर्मनष्टम्। त्रिसहस्राधिकं  भारतवाहनचालकाः सन्ति इदानीं सौदि राष्ट्रे।
प्रार्थना साफल्यम् - ताय्लान्टे गुहायां पतितेषु ८ छात्राः बहिरानीताः। 
     बाङ्कोक् > विश्वजनतायाः प्रार्थना सफलतां प्राप्नोति। ताय्लान्टराष्ट्रे तां लुवाङ् नामिकायां गुहायां सप्ताहद्वयात् पूर्वं निपतितेषु परिशीलकसहितेषु १२ पादकन्दुकक्रीडकेषु छात्रेषु ८ बालकाः रक्षादौत्यसेनया बहिर्नीताः। रविवासरे एव रक्षाप्रयत्नः प्रारब्धः। तीव्रे कठिने च प्रथमचरणे चत्वारः बालकाः बहिर्नीताः।  ह्यः अन्ये चत्वारश्च बहिरागताः।
लवणं विना खादिष्यामः। लवणस्य दौर्लभ्यं भविष्यति। 
-डा अभिलाष् जे
    राज्कोट्>अतिरूक्षं लवणदौर्लम् आगच्छतीति संस्तुतिः। लवणस्य उत्पादने न्यूनता नास्ति चेदपि लवणं नेतुं रेल्यानानि न लभन्ते इत्यतः क्षामः संजातः। अष्ट लक्षं टण् मितं लवणं गुजरात् राज्यस्य कच् मध्ये गान्धीधाम क्षेत्रे वर्तते।
   गुजरात् राज्ये विंशति लवणसंस्करणशालाः सन्ति। तेषु चतुर्दश गान्धीधामे एव वर्तते। रेल्यानानि सर्वाणि कच्चे कट्ल मुद्रा टुण इत्यादि क्षेत्रेभ्यः कृषिसामग्र्यः नेतुं प्रवर्तन्ते।
2016-तमे  55,000 शिशवः अप्रत्यक्षाः।
    नवदिल्ली> बालापहरणम् इति अारोप्य व्याजसन्देशाः प्रसार्यमाणाः सन्ति। बालकन् अपहृतवान् इत्युक्त्वा केचन हताः। अवसरेस्मिन् भीतितां वार्तां प्रसार्य केन्द्रीय आभ्यन्तरमन्त्रालयः।
    2016-तमे एव 55,000 शिशवः राष्ट्रस्य विविधभागेभ्यः अपहृताः इति गणितेन प्रकाश्यते। घटनेयं प्रतिसंवत्सरं प्तिशतं त्रिंशत् इति क्रमेण वर्धमाना अस्ति।  2016-तमे 54,723 शिशवः अपहृताः। किन्तु  40.4 ℅ घटनायां अपराधव्यवहारपत्रमपि न समर्पितम्। व्यवहारे आगतेषु घटनासु  22.7 ℅एव दण्डिताः 2015-तमे 41,893,  2014-तमे 37,854 संख्यामितानि विकल्पनियामकविधानानि पञ्चीकृतानि। 2017 तमस्य  आवेदनम् इतःपर्यन्तम् न प्रकाशितम्। 

Monday, July 9, 2018

सप्तदश विश्वसंस्कृतसम्मेलनस्योद्घाटनमद्य कनाडाया: वैङ्कूवरनगरे
-पुरुषोत्तमशर्म
    केन्द्रीयमानवसंसाधनविकासमन्त्री प्रकाशजावडेकर: अद्य कनाडादेशस्य वैंकूवरनगरे जुलाई मासस्य नवमदिनाङ्कात् त्रयोदशदिनाङ्कं यावत् आयोक्ष्यमाणस्य सप्तदश विश्वसंस्कृतसम्मेलनस्योद्घाटनं करिष्यति ।
     अस्मिन् सम्मेलने पञ्चशताधिकसंस्कृतविद्वांस: चत्वारिंशद्देशानां शिष्टमण्डलानि च सहभागं करिष्यन्ति। विभिन्नविषयेषु शोधपत्रै: संस्कृतज्ञानस्य  आदानप्रदानं भविष्यति। ऐतिहासिके साहित्ये वैदिकसाहित्ये च  महिलानां शिक्षा संस्कृतं बौद्धधर्म: मनुस्मृति: योगशाला मीमांसा गार्गीया-ज्योतिषनुसन्धानादिविषयेषु विशेषचर्चा भविष्यति । 
     पञ्चदिवसीयसम्मेलनस्योद्देश्यं जगति दैनन्दिनव्यवहारे संस्कृतभाषाप्रयोग: संस्कृतसंवर्धनं साहित्यप्रसारश्च विद्यते। विश्वसंस्कृतसम्मेलनस्ययोजनं जगिति पृथक्-पृथग्राष्टेषु वर्षत्रयान्तराले भवति। भारते इदानीं यावत्  त्रिवारं विश्वसंस्कृतसम्मेलनमभवत् । अस्मिन् वर्षे  भारतीयशिष्टमण्डल दश विद्वांस: द्वौ अधिकारिणौ च विद्यन्ते।
गूगिल् निर्मितबुद्धिसङ्घेषु भारतस्य  तान्त्रिकनवोन्मेषशालिरपि।  निष्कृतिः 1.2 कोटिः। 
    बंगलूरु> द्वाविंशति वर्षदेशीयाय भारततन्त्रज्ञाय  गूगिलस्य निर्मितबुद्धिसङ्घं प्रति निमन्त्रणम्। निष्कृतिः 1.2 कोटिः आदित्य पलिवाल् इति विद्यार्थिने भवति अयं दुर्लभावसरप्राप्तिः। मुम्बै देशीयः आादित्यः बंगलूरु नगरस्थे ऐ ऐ टि मध्ये छात्रः भवति।
     सेरच् एन्जिन् (अन्वेषणयन्त्रम्) भीमेन गूगिलेन कृते आगोलतल परीक्षायामेव आदित्यस्य चयनमभवत्। आहत्य 6000 संख्यामितः परीक्षार्थिनः आासन् । तेषु   50 कुशलाः एव चिताः।  जूलै मासस्य  16 दिनाङ्के सः गूगिलेन सह मिलिष्यति।  आधुनिकयुगे अग्रे सरन्तां गूगिल् संस्थायां कर्मणे निमन्त्रितः इत्यनेन सन्तुष्टिरस्तीति सः अवदत्।

Sunday, July 8, 2018

पादकन्दुकोत्सवः - इङ्लण्ट्-क्रोयेष्या पूर्वान्तिमस्पर्धा। 
     मोस्को > फिफा विश्वपादकन्दुकमहोत्सवस्य प्रपूर्वान्तिमस्पर्धानां तृतीये चरणे इंग्लैंड दलः स्वीडन दलं प्रत्युत्तररहितेन लक्ष्यकन्दुकद्वयेन पराजित्य पूर्वान्तिमस्पर्धां प्राविशत्! चतुर्थे चरणे आतिथेयकं रूस् राष्ट्रं क्रोयेष्या राष्ट्रं प्रति पराजितमभवत्! उत्साहोज्वले अस्मिन् प्रतिद्वन्दे अतिरिक्तसमये अपि २-२ इति समस्थितिं भूत्वा 'पेनाल्टी षूटौट्' मध्ये एव ४-३ इति लक्ष्यकन्दुकक्रमेण क्रोयेष्या पूर्वान्तिमवेदिकां प्राविशत्।
उद्योगसंस्थाः छात्रैः पाठं पाठिताः।
       चेन्नै> उद्योगमहासंस्थां नियन्त्रितुं सर्वकारोടपि अशक्तः इति भवति अनुभवः। ताः संस्थाः नियमलङ्घनं कुर्वन्ति। नियमस्य पारं गच्छन्ति। किन्तु तूत्तुक्कुटीस्थस्य सुब्बय्य बालिका- उच्चतरविद्यालयस्य कैश्चन छात्रैः कांश्चन उद्योगसंस्थाः परिस्थितिपाठः पाठिताः। उपयोगानन्तरं मार्गेषुपरित्यक्तानां भक्ष्यवस्तूनां चाकलेयानां  पलास्तिक आवरणानि सञ्चित्य तेषां स्वामिसंस्थां प्रति प्रेषिनि। तेभिः सह पत्रमपि आसीत्। तस्मिन् एवं लिखितम्- उत्तमम् स्वादुभोज्यम्- किन्तु समागतपरम्परायै अस्माकम् अपेक्षा अस्ति यत् - पलास्तिकवस्तुना परिस्थितिक्लेशान् अधिकतया अनुभूयन्ते। अतः युष्माकं विक्रयवस्तूनि  परिस्थित्यनुकूलतया आवरणं कुरु। इति।
 विद्यालय-कलाशालाछात्राः एकस्मिन् वासरे उपयेगानन्तरं ताभिः परित्यक्तानि 20,224 विविधप्रकारावरणानि सञ्चितानि। तूत्तुक्कुटि नगरपालिकायाः साह्येन आसीत्  इयं येजना  . सञ्चितानि पलास्तिकवसतूनि नगरपालिकया उद्योगसंस्थां प्रति प्रेषितानि।

Saturday, July 7, 2018

फ्रान्स् बल्जियं दलौ पूर्वान्तिमचक्रं  प्रविष्टौ। ब्रसील् बहिर्गतः। 
     निष्नी > फिफा विश्वपादकन्दुक स्पर्धायां फ्रन्स् बल्जियं राष्ट्रे पूर्वान्तिमचक्रं प्रविष्टे। ह्यः सम्पन्नायां प्रतियोगितायां  प्रत्यर्पणरहितेन लक्ष्यकन्दुकद्वयेन फ्रान्स् दलः उरुग्वेदलं पराजितवान्। राफेल् वरन् अन्टोय्न् ग्रीस् मान् च फ्रान्स् दलाय लक्ष्यकन्दुकौ प्राप्तवन्तौ।
    उत्साहसम्पन्ने प्रतियोगितान्तरे प्रबलं ब्रसील् दलं पराजित्य बल्जियं दलः पूर्वान्तिमस्पर्धां प्रविष्टः। लक्ष्यकन्दुकक्रमः २- १।

Friday, July 6, 2018

क्रू एस्केप् संविधानं परीक्षितम् - एे एस् आर् ओ
    श्रीहरिक्कोट्ट> बाह्याकाशयात्रावेलायां जायमानात् अपघातात् यात्रिकान् रक्षितुं क्रू एस्केप् इति संविधानम् ऐ एस् आर् ओ संस्थया परीक्ष्य विजयः प्राप्तः।  भाविनिकाले निर्मीयमाणे तद्देशीये आकाशबाणे  भारत-बाह्याकाश यात्रिकान् शून्याकाशं प्रेषयितुमुद्दिश्य कृतयत्नस्य भागतया अासीत् परीक्षणम्।
    बाह्याकाशयात्रिकान् वहमानं यानं विक्षेपणस्य मध्ये विस्फोटो जाते सति यात्रिकानां सुरक्षायै भवति नूतनसंविधानम्।

Thursday, July 5, 2018

शताब्दस्य दीर्घतमः चन्द्रग्रहणं २७ दिनाङ्के।
           कोल्कत्ता> आभारतं द्रष्टुं शक्यं चन्द्रग्रहणं जूलै मासस्य २७ दिनाङ्के भविष्यतीति कोल्कत्त नगरे विद्यमान एम् पि बिर्ल प्लानिट्टोरियसंस्थायाः अनुसन्धानाध्यक्षः देबीप्रसाद् दुरारिः अवदत्। ग्रहणं १.४३ होरापर्यन्तं पूर्णतया दृष्टुं शक्यते इत्यस्ति विशेषता। पूर्णग्रहणात् पूर्वं तथा पश्चात् च भागिकग्रहणं द्र्ष्टुं शक्यते। दक्षिण अमेरिक्का, आफ्रिक्का, पश्चिमेष्या मध्येष्या, इत्यत्रापि ग्रहणं दृष्टुं शक्यते। जूलै २७ दिनाङ्के रात्रौ ११.५४ वादने भागिकग्रहणस्य समारम्भः भविष्यति। २८ दिङ्के १.५२ वादनतः २.४३ पर्यन्तं पूर्णचन्द्रग्रहणं द्रष्टुं शक्यते। नग्ननेत्राभ्यां ग्रहणस्य मनोहरदृश्यम् आस्वदितुं सन्दर्भः भवत्यम्।

Wednesday, July 4, 2018

वैदेशिकाः संघशः प्रतिगच्छन्ति- सौदिराष्ट्रस्य विद्यालयाः प्रतिसन्धौ वर्तन्ते।
     रियादः> आश्रितशुल्कं स्वदेशीवत्करणं च प्रचाल्यानन्तरं वैदेशिककुटुम्बानां स्वदेशगमनेन सौदिराष्ट्रस्य निजीयविद्यालयाः प्रतिसन्धौ अपतन्। छात्राणां संख्यायां आपन्ना न्यूनता एव प्रतिसन्धेः कारणम्। इदानीं शतशः वैदेशिककुटुम्बाः प्रतिगन्तुम् उद्युक्ताः सन्ति। छात्राणां न्यूनतया शुल्कवर्धापनाय निर्बन्धिताः वयम्  इति निजीयविद्यालयस्य अधिपाः वदन्ति। आर्थिकक्लेशेन केचन विद्यालयाः  पिधानं कृतवन्तः इति जिद्दा चेंबर् ओफ् कोमेर्स् संस्थायाः अधः विद्यमानस्य विद्यालयस्य समित्यंगः डो. सुहैल् गुनम् अवदत्।

Tuesday, July 3, 2018

भारतीयाः भाषन्ते 19,500तः अधिकं  मातृभाषाः 
       भारतेषु 19,569 मातृभााः सन्ति इति जनसङ्ख्यागणना-विभागेन कृते अवलोकने स्पष्टीक्रियते। अस्मिन् ‍ 121 भाषाः 10,000 जनाः भाषन्ते। भारतसंविधानस्य अनुबपट्टिकायाम्  22 भाषाः अन्तर्भवन्ति। एतस्मात् एका वा भवति जनेषु प्रतिशतं 96.71 जनानां मातृभाषा। प्रतिशतं 3.29 जनाः पट्टिकातः बहिः विद्यमानाः भाषाः भाषन्ते। 2011 तमस्य  जनगणनायाः अवलोकनानुसारं भवति इदम् आवेदनम्।
       2001-तमस्य जनगणनानन्तरम् अन्यस्मिन् विभागे  (संविधानस्य पट्टिकायां नास्ति किन्तु 10,000 अधिकाः भाषन्ति) 100 भाषाः अासन्। 2011-तमे एषा  99 अभवत्। सिंते पार्सि भाषे च परित्यज्य  मावो भाषा स्वीकृता इत्येव व्यत्ययस्य कारणम्।  सिंते पार्सि भाषमाणानां संख्या 10,000-तः नयूनमभवत्। मावो भाषमाणानां सङ्ख्या 10,000 तः वर्धितम्।
राष्ट्रस्य विविधभागेषु शुक्रवासरपर्यन्तं शक्ता वर्षा। 
      नवदिल्ली>  आगामि दिनेषु राष्ट्रस्य विविधभागेषु अतिवृष्टिः स्यात् इति राष्ट्रियवातावरण निरीक्षणकेन्द्रेण पूर्वसूचना प्रदत्ता। जम्मुकाश्मीरम्, तमिल् नाट् , असम्, गुजरात् इत्येतेषु राज्येषु शुक्रवासरपर्यन्तम् वर्षा स्यात् इति पूर्वसूचना।  छत्तीस् घट्, ओडीषा, असम्, मेघालयं, महाराष्ट्रं, सीमान्ध्रं, कर्णाटकं, केरलम् इत्यादि प्रदेशेषु गुरुवासरे शक्ता वृष्टिः स्यात् इति पूर्वसूचनायाम् अस्ति।
      संवत्सरेस्मिन् १७ दिनात् पूर्वं वृष्टिकालः समारव्धः इति वातावरणनिरीक्षणकेन्द्रेण उक्तम्। मासचतुष्टयस्य वृष्टिकालः जूण्मासस्य प्रथमदिनाङ्के अागत्य सेप्तम्बर् ३० तमे दिनाङ्के पर्यवस्यति साधारणतया। किन्तु अस्मिन् वर्षे मेय् मासस्य एकोनत्रिंशत् दिनाङ्गादारभ्य वर्षाकालः समारब्धः अासीत्।